श्रीगोविन्दराजसुप्रभातम्

श्रीगोविन्दराजसुप्रभातम्

श्रीभूमिनायक दयापर दिव्यमूर्ते देवादिदेव जगदेकशरण्य विष्णो । गोपाङ्गनाकुचतटेषु निमग्नदृष्टे गोविन्दराज विजयिन् तव सुप्रभातम् ॥ १॥ देवादिदेव फणिराजविहङ्गराज- राजत्किरीटमणिराजविराजिताङ्घ्रे । राजाधिराज वसुदेवकुलाधिराज गोविन्दराज विजयिन् तव सुप्रभातम् ॥ २॥ कासारयोगिपरमाद्भुतभक्तिबद्ध- वाङ्मूलभूषितमहोत्पलरम्यपाद । गोपाधिनाथ वसुदेवकुमार कृष्ण गोविन्दराज विजयिन् तव सुप्रभातम् ॥ ३॥ श्रीभूतयोगिपरिकल्पितदिव्यमान- ज्ञानप्रदीपपरिदृश्यरतैकतान । गोगोपजालपरिरक्षणबद्धदीक्ष गोविन्दराज विजयिन् तव सुप्रभातम् ॥ ४॥ मान्यानुभावमहदाह्वययोगिदृष्टे श्रीशङ्खचक्रकमलासहितामलाङ्ग । गोपीजनप्रियचरित्र विचित्रवेष- गोविन्दराज विजयिन् तव सुप्रभातम् ॥ ५॥ श्रीमत्त्वदीयपदपङ्कजभक्तिनिष्ठ- श्रीभक्तिसारमुनिनिश्चितमुख्यतत्त्व । गोपीजनार्तिहर गोपजनान्तरङ्ग गोविन्दराज विजयिन् तव सुप्रभातम् ॥ ६॥ श्रीमत्पराकुशमुनीन्द्रसहस्रशाख- संस्तूयमानचरणाम्बुज सर्वशेषिन् । गोपालवंशतिलकाच्युतपादपद्म गोविन्दराज विजयिन् तव सुप्रभातम् ॥ ७॥ शेषाचले महति पादपपक्षिजन्म तद्भक्तितः स्पृहयता कुलशेखरेण । राज्ञा पुनःपुनरुपासितपादपद्म गोविन्दराज विजयिन् तव सुप्रभातम् ॥ ८॥ श्रीविष्णुचित्तकृतमङ्गलदिव्यसूक्ते तन्मानसाम्बुरुहकल्पितनित्यवास । गोपालबालयुवतीविटसार्वभौम गोविन्दराज विजयिन् तव सुप्रभातम् ॥ ९॥ श्रीविष्णुचित्तकुलनन्दनकल्पवल्ली गोदालकान्तविनिवेशितमाल्यलोल । गोपाङ्गनाकुचकुलाचलमध्यसुप्त गोविन्दराज विजयिन् तव सुप्रभातम् ॥ १०॥ भक्ताङ्घ्रिरेणुमुनिना परमत्वदीय- शेषत्वमाश्रितवता विमलेन नित्यम् । प्राबोधकीस्तुतिकृता ह्यवबोधितश्रीः गोविन्दराज विजयिन् तव सुप्रभातम् ॥ ११॥ श्रीपाणनामकमहामुनिदिव्यनाम- दिव्यानुभावदयमानदृगञ्चलाख्य । पूर्णानुकम्प पुरुषोत्तम पुष्कराक्ष गोविन्दराज विजयिन् तव सुप्रभातम् ॥ १२॥ भक्तोत्तमाय परकालमुनीन्द्रनाम्ने विश्राणितातुलमहातनुमूलमन्त्र । सर्वात्मरक्षणविचक्षण चक्रपाणे गोविन्दराज विजयिन् तव सुप्रभातम् ॥ १३॥ सत्त्वोत्तरैः सततसेव्यपदाम्बुजेन संसारतारकदयार्द्रदृगञ्चलेन । सौम्योपयन्तुमुनिमानसराजहंस गोविन्दराज विजयिन् तव सुप्रभातम् ॥ १४॥ भक्तप्रपन्नकुलनायकभाष्यकार- सङ्कल्पकल्पतरुदिव्यफलामलात्मन् । श्रीशेषशैलनिकटस्थितशेषशायिन् गोविन्दराज विजयिन् तव सुप्रभातम् ॥ १५॥ श्रीमच्छठारिकरुणाश्रितदेवगान- सारज्ञनाथनुनिसन्नुतपुण्यमूर्त । गोब्राह्मणप्रियगुरो श्रितपारिजात गोविन्दराज विजयिन् तव सुप्रभातम् ॥ १६॥ देव प्रसिद्ध करुणाकर भक्तवर्ग- सेनापतिप्रणयिताखिललोकभानो । श्रीवासदिव्यनगराधिप राजराज गोविन्दराज विजयिन् तव सुप्रभातम् ॥ १७॥ इति श्रीगोविन्दराजसुप्रभातं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Shri Govindaraja Suprabhatam 06 01
% File name             : govindarAjasuprabhAtam.itx
% itxtitle              : govindarAjasuprabhAtam
% engtitle              : govindarAjasuprabhAtam
% Category              : vishhnu, suprabhAta, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : prakIrNastotrANi Stotrarnavah Ed. T.Chandrasekharan 1961 From stotrArNavaH 06-01
% Indexextra            : (Scan)
% Latest update         : March 27, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org