$1
गोवर्धनोद्धरणम्
$1

गोवर्धनोद्धरणम्

श्रीगोवर्धनोद्धरणाय नमः । झमज्झमिति वर्षति स्तनितचक्रविक्रीडया विमुष्टरविमण्डले घनघटाभिराखण्डले । ररक्ष धरणीधरोद्धृतिपटुः कुटुम्बानि यः स दारयतु दारुणं व्रजपुरन्दरस्ते दरम् ॥ १॥ महाहेतुवादैर्विदीर्णेन्द्रयागं गिरिब्राह्मणोपास्तिविस्तीर्णरागम् । सपद्येकयुक्तीकृताभीरवर्गं पुरोदत्तगोवर्धनक्ष्माभृदर्घम् ॥ २॥ प्रियाशंसिनीभिर्दलोत्तंसिनीभि- र्विराजत्पटाभिः कुमारीघटाभिः । स्तुवद्भिः कुमारैरपि स्फारतारैः सह व्याकिरन्तं प्रसूनैर्धरं तम् ॥ ३॥ गिरिस्थूलदेहेन भुत्केपहारं वरश्रेणिसन्तोषिताभीरदारम् । समुत्तुङ्गश‍ृङ्गावलीबद्धचैलं क्रमात् प्रीयमाणं परिक्रम्य शैलम् ॥ ४॥ मखध्वंससंरम्भतः स्वर्गनाथे समन्तात् किलारब्धगोष्ठप्रमाथे । मुहुर्वर्षति च्छन्नदिक्चक्रवाले सदम्भोलिनिर्घोषमम्भोदजाले ॥ ५॥ मुहुर्वृष्टिखिन्नां परित्रासाभिन्नां व्रजेशप्रधानां ततिं वल्लवानाम् । विलोक्याप्तशीतां गवालीं च भीतां कृपाभिः समुन्नं सुहृत्प्रेमनुन्नम् ॥ ६॥ ततः सव्यहस्तेन हस्तीन्द्रखेलं समुद्धृत्य गोवर्धनं सावहेलम् । अदभ्रं तमभ्रंलिहं शैलराजं मुदा बिभ्रतं विभ्रमज्जन्तुभाजम् ॥ ७॥ प्रविष्टासि मातः कथं शोकभारे परिभ्राजमाने सुते मय्युदारे । अभुवन् भवन्तो विनष्टोपसर्गा न चित्ते विधत्त भ्रमं बन्धुवर्गा ॥ ८॥ हता तावदीइर्विधेया न भीतिः कृतेयं विशाला मया शैलशाला । तदस्यां प्रहर्षादवज्ञातवर्षा विहस्यामरेशं कुरुध्वं प्रवेशम् ॥ ९॥ इति स्वैरमाश्वासितैर्गोपवृन्दैः परानन्दसन्दीप्पितास्यारविन्दैः । गिरेर्गर्तमासाद्य हर्म्योपमानं चिरेणातिहृष्टैः परिष्टूयमानम् ॥ १०॥ गिरीन्द्रं गुरुं कोमले पञ्चशाखे कथं हन्त धत्ते सखा ते विशाखे । पुरस्तादमुं प्रेक्ष्य हा चिन्तयेदं मुहुर्मामकीनं मनो याति भेदम् ॥ ११॥ स्तनद्भिः कठोरे घनैर्ध्वान्तघोरे भ्रमद्वातमाले हताशेऽत्र काले । घनस्पर्शिकूटं वहन्नन्नकूटं कथं स्यान्न कान्तः सरोजाक्षि तान्तः ॥ १२॥ न तिष्ठन्ति गोष्ठे कठोराङ्गदण्डाः कियन्तोऽत्र गोपाः समन्तात् प्रचण्डाः । शिरीषप्रसूनावलीसौकुमार्ये धृत्वा धूरियं भूरिरस्मिन् किमार्ये ॥ १३॥ गिरे तात गोवर्धन प्रार्थनेयं वपुः स्थूलनालीलघिष्ठं विधेयम् । भवन्तं यथा धारयन्न् एष हस्ते न धत्ते श्रमं मङ्गलात्मन्नमस्ते ॥ १४॥ भ्रमत्कुन्तलान्तं स्मितद्योतकान्तं लसद्गण्डशोभं कृताशेषलोभम् । स्फुरन्नेत्रलास्यं मुरारेस्त्वमास्यं वराकूटशालि स्फुटं लोकयालि ॥ १५॥ निपीयेति राधालतावाङ्मरन्दं वरप्रेमसौरभ्यपूरादमन्दम् । दधानं मदं भृङ्गवत्तुङ्गकूजं वराङ्गीचलापाङ्गभङ्गाप्तपूजम् ॥ १६॥ कथं नाम दध्यात् क्षुधाक्षामतुन्दः शिशुर्मे गरिष्ठं गिरीन्द्रं मुकुन्दः । तदेतस्य तुण्डे हठादर्पयारं व्रजाधीश दध्नाचितं खण्डसारम् ॥ १७॥ महाभारनिष्ठे सृते ते कनिष्ठे लभे वत्स नीलाम्बरोद्दामपीडाम् । अवष्टभ्य सत्त्वं तदसमि बल त्वं ददस्वाविलम्बं स्वहस्तावलम्बम् ॥ १८॥ इति स्निग्धवर्णां समाकर्णयन्तं गिरं मातुरेनां च निर्वर्णयन्तम् । कनिष्ठाङ्गुलीश‍ृङ्गविन्यस्तगोत्रं परिप्रीणितव्यग्रगोपालगोत्रम् ॥ १९॥ अमीभिः प्रभावैः कुतोऽभूदकुण्ठः शिशुधूलिकेलीपटुः क्षीरकण्ठः । बिभर्त्यद्य साप्ताब्दिको भूरिभारं गिरिं यच्चिरादेष कैलाससारम् ॥ २०॥ न शङ्का धरभ्रंशनेऽस्माकमस्मान् नखाग्रे सहेलं वहत्येष यस्मात् । गिरिदिक्करीन्द्राग्रहस्ते धरावद् भुजे पश्यत्यास्य स्फुरत्यद्य तावत् ॥ २१॥ इति स्फारतारेक्षणैर्मुक्तभोगै- र्व्रजेन्द्रेण सार्धं धृतप्रीतियोगैः । मुहुर्वल्लवैर्वीक्ष्यमानास्यचन्द्रं पुरः सप्तरात्रान्तरत्यक्ततन्द्रम् ॥ २२॥ तडिद्दामकीर्णान् समीरैरुदीर्णान् विसृष्टाम्बुधारान् धनुर्यष्टिहारान् । तृणीकृत्य घोरान् सहस्रांशुचौरान् दुरन्तोरुशब्दान् कृतावज्ञमब्दान् ॥ २३॥ अहङ्कारपङ्कावलीलुप्तदृष्टे- र्व्रजे यावदिष्टं प्रणीतोरुवृष्टेः । बलारेश्च दुर्मानितां विस्फुरन्तं निराकृत्य दुष्टालिदण्डे दुरन्तम् ॥ २४॥ विसृष्टोरुनीराः सझञ्झासमीरा- स्तडिद्भिः कराला ययुर्मेघमालाः । रविश्चाम्बरान्तविभात्येष शान्तः कृतानन्दपूरा बहिर्यात शूराः ॥ २५॥ इति प्रोच्य निःसारितज्ञातिवारं यथापूर्वविन्यस्तशैलेन्द्रभारम् । दधिक्षीरलाजाङ्कुरैर्भाविनीभि- र्मुदा कीर्यमाणं यशःस्ताव्नीभिः ॥ २६॥ वयं हन्त गोविन्द सौन्दर्यवन्तं नमस्कुर्महे शर्महेतोर्भवन्तम् । त्वयि स्पष्टनिष्ठ्यूत भूयश्चिदिन्दुं मुदा नः प्रसादीकुरु प्रेमबिन्दुम् ॥ २७॥ क्षुभ्यद्दम्भोलिजृम्भोत्तरलघनघटारम्भगम्भीरकर्मा निस्तम्भो जम्भवैरी गिरिधृतिचटुलाद् विक्रमाद् येन चक्रे । तन्वा निन्दन्तमिन्दीवरदलवलभीनन्ददिन्दिन्दिराभां तं गोविन्दाद्य नन्दालयशशिवदनानन्द वन्देमहि त्वाम् ॥ २८॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीगोवर्धनोद्धरणं सम्पूर्णम् ।
$1
% Text title            : govardhanoddharaNam
% File name             : govardhanoddharaNam.itx
% itxtitle              : govardhanoddharaNam (rUpagosvAmivirachitam)
% engtitle              : govardhanoddharaNam
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org