श्रीगोवर्धनाष्टकम् १

श्रीगोवर्धनाष्टकम् १

प्रथमं श्रीगोवर्धनाष्टकं नमः श्रीगोवर्धनाय । गोविन्दास्योत्तंसित वंशीक्वणितोद्य- ल्लास्योत्कण्ठामत्तमयूरव्रजवीत । राधाकुण्डोत्तुङ्गतरङ्गाङ्कुरिताङ्ग प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ १॥ यस्योत्कर्षाद् विस्मितधीभिर्व्रजदेवी वृन्दैर्वर्षं वणितमास्ते हरिदास्यम् । चित्रैर्युञ्जन स द्युतिपुञ्जैरखिलाशां प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ २॥ विन्दद्भिर्यो मन्दिरतां कन्दरवृन्दैः कन्दैश्चेन्दोर्बन्धुभिरानन्दयतीशम् । वैदूर्याभैर्निर्झरतोयैरपि सोऽयं प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ३॥ शश्वद्विश्वालङ्करणालङ्कृतिमेध्यैः प्रेम्णा धौतैर्धातुभिरुद्दीपितसानो । नित्याक्रन्दत्कन्दर वेणुध्वनिहर्षात् प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ४॥ प्राज्या राजिर्यस्य विराजत्युपलानां कृष्णेनासौ सन्ततमध्यासितमध्या । सोऽयं बन्धुर्बन्धुरधर्मा सुरभाणां प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ५॥ निर्धुन्वानः संहृतिहेतुं घनवृन्दं जित्वा जभारातिमसम्भावितबाधम् । स्वानां वैरं यः किल निर्यापितवान् सः प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ६॥ बिभ्राणो यः श्रीभुजदण्डोपरिभर्तुश्- छत्रीभावं नाम यथार्थं स्वमकार्षीत् । कृष्णोपज्ञं यस्य मखस्तिष्ठति सोऽयं प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ७॥ गान्धर्वायाः केलिकलाबान्धव कुञ्जे क्षुण्णैस्तस्याः कङ्कणहारैः प्रयताङ्ग । रासक्रीडामण्डितयोपत्यकयाढ्य प्रत्याशां मे त्वं कुरु गोवर्धन पूर्णाम् ॥ ८॥ अद्रोश्रेणीशेखर पद्याष्टकमेतत् कृष्णाम्भोदप्रेष्ठ पठेद् यस्तव देही । प्रेमानन्दं तुन्दिलयन् क्षिप्रममन्दं तं हर्षेण स्वीकुरुतां ते हृदयेशः ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां मत्तमयूराख्यं प्रथमं श्रीगोवर्धनाष्टकं सम्पूर्णम् ।
% Text title            : govardhanAShTakam 1
% File name             : govardhanAShTakam1.itx
% itxtitle              : govardhanAShTakam 1 (rUpagosvAmivirachitam govindAsyottaMsita)
% engtitle              : govardhanAShTakam 1
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org