गोवर्धनाश्रयदशकम्

गोवर्धनाश्रयदशकम्

सप्ताहं मुरजित्कराम्बुजपरिभ्राजत्कनिष्ठाङ्गुलि प्रोद्यद्वल्गुवरातकोपरिमिलन्मुग्धद्विरेफोऽपि यः । पाथःक्षेपकशक्रनक्रमुखतः क्रोडे व्रजं द्राग् अपा- त्कस्तं गोकुलबन्धवं गिरिवरं गोवर्धनं नाश्रयेत् ॥ १॥ इन्द्रत्वे निभृतं गवां सुरनदीतोयेन दीनात्मना शक्रेणानुगता चकार सुरभिर्येनाभिषेकं हरेः । यत्कच्छेऽजनि तेन नन्दितजनं गोविन्दकुण्डं कृती कस्तं गोनिकरेन्द्रपट्टशिखरं गोवर्धनं नाश्रयेत् ॥ २॥ स्वर्धुन्यादिवरेण्यतीर्थगणतो हृद्यान्यजस्रं हरेः सीरिब्रह्महराप्सरःप्रियकतत्श्रीदानकुण्डान्यपि । प्रेमक्षेमरुचिप्रदानि परितो भ्राजन्ति यस्य व्रती कस्तं मन्यमुनीन्द्रवर्णितगुणं गोवर्धनं नाश्रयेत् ॥ ३॥ ज्योत्स्नामोक्षणमाल्यहारसुमनोगौरीबलारिध्वजा गान्धर्वादिसरांसि निर्झरगिरिः श‍ृङ्गारसिंहासनम् । गोपालोऽपि हरिस्थलं हरिरपि स्फूर्जन्ति यत्सर्वतः कस्तं गोमृगपक्षिवृक्षललितं गोवर्धनं नाश्रयेत् ॥ ४॥ गङ्गाकोट्यधिकं बकारिपदजारिष्टारिकुण्डं वह- न्भक्त्या यः शिरसा नतेन सततं प्रेयान्शिवादप्यभूत् । राधाकुण्डमणिं तथैव मुरजित्प्रौढप्रसादं दधा- त्प्रेयःस्तव्यमनोऽभवत्क इह तं गोवर्धनं नाश्रयेत् ॥ ५॥ यस्यां माधवनाविको रसवतीमाधाय राधां तरौ मध्ये चञ्चलकेलिपातवलनात्त्रासैः स्तुवत्यास्ततः । स्वाभिष्ठं पणमादधे वहति सा यस्मिन्मनोजाह्नवी कस्तं तन्नवदम्पतिप्रतिभुवं गोवर्धनं नाश्रयेत् ॥ ६॥ रासे श्रीशतवन्द्यसुन्दरसखी वृन्दाञ्चिता सौरभ भ्राजत्कृष्णरसालबाहुविलसत्कण्ठी मधौ माधवी । राधा नृत्यति यत्र चारु वलते रासस्थली सा परा यस्मिन्स सुकृती तमुन्नतमये गोवर्धनं नाश्रयेत् ॥ ७॥ यत्र स्वीयगणस्य विक्रमभृता वाचा मुहुः फुल्लतोः स्मेरक्रूरदृगन्तविभ्रमशरैः शश्वन्मिथो विद्धयोः । तद्यूनोर्नवदानसृष्टिजकलिर्भङ्ग्या हसन्जृम्भते कस्तं तत्पृथुकेलिसूचनशिलं गोवर्धनं नाश्रयेत् ॥ ८॥ श्रीदामादिवयस्यसञ्चयवृतः सङ्कर्षणेनोल्लस- न्यस्मिन्गोचयचारुचारणपरो रीरीति गायत्यसौ । रङ्गे गूढगुहासु च प्रथयति स्मारक्रियां राधया कस्तं सौभगभूषिताञ्चिततनुं गोवर्धनं नाश्रयेत् ॥ ९॥ कालिन्दीं तपनोद्भवं गिरिगणानत्युन्नमाचेखरा- न्श्रीवृन्दाविपिनं जनेप्सितधरं नन्दीश्वरं चाश्रयम् । हित्वा यं प्रतिपूजयन्व्रजकृते मानं मुकुन्दो ददौ कस्तं श‍ृङ्गिकिरीटिनं गिरिनृपं गोवर्धनं नाश्रयेत् ॥ १०॥ तस्मिन्वासदमस्य रम्यदशकं गोवर्धनस्येह य- त्प्रादुर्भूतमिदं यदीयकृपया जीर्णान्धवक्त्रादपि । तस्योद्यद्गुणवृन्दबन्धुरखणेर्जीवातुरूपस्य तत्- तोषायाप्यलं भवत्टिह फलं पक्वं मया मृग्यते ॥ ११॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीगोवर्धनवासप्रार्थनादशकं सम्पूर्णम् ।
% Text title            : govardhanAshrayadashakam
% File name             : govardhanAshrayadashakam.itx
% itxtitle              : govardhanAshrayadashakam (raghunAthadAsagosvAmivirachitam)
% engtitle              : govardhanAshrayadashakam
% Category              : vishhnu, krishna, raghunAthadAsagosvAmin, stavAvalI, dashaka, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org