श्रीगोसखपञ्चविंशतिः

श्रीगोसखपञ्चविंशतिः

मार्कण्डेयकवेरजाखगपतिप्रह्लादसंसेवितं सेवे गोसखमम्बुजाक्षममलं कारुण्यवारां निधिम् । भूमौ चेतनरक्षणार्थमजरो योऽवातरच्छ्रीपतिः स्वच्छाम्भोभरदर्शपुष्करणिकातीरे सुरम्यो हरिः ॥ १॥ वन्दिषीय जलधेस्सुतापतिं नन्दगोपसुतमाश्रितेष्टदम् । नीलमेघनिभविग्रहं हरिं दर्शतीर्थतटमास्थितं विभुम् ॥ २॥ श्रीमन्तं वरदममुं भजेऽहमा द्यं गोपालं व्रजयुवतीविहारलोलम् । देदीप्यन्मणिमयहारवक्षसं तं गोविन्दं निगमशिखासु वेद्यरूपम् ॥ ३॥ श्रीगोसख त्वमधिकोऽपि महेश्वराणां वेदान्त वेद्यनिजरूपगुणप्रतापः । बद्धोऽसि यत्धनदपुत्र विमोक्षहेतु- रज्ज्वा स्त्रिया कथय किं भवतो हि लीला ॥ ४॥ श्रीदर्शतीर्थतटखेलनतत्परादौ बाणाहवे जितमपि श्रितकामधेनुः । पुत्रार्थमिन्दुशिरसं भगवान् हिमाद्रौ गत्वा त्वयाचत भवान् किमहो करोति ॥ ५॥ पुरा जरासन्धमहोऽवधी रिपुं न मानवोऽशक्त भुजाहवे सकृत् । अनीनयः पुत्रमुदारशक्तिको गुरोः समीपं यदुवंशनायकः ॥ ६॥ विचित्रतेजोगुणयुक्तरूपः सालद्रुमाद्रीनिषुणा बिभेद । भवान् ययाचे कपिमल्पवीर्यं ममानुकूल्यं कुरु सूर्यजेति ॥ ७॥ श्रीगोसख श्रितजनावनबद्धदीक्ष देवादिनाथमकुटोज्ज्वलरत्नकान्त्या । नीराजिताङ्घ्रिजलजद्वय पाहि मां त्वं कारुण्यदर्शितशिशुक्रम देवदेव ॥ ८॥ भजे मुरारे भवदीयपाद- मनन्यबुद्ध्या भववार्धिपोतम् । उदार मां पालय मन्तुगेहं न चेद्भवेद्वत्सलता प्रयाता ॥ ९॥ स्वामिन्नभीष्टवरदाखिललोकबन्धो सूर्येन्दुलोचन रतीश सुरम्यमूर्ते । रत्नोज्ज्वलन्मकुटरम्यशिरस्क पाहि श्रीदर्शपुष्करिणिकातटवासलोल ॥ १०॥ वन्दे तं गुणवारिधिं व्रजसुता लीलापरं गोसखं वत्साघाश्वदवाग्निधेनुकतृणावर्तेभमल्लान्तकम् । लीलामानुषविग्रहं गिरिवरं मुक्त्वा शचीशाज्ञया (गिरिवरं धृत्वा) वर्षत्यम्बुवहे भृशं निज जनस्त्रीगोपरक्षाकरम् ॥ ११॥ यो ननर्त स्वनन्नूपुराणोजप- द्विस्तरे कालियस्योत्तमाङ्गे चिरम् । चञ्चलद्वर्हनीलालकास्याम्बुजं दर्शतीर्थत्य कूले हरी राजते ॥ १२॥ पाश्चस्थया श्रियासौ नन्दतनूजो विराजते शार्ङ्गी । ऐन्द्रधनुर्वैद्युतरक्तो नीलाम्बुधरो द्युरत्रेव इवाकाशे ॥ १३॥ क्षीराब्धेर्मथनं चकारिथ पुरा धृत्वाचलं मन्थरं कूर्माकारधरो द्विशीर्षमहिराडज्ज्वा कराब्जेन यः । आलम्ब्याश्रितवत्सलः सुरगणैः सम्प्रार्थ्यमानः सुधां प्रादादत्र भवान् जनावनकृते त्वं सनिधत्स्व स्वयम् ॥ १४॥ श्रीपादपद्मौ भज मानसाले सन्तापहारप्रथितौ मनोज्ञौ । उज्जीवनेच्छा यदि ते मुरारे श्रीगोसखस्याब्धिसुतासखस्य ॥ १५॥ पूर्वं व्रजे सुनवनीतमचूचुरस्त्वं- गोपीगृहेषु दययादृतशैशवोऽत्र । अद्यापि देव गुणमर्मविचित्रवेषै- र्गृह्णासि सेवकजनस्य मनो रमेश ॥ १६॥ गोविन्द गोपसुत नक्तञ्चरेशसुतनागास्त्रमोषितबलो निस्सगकोऽपि रणव्रज्या हरघ्न रघुवीर ... लघुबलः । आदातुकाम रुधिरा ... शयिनेतुरतिदुर्धर्ष एव भगवन् सोऽयं दयाम्बुनिधिरस्मान् हि पातुमिह मान्द्योल्बणान् सुवससी(?) ॥ १७॥ ववन्दे बिम्बोष्ठं मणिमयकिरीटोज्ज्वलममुं सुनासं नीलान्तोद्धानितधनुं सुभ्रुलतिकम् । दरस्मेरास्येन्दुं परिससूबाहुं सवसनं पयोजाक्षं रम्भार्तिकरवरोरुं भुजपदं ? ॥ १८॥ रक्ताब्जलोचनाढ्यदेवं चक्रगदाखड्गधरं शार्ङ्गैड्यम् । तं नौमि गोपसूनुं गोसखमम्भोजसम्भवद्ध्येयम् ॥ १९॥ गोसखमम्भोजलोचनं नौमि पीतवाससम् । हृदयानिकेतनं प्रभुं पिंञ्छाचूडं सुन्दराङ्गकम् ॥ २०॥ कुचेलेनानीतं पृथुकमतिरिक्तेन भगवन् सुभुक्त्वातिप्रीत्या फलसुमजलाद्यैरुपचरन् । भवान् प्रादात्तस्मै निरवधिकमैश्वर्यमतुलं रमेशोदारत्वं त्वयि तु किमहोऽगण्यविभवम् ॥ २१॥ शरणमेति महः परमं परं गुणनिकेतनमब्धिभवासखम् । त्रिदशसेव्यमचिन्त्यमजं स्थिरं लसितदर्शतटे स्थितमादिमम् ॥ २२॥ छेत्ता कंसादिसकलशत्रोः भर्ता रत्नाम्बुजातदयितायाः । कर्ता ब्रह्मादिसकलसृष्टेः भोक्ता स स्यादधिकमुदे मे ॥ २३॥ दुष्टक्षोणीपतिनिकुरुम्बं हत्वा तुत्वा तद्रक्तसरसि पूर्वकृष्ण । हे राम त्वं पितृकुलत्रस्तरुग्रो नैवापाम्भोऽप्यपाय उर्वीभारम् ॥ २४॥ शठमथनवरवरमुनिमुखकलित- नुतिवचनविषयमिह वरये । पशुसखमहिपतिशयमुपरिचर- वसुनरपतिविनुतपदकमलम् ॥ २५॥ रक्ताब्जनायिकां तां करुणारूपामहम्भजेय मुग्धाङ्गीम् । अर्थिसखकल्पवल्लीं गोसखदयितां सभूषणां देवीम् ॥ २६॥ निःसमाभ्यधिको लोके जीयादाचन्द्रतारकम् । कृष्णो रक्ताब्जनायिकानाथो भक्तेष्टदोऽधिकम् ॥ २७॥ इति सुदर्शनवरददासकृतगोसखपञ्चविंशतिः सम्पूर्णा । Proofread by Rajesh Thyagarajan
% Text title            : Shri Gosakhapanchavimshatih 05 12
% File name             : gosakhapanchaviMshatiH.itx
% itxtitle              : gosakhapanchaviMshatiH
% engtitle              : gosakhapanchaviMshatiH
% Category              : vishhnu, krishna, viMshati
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-12
% Indexextra            : (Scan)
% Latest update         : October 9, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org