$1
श्रीगोपीनाथदेवाष्टकम्
$1

श्रीगोपीनाथदेवाष्टकम्

आस्ये हास्यं तत्र माध्वीकमस्मिन् वंशी तस्यां नादपीयूषसिन्धुः । तद्वीचीभिर्मज्जयन् भाति गोपी- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ १॥ शोणोष्णीषभ्राजिमुक्तास्रजोद्यत् पिञ्छोत्तंसस्पन्दनेनापि नूनम् । हृन्नेत्रालीवृत्तिरत्नानि मुञ्चन् गोपीनाथः पीनवक्षा गतिर्नः ॥ २॥ बिभ्रद्वासः पीतमूरूरुकान्त्या श्लीष्टं भास्वत्किङ्किणीकं नितम्बे । सव्याभीरीचुम्बितप्रान्तबाहु- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ३॥ गुञ्जामुक्तारत्नगाङ्गेयहारै- र्माल्यैः कण्ठे लम्बमानैः क्रमेण । पीतोदञ्चत्कञ्चुकेनाञ्चितश्री- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ४॥ श्वतोष्णीषः श्वेतसुश्लोकधौतः सुश्वेतस्रक्द्वित्रशः श्वेतभूषः । चुम्बन् शर्यामङ्गलारात्रिके हृ- द्गोपीनाथः पीनवक्षा गतिर्नः ॥ ५॥ श्रीवत्सश्रीकौस्तुभोद्भिन्नरोम्णां वर्णैः श्रीमान् यश्चतुर्भिः सदेष्टः । दृष्टः प्रेम्णैवातिधन्यैरनन्यै- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ६॥ तापिञ्छः किं हेमवल्लीयुगान्तः पार्श्वद्वन्द्वोद्द्योतिविद्युद्घनः किम् । किं वा मध्ये राधयोः श्यामलेन्दु- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ७॥ श्रीजाह्नव्या मूर्तिमान् प्रेमपुञ्जो दीनानाथान् दर्शयन् स्वं प्रसीदन् । पुष्णन् देवालभ्यफेलासुधाभि- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ८॥ गोपीनाथाष्टकं तुष्टचेता- स्तत्पदाब्जप्रेमपुष्णीभविष्णुः । योऽधीते तन्मन्तुकोटीरपश्यन् गोपीनाथः पीनवक्षा गतिर्नः ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीगोपिनाथाष्टकं सम्पूर्णम् ।
$1
% Text title            : gopInAthadevAShTakam
% File name             : gopinAthadevAShTakam.itx
% itxtitle              : gopInAthadevAShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : gopInAthadevAShTakam by vishvanAthachakravartin
% Category              : vishhnu, krishna, aShTaka, vishvanAthachakravartina, stavAmRRitalaharI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org