गोवर्धनवासप्रार्थनादशकम्

गोवर्धनवासप्रार्थनादशकम्

निजपतिभुजदण्डच्छत्रभावं प्रपद्य प्रतिहतमदधृष्टोद्दण्डदेवेन्द्रगर्व । अतुलपृथुलशैलश्रेणिभूप प्रियं मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ १॥ प्रमदमदनलीलाः कन्दरे कन्दरे ते रचयति नवयूनोर्द्वन्द्वमस्मिन्नमन्दम् । इति किल कलनार्थं लग्नकस्तद्द्वयोर्मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ २॥ अनुपममणिवेदीरत्नसिंहासनोर्वी- रुहझरदरसानुद्रोणिसङ्घेषु रङ्गैः । सह बलसखिभिः सङ्खेलयन्स्वप्रियं मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ३॥ रसनिधिनवयूनोः साक्षिणीं दानकेले- र्द्युतिपरिमलविद्धं श्यामवेदिं प्रकर्ष्य । रसिकवरकुलानां मोदमास्फालयन्मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ४॥ हरिदयितमपूर्वं राधिकाकुण्डमात्म- प्रियसखमिह कण्ठे नर्मणालिङ्ग्य गुप्तः । नवयुवयुगखेलास्तत्र पश्यन्रहो मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ५॥ स्थलजलतलशष्पैर्भूरुहछायया च प्रतिपदमनुकालं हन्त संवर्धयन्गाः । त्रिजगति निजगोत्रं सार्थकं ख्यापयन्मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ६॥ सुरपतिकृतदीर्घद्रोहतो गोष्ठरक्षां तव नवगृहरूपस्यान्तरे कुर्वतैव । अघबकरिपुणोच्चैर्दत्तमान द्रुतं मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ७॥ गिरिनृपहरिदासश्रेणिवर्येतिनामा- मृतमिदमुदितं श्रीराधिकावक्त्रचन्द्रात् । व्रजनवतिलकत्वे क्ल्प्तवेदैः स्फुटं मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ८॥ निजजनयुतराधाकृष्णमैत्रीरसाक्त- व्रजनरपशुपक्षिव्रातसौख्यैकदातः । अगणितकरुणत्वान्मं उरीकृत्य तान्तं निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ९॥ निरुपधिकरुणेन श्रीशचीनन्दनेन त्वयि कपटिशठोऽपि त्वत्प्रियेनार्पितोऽस्मि । इति खलु मम योग्यायोग्यतां मामगृह्ण- न्निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ १०॥ रसददशकमस्य श्रीलगोवर्धनस्य क्षितिधरकुलभर्तुर्यः प्रयत्नादधीते । स सपदि सुखदेऽस्मिन्वासमासाद्य साक्षा- च्छुबदयुगलसेवारत्नमाप्नोति तूर्णम् ॥ ११॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीगोवर्धनवासप्रार्थनादशकं सम्पूर्णम् ।
% Text title            : govardhanavAsaprArthanAdashakam
% File name             : govardhanavAsaprArthanAdashakam.itx
% itxtitle              : govardhanavAsaprArthanAdashakam (raghunAthadAsagosvAmivirachitam)
% engtitle              : govardhanavAsaprArthanAdashakam
% Category              : vishhnu, krishna, raghunAthadAsagosvAmin, stavAvalI, dashaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Hindi, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org