श्रीगोवर्धनाष्टकम् २

श्रीगोवर्धनाष्टकम् २

द्वितीयं गोवर्धनाष्टकं श्रीगोवर्धनाय नमः । नीलस्तम्भोज्ज्वलरुचिभरैर्मण्डिते बाहुदण्डे छत्रच्छायां दधदघरिपोर्लब्धसप्ताहवासः । धारापातग्लपितमनसां रक्षिता गोकुलानां कृष्णप्रेयान् प्रथयतु सदा शर्म गोवर्धनो नः ॥ १॥ भीतो यस्मादपरिगणयन् बान्धवस्नेहबन्धान् सिन्धावद्रिस्त्वरितमविशत् पार्वतीपूर्वजोऽपि । यस्तं जम्भुद्विषमकुरुत स्तम्भसम्भेदशून्यं स प्रौढात्मा प्रथयतु सदा शर्म गोवर्धनो नः ॥ २॥ आविष्कृत्य प्रकटमुकुटाटोपमङ्गं स्थवीयः शैलोऽस्मीति स्फुटमभिदधत् तुष्टिविस्फारदृष्टिः । यस्मै कृष्णः स्वयमरसयद् वल्लवैर्दत्तमन्नं धन्यः सोऽयं प्रथयतु सदा शर्म गोवर्धनो नः ॥ ३॥ अद्याप्यूर्जप्रतिपदि महान् भ्राजते यस्य यज्ञः कृष्णोपज्ञं जगति सुरभीसैरिभीक्रीडयाढ्यः । शष्पालम्बोत्तमतटया यः कुटुम्बं पशूनां सोऽयं भूयः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ४॥ श्रीगान्धर्वादयितसरसीपद्मसौरभ्यरत्नं हृत्वा शङ्कोत्करपरवशैरस्वनं सञ्चरद्भिः । अम्भःक्षोदप्रहरिककुलेनाकुलेनानुयातै- र्वातैर्जुष्टैः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ५॥ कंसारातेस्तरिविलसितैरातरानङ्गरङ्गै- राभीरीणां प्रणयमभितः पात्रमुन्मीलयन्त्याः । धौतग्रावावलिरमलिनैर्मानसामर्त्यसिन्धो- र्वीचिव्रातैः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ६॥ यस्याध्यक्षः सकलहठिनामाददे चक्रवर्ती शुल्कं नान्यद् व्रजमृगदृशामर्पणाद् विग्रहस्य । घट्टस्योच्चैर्मधुकररुचस्तस्य धामप्रपञ्चैः श्यामप्रस्थः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ७॥ गान्धर्वायाः सुरतकलहोद्दामतावावदूकैः क्लान्तश्रोत्रोत्पलवलयिभिः क्षिप्तपिञ्छावतंसैः । कुञ्जैस्तल्पोपरि परिलुठद्वैजयन्तीपरीतैः पुण्याङ्गश्रीः प्रथयतु सदा शर्म गोवर्धनो नः ॥ ८॥ यस्तुष्टात्मा स्फुटमनुपठेच्छ्रद्धया शुद्धयान्त- र्मेध्यः पद्याष्टकमचटुलः सुष्ठु गोवर्धनस्य । सान्द्रं गोवर्धनधरपदद्वन्द्वशोणारविन्दे विन्दन् प्रेमोत्करमिह करोत्यद्रिराजे स वासम् ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीगिरीन्द्रवासानन्ददं नाम द्वितीयं श्रीगोवर्धनाष्टकं सम्पूर्णम् ।
% Text title            : govardhanAShTakam 2
% File name             : govardhanAShTakam2.itx
% itxtitle              : govardhanAShTakam 2 (rUpagosvAmivirachitam nIlastambhojjvalaruchibharairmaNDite bAhudaNDe)
% engtitle              : govardhanAShTakam 2
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org