$1
श्रीगोविन्दविरुदावली
$1

श्रीगोविन्दविरुदावली

ॐ नमः कृष्णाय । इयं मङ्गलरूपास्याद् गोविन्दविरुदावली । यस्याः पठनमात्रेण श्रीगोविन्दः प्रसीदति ॥ १॥ ब्रह्मा ब्रह्माण्डभाण्डे सरसिजनयनस्रष्टुमाक्रीडनानि स्थानुर्भङ्कुं च ख्लेआखुरलितमतिना तानि येन न्ययोजि । तादृक्क्रीडाण्डकोटीवृतज्लकुडवा यस्य वैकुण्ठकुल्या कर्तव्या तस्य का ते स्तुतिरिह कृतिभिः प्रोज्झ्य लीलायितानि ॥ २॥

निविडतरतुराषाडन्तरीणोष्मसम्पद् विघटनपटुखेलाडम्बरोर्मिच्छटस्य । सगरिमगिरिराजच्छत्रदण्डायितश्री- र्जगदिदमघशत्रोः सव्यबाहुर्धिनोतु ॥ ३॥ ॥ चण्डवृत्तायाः कलिकाख्याया नखे वर्धितम् ॥ अभ्रमुपतिममदमर्दिपदक्रम विभ्रमपरिमललिप्तसुहृच्छ्रम दुष्टदनुजबलदर्पविमर्दन तुष्टहृदयसुरपक्षविवर्धन दर्पकविलसितसर्गनिरर्गल सर्पतुलितभुज कर्णगकुण्डल निर्मलमलयजचर्चितविग्रह नर्मललितकृतसर्पविनिग्रह दुष्करकृतिभरलक्षणविस्मित पुष्करभवभयमर्दनसुस्मित वत्सलहलधरतर्कितलक्षण वत्सरविरहितवत्ससुहृद्गण गर्जितविजयिविशुद्धतरस्वर तर्जितखलगणदुर्जनमत्सर ॥ वीर ॥ तव मुरलीध्वनिरमरी कामाम्बुधिवृद्धिशुभ्रांशुः । अचटुलगोकुलकुलजा धरियाम्बुधिपानकुम्भजो जयति ॥ ४॥ धृतगोवर्धन सुरभीवर्धन पशुपालप्रिय रचितोपक्रिय ॥ धीर ॥

भुजङ्गरिपुचन्द्रकस्फुरदखण्डचूडाङ्कुरे निरङ्कुशदृगञ्चल भ्रमिनिबद्धभृङ्गभ्रमे । पतङ्गदुहितुस्तटीवनकुटीरकेलिप्रिये परिस्फुरतु मे मुहुस्त्वयि मुकुन्द शुद्धा रतिः ॥ ५॥ ॥ वीरभद्र ॥ उद्यद्विद्युद्द्युतिपरिचितपट सर्पत्सर्पस्फुरदुरुभुजतट स्वस्थस्वस्थत्रिदशयुवतिनुत रक्षद्दक्षप्रियसुहृदनुसृत मुग्धस्निग्धव्रजजनकृतसुख नव्यश्रव्यस्वरविलसितमुख हस्तन्यस्तस्फुटसरसिजवर सर्जद्गर्जत्खलवृषमदहर युद्धक्रुद्धप्रतिभटलयकर वर्णस्वर्णप्रतिमतिलकधर । रुष्यत्तुष्यद्युवतिषु कृतरस भक्तव्यक्तप्रणयमनसि वस ॥ वीर ॥ प्रचुरपरमहंसैः काममाचम्यमाने प्रणतमकरचक्रैः शश्वदाक्रान्ताकुक्षौ । अघहर जगदण्डाहिण्डिहिल्लोलहासे स्फुरतु तव गभीरे केलिसिन्धौ रतिर्नः ॥ ६॥ उद्गीर्णतारुण्य विस्तीर्णकारुण्य गुञ्जालतापिञ्छपुञ्जाढ्यतापिञ्छ ॥ वीर ॥

उचितः पशुपत्यलङ्क्रियायै नितरां नन्दितरोहिणीयशोदः । तव गोकुलकेलिसिन्धुजन्मा जगदुद्दीपयति स्म कीर्तिचन्द्रः ॥ ॥ समग्रः ॥ अरिष्टखण्डन स्वभक्तमण्डन प्रयुक्तचन्दन प्रपन्ननन्दन प्रसन्नचञ्चल स्फुरद्दृगञ्चल श्रुतिप्रलम्बक भ्रमत्कदम्बक प्रकृष्टकन्दरप्रविष्ट सुन्दर स्थविष्ठसिन्धुरप्रसर्पबन्धुर ॥ देव ॥ वृन्दारकतरुवीते वृन्दावनमण्डले वीर । नन्दितबान्धववृन्द सुन्दर वृन्दारिका रमय ॥ ८॥ खलिनीडुम्बक मुरलीचुम्बक जननीवन्दकपशुपीनन्दक ॥ वीर ॥

अनुदिनमनुरक्तः पद्मिनीचक्रवाले नवपरिमलमाद्यच्चञ्चरीकानुकर्षी । कलितमधुरपद्मः कोऽपि गम्भीरवेदी जयति मिहिरकन्याकूलवन्याकरीन्द्रः ॥ ९॥ ॥ अच्युतः ॥ जय जय वीर स्मररसधीर द्विजजितहीर प्रतिभटवीर स्फुरौरुहार पिर्यपरिवार च्छुरितविहार स्थिरमणिहार प्रकटितरास स्तवकितहास स्फुटपटवास स्फुरितविलास ध्वनदलिजालस्तुतवनमाल व्रजकुलपाल प्रणयविशाल प्रविलसदंस भ्रमदवतंस क्वणदुरुवंशस्वनहृतहंस प्रशमितदाव प्रणयिषु तावद् विलसितभाव स्तनितविराव स्तनघनरागश्रितपरभाग क्षतहरियाग त्वरितधृताग ॥ वीर ॥ स्थितिनियतिमतीते धीरताहारिगीते प्रियजनपरिवीते कुङ्कुमालेपप्रीते । कलितनवकुटीरे काञ्च्युदञ्चत्कटीरे स्फुरतु रसगभीरे गोष्ठवीरे रतिर्नः ॥ १०॥ अम्बाविनिहित चुम्बामलतर बिम्बाधरमुखलम्बालक जय ॥ देव ॥

दृष्ट्वा ते पदनककोटिकान्तिपूरं पूर्णानामपि शशिनां शतैर्दुरापम् । निर्विण्णो मुरहर मुक्तरूपदर्पः कन्दर्पः स्फुटमशरीरतामयासीत् ॥ ११॥ ॥ उत्पलम् ॥ नर्तितशर्करकृतकर्कर वृद्धमरुद्भरतर्दन निर्भर दुष्टविमर्दन शिष्टविवर्धन सर्वविलक्षण मित्रकृतक्षण सद्भुजलक्षितपर्वतरक्षित निष्ठुरगर्जन खिन्नसुहृज्जन रुष्टदिवस्पतिगर्वसमुन्नति तर्जनविभ्रम निर्गलितभ्रम शक्रकृतस्तव विस्फुरदुत्सव ॥ वीर ॥ बुद्धीनां परिमोहनः किल ह्रियामुच्चाटनः स्तम्भनो धर्मोदग्रभियां मनःकरटिनां वश्यत्वनिष्पादनः । कालिनीद्कलहंस हन्त वपुषामाकर्षणः सुभ्रुवां जीयाद् वैणवपञ्चमध्वनिमयो मन्त्राधिराजः स्तवः ॥ १२॥ काननारब्धकाकलीशब्द पाटवाकृष्ट गोपिकादृष्ट चातुरीजुष्टराधिकातुष्ट कामिनीलक्षमोहने दक्ष भाविनीपक्ष माममुं रक्ष ॥ देव ॥

अजर्जरपतिवर्ताहृदयवज्रभेदोद्धुराः कठोरवरवर्णिनीनिकरमानवर्मच्छिदः । अनङ्गधनुरुद्धतप्रचलचिल्लिचापच्युताः क्रियासुरघविद् विषस्तव मुदं कटाक्षेषवः ॥ १३॥ ॥ तुरङ्ग ॥ सञ्चलविचकिल कुण्डल मण्डितवरतनुमण्डल कुण्डलिपतिकृतसङ्गर खण्डितभुवनभयङ्कर शङ्करकमलजवन्दित किङ्करनुतिलवनन्दित गञ्जितसमदपुरन्दर चञ्चलदमनधुरन्धर बन्धुरगतिजितसिन्धुर चन्दनसुरभितकन्धर सुन्दरभुजलसदङ्गद सङ्गदसखिगणरङ्गद झङ्कृतिकरमणिकङ्कण कुन्तललुठदुरुरङ्गण कुङ्कुमारुचिलसदम्बर लङ्गिमपरिमलडम्बर नन्दभवनवरमङ्गल मञ्जुलघुसृणसुपिङ्गल हिङ्गुलरुचिपद पङ्कज सञ्चितयुवतिसदङ्गज सन्ततमृगमदपङ्किल सन्तनुमयि कुशलं किल ॥ वीर ॥ गिरितटीकुनटी कुलपिङ्गले खलतृणावलिसञ्ज्वलदिङ्गले । प्रखरसङ्गरसिन्धुतिमिङ्गिले मम रति वलतां व्रजमङ्गले ॥ १४॥ जय चारुदामललनाभिराम जगतीललाम रुचिहृतवाम ॥ वीर ॥

उदितहृदयेन्दुमणिः पूर्णकलः कुवलयोल्लासी । परितः शार्वरमथ नो विलसति वृन्दाटवीचन्द्रः ॥ १५॥ ॥ गुणरतिः ॥ प्रकटीकृतगुण शकटीविघटन निकटीकृतनवलकुटीवर वन पटलीतटचर नटलीलमधुर सुरभीकृतवन सुरभीहितकर मुरलीविलसित खुरलीहृतजगद् अरुणाधर नवतरुणायतभुज वरुणालयसमकरुणापरिमल कलभायितबलशलभायितखल धवलाधृतिहरगवलाश्रितकर सरसीरुहधर सरसीकृतनर कलशीदधिहर कलशीलितमुख ललितारतिकर ललितावलिपर ॥ धीर ॥ हरिणीनयनावृत प्रभो करिणीवल्लभकेलिविभ्रम । तुलसीप्रियदानवाङ्गनाकुलसीमन्तहर प्रसीद मे ॥ १६॥ चन्दनचर्चित गन्धसमर्चित गण्डविवर्तनकुण्डलनर्तन सन्दलदुज्ज्वलकुन्दलसद्गल सुन्दरविग्रह नन्दलसद्ग्रह ॥ वीर ॥

रतिमनुवध्य गृहेभ्यः कर्षति राधां वनाय या निपुणा सा जयति निसृष्टार्था तव वरवंशजकाकली दूती ॥ १७॥ ॥ मातङ्गखेलितम् ॥ नाथ हे नन्दगेहिनीशन्द पूतनापण्डपातने चण्ड दानवे दण्डकारकाखण्ड सारपौगण्डलीलयोद्दण्ड गोकुलालिन्दगूढ गोविन्द पूर्तिआमन्दराधिकानन्द वेतसीकुञ्ज माधवीपुञ्ज लोकनारम्भ जातसंरम्भ दीपितानङ्गकेलिभागङ्ग गोपसारङ्गलोचनारङ्ग कारिमातङ्ग खेलितासङ्ग सौहृदाशङ्कयोषितामङ्क पालिकालम्बचारुरोलम्ब मालिकाकण्ठ कौतुकाकुण्ठ पाटलीकुन्दमाधवीवृन्द सेवितोत्तुङ्गशेखरोत्सङ्ग मां सदा हन्त पालयानन्त ॥ वीर ॥ स्फुरदिन्दीवरसुन्दर सान्द्रतरानन्दकन्दलीकन्द । मां तव पदारविन्दे नन्दय गन्धेन गोविन्द ॥ १८॥ कुन्ददशन बद्धरशन रुक्मवसन रम्यहसन ॥ देव ॥

प्रपन्नजनतातमःक्षपणशारदेन्दुप्रभा व्रजाम्बुज विलोचनस्मरसमृद्धिसिद्धौषधिः । विडम्बितसुधाम्बुधिप्रबलमाधुरीडम्बरा बिभर्तु तव माधव स्मितकडम्बकान्तिमुर्दम् ॥ १९॥ ॥ तिलकम् ॥ अमलकमलरुचिखञ्जनपटुपद नटनपटिमहृतकुण्डलिपतिमद नवकुवलयकुलसुन्दररुचिभर घनतडिदुपमितबन्धुरपटधर तरणिदुहितृतटमञ्जुलनटवर नयननटनजितखञ्जनपरिकर भुजतटगतहरिचन्दनपरिमल पशुपयुवतीगणनन्दनवरकल नवमदमधुरदृगञ्चलविलसित मुखपरिमलभरसञ्चलदलिवृत शरदुपचितशशिमण्डलवरमुख कनकमकरमयकुण्डलकृतसुख युवतिहृदयशुकपञ्जरनिजभुज परिहितविचकिलमञ्जुलशिरसिज सुतनुवदनविधुचुम्बनपटुतर दनुजनिविडमदडुम्बनरणखर ॥ वीर ॥ रणति हरे तव वेणौ नार्यो दनुजाश्च कम्पिताः खिन्नाः । वनमनपेक्षितदयिताः करबालान्प्रोज्झ्य धावन्ति ॥ २०॥ कुङ्कुमपुण्ड्रक गुम्फितपुण्ड्रक सङ्कुलकङ्कण कण्ठगरङ्गण ॥ देव ॥

१०

सारङ्गाक्षीलोचनभृङ्गावलिपानचारुभृङ्गार । त्वां मङ्गलश‍ृङ्गारं श‍ृङ्गाराधीश्वर स्तौमि ॥ २१॥ ॥ चण्डवृत्तस्य विशिखे पङ्केरुहम् ॥ जय गतशङ्क पणयविटङ्क प्रियजनबङ्कस्मितजितशङ्ख स्फुटतरश‍ृङ्गध्वनिधृतरङ्ग क्षणनटदङ्ग प्रणयिकुरङ्ग व्रजकृतसङ्गश्रुतितटरिङ्गन् मधुरसपिङ्गग्रथितलवङ्ग स्वनटनभङ्गव्रणितभुजङ्ग स्तवकिततुङ्गक्षितिरुहश‍ृङ्ग स्थितबहुभृङ्गक्वणिततरङ्ग प्रवलदनङ्ग भ्रमदुरूहभृङ्गी मुदितकुरङ्गीदृगुदितभङ्गी मृदिमभिरङ्गीकृतनवसङ्गी तकदरबङ्केक्षण नवसङ्के तगसुहृदङ्केशय सकलङ्के तरपृषदङ्केडितमुख पङ्के रुहपद रङ्के कृपय सपङ्के किल मयि ॥ वीर ॥ उत्तुङ्गोदयश‍ृङ्ग सङ्गमजुषां बिभ्रत्पतङ्गत्विषां वासस्तुल्यमनङ्गसङ्गरकलाशौटीर्यपारङ्गतः । स्वान्तं रिङ्गदपाङ्गभङ्गिभिरलं गोपाङ्गनानां गिलन् भूयास्त्वं पशुपालपुङ्गवदृशोरव्यङ्गरङ्गाय मे ॥ २२॥ विलसदलिकगतकुङ्कुमपरिमल कुटितधृतमणिकिङ्किणिवरकल नवजलधरकुललङ्गिमरुचिभर मसृणमुरलिकलभङ्गमधुरतर ॥ वीर ॥

११

अवतंसितमञ्जुमञ्जरे तरुणीनेत्रचकोरपञ्जरे । नवकुङ्कुमपुञ्जपिञ्जरे रतिरास्तां मम गोपकुञ्जरे ॥ २३॥ ॥ सितकञ्जम् ॥ जय कचचञ्चद्द्युतिसमुदञ्चन् मधुरिमपञ्चस्तवकितपिञ्छ स्फुरित विरिञ्चस्तुत गिरिकुञ्ज व्रजपरिगुञ्जन्मधुकरपुञ्ज द्रुतमृदुशिञ्ज द्विषदहिगञ्ज व्रततिषु खञ्जन्नवरसमञ्जन् मरुदतिपिञ्ज प्रवलितमुञ्जा नलहर गुञ्जाप्रिय गिरिकुञ्जा श्रित रतिसञ्जागर नवकञ्जा मलकरझञ्झानिलहर मञ्जी रजरवपञ्जी परिमलसञ्जीवित नवपञ्चाशुगशरसञ्चा रणजितपञ्चाननमद ॥ धीर ॥ कणिकारकृतकर्णिकाद्युति- र्वर्णिकापदनियुक्तगैरिका । मेचका मनसि मे चकास्तु मे मेचकाभरण भारिणी तनुः ॥ २४॥ मदनरसङ्गत सङ्गतपरिमल भुजतटरङ्गतरङ्गितजितबल युवतिविलम्बित लम्बितकचभर कुसुमविटङ्कित टाङ्कतगिरिवर ॥ वीर ॥

१२

भ्रूमण्डलताण्डवितप्रसूनकोदण्डचित्रकोदण्ड । हृत्पुण्डरीकगर्भं मण्डय मम पुण्डरीकाक्ष ॥ २५॥ ॥ पाण्डूत्पलम् ॥ जय जय दण्डप्रिय कचखण्ड ग्रथितशिखण्ड व्रज शशिखण्ड स्फुरणसपिण्डस्मितवृतगण्ड प्रणयकरण्ड दिव्जपततुण्ड स्मररसकुण्ड क्षतफणिमुण्ड प्रकटपिचण्डस्थितजगदण्ड क्वणदनुघण्ट स्फुटरणघण्ट स्फुरदुरुशुण्डाकृतिभुजदण्डा हतखलचण्डासुरगण पण्डाजनित वितण्डाजितबल भाण्डीर दयित खण्डीकृतनवहिण्डीर भदधिहण्डीगण कलकण्ठी कृतकलकण्ठीगण मणिकण्ठी स्फुरितसुकण्ठीप्रिय वरकण्ठिरवरण ॥ धीर ॥ दण्डी कुण्डलिभोगकाण्डनिभयोरुद्दण्डदोर्दण्डयोः श्लिष्टश्चण्डिमडम्बरेण निविडश्रीखण्डपुण्ड्रोज्ज्वलः । निर्धूतोद्यदचण्डरश्मिघटया तुण्डश्रिया मामकं कामं मण्डय पुन्ण्डरीकनयन त्वं हन्त हृन्मण्डलम् ॥ २६॥ कन्दर्पकोदण्डदर्पक्रियोद्दण्ड दृग्भङ्गिकाण्डीर सञ्जुष्टभाण्डीर ॥ धीर ॥

१३

त्वमुपेन्द्र कलिन्दनन्दिनी तटवृन्दावनगन्धसिन्धुर । जय सुन्दर कान्तिकन्दलैः स्फुरदिन्दीवरवृन्दबन्धुभिः ॥ २७॥ ॥ इन्दीवरम् ॥ जय जय हन्त द्विषदभिहन्तर्मधुरिमसन्तर्पितजगदन्त- मृदुल वसन्तप्रिय सितदन्त स्फुरितदृगन्त प्रसरदुदन्त प्रभवदनन्तप्रियसख सन्तस्त्वयि रतिमन्तः स्वमुदहरन्त प्रभुवर नन्दात्मजगुणकन्दासितनवकन्दाकृतिधर कुन्दा मलरद तुन्दात्तभुवन वृन्दावनभवगन्धास्पदमकरन्दा निव्तनवमन्दारकुसुमवृन्दार्चितकच वन्दारुनिखिलवृन्दा रकवरवन्दीडित विधुसन्दीपितलसदिन्दीवरपरिनिन्दी क्षणयुग नन्दीश्वरपतिनन्दीहित जय ॥ धीर ॥ स्मितरुचिमकरन्दस्यन्दि वक्त्रारविन्दं तव पुरुपरहंसान्विष्टगन्धं मुकुन्द । विरचितपशुपालीनेत्रसारङ्गरङ्गं मम हृदयतडागे सङ्गमङ्गीकरोतु ॥ २८॥ अम्बरगतसुरविनतिविलम्बित तुम्बुरुपरिभवमुरलिकरम्बित शम्बरमुखमृगनिकरकुटुम्बित सम्भम्ववल्यितयुवति विचुम्बित ॥ वीर ॥

१४

अम्बुजकुटुम्बदुहितुः कदम्बसम्बाधबन्धुरे पुलिने । पीताम्बर कुरु केलिं त्वं वीरनितम्बिनीघटया ॥ २९॥ ॥ अरुणाम्भोरुहम् ॥ जय रससम्पद्विरचितझम्प स्मरकृतकम्प प्रियजनशम्प प्रवणितकम्पस्फुरदनुकम्प द्युतिजितशम्पस्फुटनवचम्प श्रितकचगुम्प श्रुतिपरिलम्बस्फुरितकदम्बस्तुतमुख डिम्भ प्रिय रविबिम्बोदयपरिजृम्भोन्मुखलसदम्भोरुहमुख लम्बो ध्बटभुज लम्बोदरवरकुम्भोपमकुचबिम्बोष्ठयुवतिचुम्बो द्भटपरिरम्भोत्सुक कुरु शं भोस्तडिदवलम्बोर्जितमिलदम्भो धरसुविडम्बोद्भुर नतशम्भो परिजितदम्भोलिगरिमसम्भा वितभुजजम्भाहितमद लम्पाकमनसि सम्पादय मयि तं पा किममनुकम्पालवमिह ॥ धीर ॥ दिव्ये दण्डधरस्वसुस्तटभवे फुल्लाटवीमण्डले वल्लीमण्डपभाजि लब्धमदिरस्तम्बेरमाडम्बरः । कुर्वन्नञ्जनपुञ्जगञ्जनमतिश्यामाङ्गकान्तिश्रिया लीलापाङ्गतरङ्गितेन तरसा मां हन्त सन्तर्पय ॥ ३०॥ अम्बुजकिरणविडम्बक खञ्जनपरिचलदम्बक चुम्बितयुवतिकदम्बक कुन्तललुठितकदम्बक ॥ वीर ॥

१५

प्रेमोद्वेल्लितवल्गुभिर्वलयितस्त्वं वल्लवीभिर्विभो रागोल्लापितवल्लकीविततिभिः कल्याणवल्लीभुवि । सोल्लुण्ठं मुरलीकलाभिरमलं मल्लारमुल्लासयन् बाल्येनोल्लसिते दृशौ मम तडिल्लीलाभिरुत्फुल्लय ॥ ३१॥ ॥ फुल्लाम्बुजम् ॥ व्रजपृथुपल्लीपरिसरवल्लीवनभुवि तल्लीगणभृति मल्ली मनसिजभल्लीजितशिवमल्लीकुमुदमतल्लीजुषि गतझिल्ली परिषदि हल्लीसकसुखझल्लीरत परिफुल्लीकृतचलचिल्ली जितरतिमल्लीमदभर सल्लीलतिलक कल्यातनुशततुल्या हवरसकुल्याचटुलितखल्याप्रमथन कल्याणचरित ॥ धीर ॥ गोपीः सम्भृतचापलचापलताचित्रया भ्रुवा भ्रमयन् । विलस यशोदावत्सल वत्सलसद्धेनुसंवीत ॥ ३२॥ वल्लवलीलासमुदयसमुचित पल्लवरागाधरपुटविलसित वल्लभगोपीप्रवणित मुनिगणदुर्लभकेलीभरमधुरिमकण मल्लविहाराद्भुततरुणिमधर फुल्लमृगाक्षीपरिवृतपरिसर चिल्लिविलासार्पितमनसिजमद मल्लिकलापामलपरिमलपद रल्लकराजीहरसुमधुरकल हल्लकमालापरिवृतकचकुल ॥ वीर ॥

१६

वल्लवललनावल्लीकरपल्लवशीलितस्कन्धम् । उल्लसितः परिफुल्लं भजाम्यहं कृष्णकङ्केल्लिम् ॥ ३३॥ ॥ चम्पकम् ॥ सञ्चलदरुणचञ्चलकरुणसुन्दरनयन कन्दरशयन वल्लवशरण पल्लवचरण मङ्गलघुसृणपिङ्गलमसृण चन्दनरचन नन्दनवचन खण्डितशकट दण्डितविकट गर्वितदनुज पर्वितमनुज रक्षितधवल लक्षितगवल पन्नगदलन सन्नगकलन बन्धुरवलन सिन्धुरचलन कल्पितमदनजल्पितसदन मञ्जुलमुकुट वञ्जुललकुट रञ्जितकरभ गञ्जितशरभमण्डलवलित कुण्डलचलित सन्दितलपन नन्दिततपनकन्यकसुषुम वन्यककुसुम गर्भक विरणदर्भकशरण तर्णकवलित वर्णकललित शं वरवलय डम्बर कलय ॥ देव ॥ दानवघटालवित्रे धातुविचित्रे जगच्चित्रे । हृदयानन्दिचरित्रे रतिरास्तां बल्लवीमित्रे ॥ ३४॥ रिङ्गदुरुभृङ्गतुङ्गगिरिश‍ृङ्ग रुतभङ्गसङ्गधृतरङ्ग ॥ वीर ॥

१६

त्वमत्र चण्डासुरमण्डलीनां रण्डावशिष्टानि गृहाणि कृत्वा । पूर्णान्यकार्षीर्व्रजसुन्दरीभि- र्वृन्दाटवीपुण्ड्रकमण्डपानि ॥ ३६॥ ॥ वञ्जुलम् ॥ जय जय सुन्दरविहसित मन्दरविजितपुरन्दर निजगिरिकन्दर रतिरसशन्धर मणियुतकन्धर गुणमणिमन्दिर हृदि वलदिन्दिर गतिजितसिन्धुर परिजनबन्धुर पशुपतिनन्दन तिलकितचन्दन विधिकृतवन्दन पृथुहरिचन्दनपरिवृतनन्दनमधुरिमनिन्दन मधुवन वन्दितकुसुमसुगन्धितवनवररञ्जित रतिभरसञ्जित शिखिदलकुण्डलसहकृतभण्डिल नवसिततन्दुलजयिरदमण्डल रतिरणपण्डित वरतनुभण्डित नखपदमण्डित दशनविखण्डित ॥ धीर ॥ निनिन्द निजमिन्दिरा वपुरवेक्ष्य यासां श्रियं विचार्य गुणचातुरीमचलजा च लज्जां गता । लसत्पशुपनन्दिनीततिभिराभिरानन्दितं भवन्तमतिसुन्दरं व्रजकुलेन्द्र वन्देमहि ॥ ३६॥ रसपरिपाटीस्फुटतरुवाटी मनसिजधाटीप्रिय नवशातीहर जय ॥ वीर ॥

१७

सम्भ्रान्तैः सषडङ्गपातमभितो वेदैर्मुदा वन्दिता सीमन्तोपरि गौरवादुपनिषद्देवीभिरप्यर्पिता । आनम्रं प्रणवेन च प्रणयतो हृष्टात्मनाभिष्टुता मृद्वी ते मुरलीरुतिर्मुररिपो शर्माणि निर्मातु नः ॥ ३७॥ ॥ कुन्दम् ॥ नन्दकुलचन्द्र लुप्तभवतन्द्र कुन्दजयिदन्त दुष्टकुलहन्त रिष्टसुवसन्त मिष्टसमुदन्त सन्दलितमल्लिकन्दलितवल्लि गुञ्जदलिपुञ्जमञ्जुतरकुञ्जलब्धरतिरङ्ग हृद्यजनसङ्ग शर्मलसदङ्ग हर्षकृदनङ्ग मत्तपरपुष्टरम्यकलघुष्ट गन्धभरजुष्ट पुष्पवनतुष्ट कृत्तखलयक्ष युद्धनयदक्ष वल्गुकचपक्षबद्धशिखिपक्ष पिष्टनततृष्ण तिष्ठ हृदि कृष्ण ॥ वीर ॥ तव कृष्ण केलिमुरली हितमहितं च स्फुटं विमोहयति । एकं सुधोर्मिसुहृदा विषविषमेणापरं ध्वनिना ॥ ३८॥ सन्नीतदैतेयनिस्तार कल्याणकारुण्यविस्तार पुष्पेषु कोदण्डटङ्कारविस्फारमञ्जीरझङ्कार ॥ वीर ॥

१८

रङ्गस्थले ताण्डवमण्डलेन निरस्य मल्लोत्तमपुण्डरीकान् । कंसद्विषं चण्डमखण्डयद् यो हृत्पुण्डरीके स हरिस्तवास्तु ॥ ३९॥ ॥ बकुलभासुरम् ॥ जय जय वंशीवाद्यविशारद शारदसरसीरुहपरिभावक भावकलितलोचनसञ्चारण चारणसिद्धवधूधृतिहारक हारकलापरुचाञ्चितकुण्डल कुण्डलसद्गोवर्धनभूषित भूषितभूषणचिद्घनविग्रह विग्रहखण्डितखलवृषभासुर भासुरकुटिलकचार्पितचन्द्रक चन्द्रकलापरुचाभ्यधिकानन काननकुञ्जगृहस्मरसङ्गर सङ्गरसोद्धुरबाहुभुजङ्गम जङ्गमनवतापिच्छनगोपम गोपमनीषितसिद्धिषु दक्षिण दक्षिणपाणिगदण्डसभाजित भाजितकोटिशशाङ्कविरोचन रोचनया कृतचारुविशेषक शेसकमलभवसनकसनन्दन नन्दनगुण मा नन्दय सुन्दर ॥ वीर ॥ भवतः प्रतापतरणावुदेतुमिह लोहितायति स्फीते । दनुजान्धकारनिकराः शरणं भेजुर्गुहाकुहरम् ॥ ४०॥ पुलिनधृतरङ्गयुवतिकृतसङ्ग मदनरसभङ्गगरिमलसदङ्ग ॥ वीर ॥

१९

पशुषु कृपां तव दृष्ट्वा नूनमिहारिष्टवत्सकेशिमुखाः । दर्पं विमुच्य भीताः पशुभावं भेजिरे दनुजाः ॥ ४१॥ ॥ बकुलमङ्गलम् ॥ त्वं जय केशव केशबलस्तुत वीर्यविलक्षण लक्षणबोधित केलिषु नागर नागरणोद्धत गोकुलनन्दन नन्दनतिव्रत सान्द्रमुदर्पक दर्पकमोहन हे सुषमानवमानवतीगण माननिरासक रासकलाश्रित सस्तनगौरवगौरवधूवृत कुञ्जशतोषित तोषितयौवत रूपभराधिकराधिकयार्चित भीरुविलम्बित लम्बितशेखर केलिकुलालसलालसलोचन रोषमदारुणदारुणदानवमुक्तिदलोकन लोकनमस्कृत गोपसभावक भावकशर्मद हन्त कृपालय पालय मामपि ॥ वीर ॥ पराभवं फेनिलवक्त्रतां च बन्धं च भीतिं च मृतिं च कृत्वा । पवर्गदातापि शिखण्डमौले त्वं शात्रवाणामपवर्गदोऽसि ॥ ४२॥ प्रणयभरितमधुरचरित भजनसहितपशुपमहित ॥ देव ॥

२०

नवशिखिशिखण्डशिखरा प्रसूनकोदण्डचित्रशस्त्रीव । क्षोभयति कृष्ण वेणी श्रेणीरेणीदृशां भवतः ॥ ४३॥ अनुभूय विक्रमं ते युधि लब्धाः कान्दिशीकत्वम् । भित्त्वा किल जगदण्डं प्रपलायाञ्चक्रिरे दनुजाः ॥ ४४॥ ॥ मञ्जर्यां कोरकः ॥ मानवतीमदहारिविलोचन दानवसञ्चयधूकविरोचन डिण्डिमवादिसुरालिसभाजित चण्डिमशालिभुजार्गलराजित दीक्षितयौवतचित्तविलोभनवीक्षित सुस्मितमार्दवशोभन पर्वतसन्धृतिनिर्धुतपीवरगर्वतमःपरिमुग्धशचीवर रञ्जितमञ्जुपरिस्फुरदम्बर गञ्जितकेशिपराक्रमडम्बर कोमलताङ्कितवागवतारक सोमललाममहोत्सवकारक हंसरथस्तुतिशंसैतवंशक कंसवधूश्रुतिनुन्नवतंसक रङ्गतरङ्गितचारुदृगञ्चल सङ्गतपञ्चशरोदयचञ्चल लुञ्चितगोपसुतागणशाटक सञ्चितरङ्गमहोत्सवनाटक तारय मामुरुसंसृतिशातन धारय लोचनमत्र सनातन ॥ धीर ॥ तुरगदनुसुताङ्गग्रावभेदे दधानः कुलिशघटितटङ्कोद्दण्डविस्फूर्जितानि । तदुरुविकटदंष्ट्रोन्मृष्टकेयूरमुद्रः प्रथयतु पटुतां वः कैशवो वामबाहुः ॥ ४५॥२ माधव विस्फुर दानवनिष्ठुर यौवतरञ्जित सौरभसञ्जित ॥ वीर ॥

२१

पलितङ्करणी दशा प्रभो मुहुरन्धङ्करणी च मां गता । सुभङ्करणी कृपा शुभैर्न तवाढङ्करणी च मय्यभूत् ॥ ४६॥ ॥ गुच्छः ॥ जय जलदमण्डलीध्युतिनिवहसुन्दर स्फुरदमलकौमुदीमृदुहसितबन्धुर व्रजहरिणलोचनावदनशशिचुम्बक प्रचुरतरखञ्जनद्युतिविलसदम्बक स्मरसमरचातुरीनिचयवरपण्डित प्रणययुतराधिकापटिमभरभण्डित क्वणदतुलवंशिकाहृतपशुपयौवत स्थिरसमरमाधुरीकुलरमितदैवत ग्रथितशिखिचन्द्रकस्फुटकुटिलकुन्तल श्रवणतटसञ्चरन्मणिमकरकुण्डल ग्रथितनवताण्डवप्रकटगतिमण्डल द्विजकिरणधोरणीविजितसिततण्डुल स्फुरितवरदाडिमीकुसुमयुतकर्णक छदनवरकाकलीहृतचटुलतर्णक ॥ धीर ॥ पुन्नागस्तवकनिबद्धकेशजुटः कोटीरीकृतवरकेकिपक्षकूटः । पायान् मां मरकतमेदुरः स तन्वा कालिन्दीतटविपिनप्रसूनधन्वा ॥ ४७॥ गर्गप्रिय जय भर्गस्तुत रस सर्गस्थिरनिजवर्गप्रवणित ॥ वीर ॥

२२

दनुजवधूवैधव्यव्रतदीक्षाशिक्षणाचार्यः । स जयति विदूरपाती मुकुन्द तव श‍ृङ्गनिर्घोषः ॥ ४८॥ ॥ कुसुमम् ॥ कुसुमनिकरनिचितचिकुर नखरविजितमणिजमुकुर सुभटपटिमरमितमथुर विकटसमरनटनचतुर समदभुजगदमनचरण निखिलपशुपपनिचयशरण मुदितमदिरमधुरनयन शिखरिकुहररचितशयन रमितपशुपयुवतिपटल मदनकलहघटनचटुल विषमदनुजनिवहमथन भुवनरसदविशदकथन कुमुदमृदुलविलसदमलहसितमधुरवदनकमल मधुपसदृशविचलदलक मसृणघुसृणकलिततिलक निभृतमुषितमथितकलस सततमजित मनसि विलस ॥ वीर ॥ सखिचातकजीवातुर्माधव सुरकेकिमण्डलोल्लासि । तव दैत्यहंसभयदं श‍ृङ्गाम्बुदगर्जितं जयति ॥ ४९॥ पुरुषोत्तम वीरव्रत यमुनाद्भुततीरस्थित मुरलिध्वनिपूरक्रिय सुरभीव्रजनादप्रिय ॥ धीर ॥

२३

जगतीसभावलम्बः स तव जयत्यम्बुजाक्ष दोःस्तम्भः । रभसाद् विभेद दनुजान् प्रतापनृहरिर्यतोऽभ्युदितः ॥ ५०॥ चित्रं मुरारे सुरवैरिपक्ष- स्त्वया समन्तादनुबद्धयुद्धः । अमित्रमुच्चैरविभिद्य भेदं मित्रस्य कुर्वन्नमृतं प्रयाति ॥ ५१॥ ॥ त्रिभङ्ग्यां दण्डकत्रिभङ्गी ॥ श्रितमघजलधेर्वहित्रं चरित्रं सुचित्रं विचित्रं फणित्रं समित्रं पवित्रं लवित्रं रुजां जगदपरिमितप्रतिष्ठं पटिष्ठं बलिष्ठं गरिष्ठं वरिष्ठं म्रदिष्ठं सुनिष्ठं दविष्ठं धियां निखिलविलसितेऽभिरामं सरामं मुदा मञ्जुदाम- न्नभामं ललामं धृतामन्दधामत्रये मधुमथन हरे मुरारे पुरारे पारे ससारे विहारे सुरारेरुदारे च दारे प्रभुं स्फुर्तमिनसुतातरङ्गे विहङ्गेशरङ्गेण गङ्गे ष्टभङ्गे भुजङ्गेन्द्रसङ्गे सदङ्गेन भोः शिखरिवरदरीनिशान्तं प्रयान्तं सकान्तं विभान्तं नितान्तं च कान्तं प्रशान्तं कृतान्तं द्विषां दनुजहर भजाम्यनन्तं सुदन्तं नुदन्तं दृगन्तं हसन्तं वसन्तं भजन्तं भवन्तं सदा ॥ वीर ॥ पीत्वा बिन्दुकणं मुकुन्द भवतः सौन्दर्यसिन्धोः सकृत् कन्दर्पस्य वशं गता विमुमुहुः के वा न साध्वीगणाः । दूरे राज्यमयन्त्रितस्मितकलाभ्रूवल्लरीताण्डव क्रीडापाङ्गतरङ्गितप्रभृतयः कुर्वन्तु ते विभ्रमाः ॥ ५२॥ चारुतटरासनट गोपभट पीतपट पद्मकर दैत्यहर कुञ्जचर वीरवर नर्ममय कृष्ण जय ॥ नाथ ॥

२४

संसाराम्भसि दुस्तरोर्मिगहने गम्भीरतापत्रयी कुम्भीरेण गृहीतमुग्रमतिना क्रोशन्तमन्तर्भयात् । दीप्रेणाद्य सुदर्शनेन विबुधक्लान्तिच्छिदाकारिणा चिन्तासन्ततिरुद्धमुद्धर हरे मच्चित्तदन्तीश्वरम् ॥ ५३॥ ॥ विदग्धत्रिभङ्गी ॥ चण्डीप्रियनत चण्डीकृतबलरण्डीकृतखलवल्लभ वल्लव पट्टाम्बरधर भट्टारक बककुट्टाक ललितपण्डितमण्डित नन्दीश्वरपतिनन्दीहितभर सन्दीपितरससागर नागर अङ्गीकृतनवसङ्गीतक वरभङ्गीलवहृतजङ्गमलङ्गिम ऊर्वीप्रियकर खर्वीकृतखलदर्वीकरपतिगर्वितपर्वत गोत्राहितकर गोत्राहितदय गोत्राधिपधृतिशोभनलोभन वन्यास्थितबहुकन्यापटहर धन्याशयमणिचोर मनोरम शम्पारुचिपट सम्पालितभवकम्पाकुलजन फुल्ल समुल्लस ॥ धीर ॥ पिष्ट्वा सङ्ग्रामपट्टे पटलमकुटिले दैत्यगोकण्टकानां क्रीडालोटीविघट्टैः स्फुटमरतिकरं नैचिकीचारुकाणाम् । वृन्दारण्यं चकाराखिलजगदगदङ्कारकारुण्यधारो यः सञ्चारोचितं वः सुखयतु स पटुः कुञ्जपट्टाधिराजः ॥ ४५॥ पिच्छलसद्घननीलकेश चन्दनचर्चितचारुवेश खण्डितदुर्जनभूर्माय मण्डितनिर्मलहारिकाय ॥ वीर ॥

२५

गीर्वाणं स्फुटमखिलं विवर्धयन्तं निर्वाणं दनुजघटासु सङ्घटय्य । कुर्वाणं व्रजनिलयं निरन्तरोद्यत् पर्वाणं मुरमथन स्तुवे भवन्तम् ॥ ५५॥ उदञ्चदतिमञ्जुलस्मितसुधोर्मिलीलास्पदं तरङ्गितवराङ्गनास्फुरदनङ्गरङ्गाम्बुधिः । दृगिन्दुमणिमण्डलीसलिलनिर्झरस्यन्दनो मुकुन्द मुखचन्द्रमास्तव तनोति शर्माणि नः ॥ ५६॥ ॥ मिश्रकलिका ॥ दुष्टदुर्दमारिष्टकण्ठीरवकुण्ठविखण्डनखेलदष्टापद नवीनाष्टापद विस्पर्धिपट्टाम्बरपरीत गरिष्ठगण्डशैलसपिण्डवक्षःपट्ट पाटव दण्डितचटुलभुजङ्गम कन्दुकविलसितलङ्घिम भण्डिलविचकिलमण्डित सङ्गरविहरणपण्डित दन्तुरदनुजविडम्बक कुण्ठितकुटिलकदम्बक खचिताखण्डलोपलविराजदण्डजराजकुण्डलमण्डितमञ्जुलगण्डस्थल विशङ्कटभाण्डीरतटीताण्डवकलारञ्जितसुहृन्मण्डल नन्दविचुम्बित कुन्दनिभस्मित गन्धकरम्बित शन्दविचेष्टित तुन्दपरिस्फुरदण्डकडम्बर दुर्जनभोजेन्द्रकण्टककन्दोद्धारणोद्दामकुद्दाल विनम्रविपद्दारुणध्वान्त विद्रावणमार्तण्डोपमकृपाकटाक्ष शारदाचण्डमरीचिमाधुर्यविडम्बि तुण्डमण्डल लोष्ठीकृतमण्डिकोष्ठीकुलमुनिगोष्ठीश्वर मधुरोष्ठीप्रिय परमेष्ठीडित परमेष्ठीकृतनर ॥ धीर ॥

२६

उपहितपशुपालीनेत्रसारङ्गतुष्टिः प्रसरदमृतधाराधोरणीधौतविश्वा । पिहितरविसुधांशुः प्रांशुतापिञ्छरम्या रमयतु बकहन्तुः कान्तिकादम्बिनी वः ॥ ५७॥ ॥ अथवा साप्तविभक्तिकी कलिका ॥ यः स्थिरकरुणस्तर्जितवरुणस्तर्पितजनकः सम्मदजनकः प्रणतविमायं जगुरनपायं घनरुचिकायं सुकृतजना यं सुजनकलितकथनेन प्रबलदनुजमथनेन प्रणयिषु रतमभयेन प्रकटरतिषु किल येन यस्मै परिध्वस्तदुष्टाय चक्रुः स्पृहां माल्यजुष्टाय घृतोत्साहपूराद्द्युतिक्षिप्तसूराद् यतोऽरिर्विदूराद् भयं प्राप शूरात् । यस्योज्ज्वलाङ्गस्य सञ्चार्यपाङ्गस्य वेणुर्ललामस्य हस्तेऽभिरामस्य स्मितविस्फुरितेऽजनि यत्र हिते रतिरुल्लसिते सुदृशां ललिते । स त्वं जय जय दुष्टप्रतिभय भक्तिस्थिरदय लुप्तव्रजभय ॥ वीर ॥ हंसोत्तमाभिलषिता सेवकचक्रेषु दर्शितोत्सेका । मुरजयिनः कल्याणी करुणाकल्लोलिनी जयति ॥ ५८॥ मित्रकुलोदितनर्मसुमोदित रञ्जितराधिक शर्मभराधिक ॥ धीर ॥

२७

मधुरेश माधुरीमय माधव मुरलीमतल्लिकामुग्ध । मम मदनमोहन मुदा मर्दय मनसो महामोहम् ॥ ५९॥ ॥ अक्षरमयी ॥ अच्युत जय जय आर्तकृपामय इन्द्रमखार्दन ईतिविशातन उज्ज्वलविभ्रम ऊर्जितविक्रम ऋद्धिधुरोद्धर एभुदयापर ऌदिवकृपेक्षित ऌऌवदलक्षित एधितवल्लव ऐन्दवकुलभव ओजःस्फूर्जित औग्र्यविवर्जित अंसविशङ्कट अष्टापदपट कङ्कणयुतकर खण्डितखलवर गतिजितकुञ्जर घनघुसृणाम्बर ङुतमुरलीरत चलचिल्लीलत छलितसतीशत जलजोद्भवनुत झषवरकुण्डल ञोङुयितदल टङ्कितभूधर ठनिभाननवर डमरघटाहर ढक्कितकरतल णखरधृताचल तरलविलोचन थूत्कृतखञ्जन दनुजविमर्दन धवलावर्धन नन्दसुखास्पद पङ्कजसमपद फञेनुतिमोदित बन्धुविनोदित भङ्गुरितालक मञ्जुलमालक यष्टिलसद्भुज रम्यमुखाम्बुज ललितविशारद वल्लवरङ्गद शर्मदचेष्टित षट्पदवेष्टित सरसीरुहधर हलधरसोदर क्षणदगुणोत्कर ॥ वीर ॥ कर्णे कल्पितकर्णिकः कलिकया कामायितः कान्तिभिः कान्तानां किलकिञ्चितं किसलयकीलालधीः कीर्तिभिः । कुर्वन्कूर्दनकानि केशरितया कैशोरवान्कोटिशः कोपी कौकुरकंसकष्टकृतिकः कृष्णः क्रियात् काङ्क्षितम् ॥ ६०॥ सौरीतटचर गौरीव्रतपर गौरीपटहर चौरीकृतकर ॥ वीर ॥

२८

प्रेमोरुहट्टहिण्डक कक्खटसुभटेन्द्रकण्ठकुट्टाक । कुरु कौङ्कुमपट्टाम्बर भट्टारक ताण्डवं हृदि मे ॥ ६१॥ ॥ सर्वलघुः ॥ चरणचलनहतजरठशकटक रजकदलन वशगतपरकटक नटनघटनलसदगवरकटक सकनकमरकतमयनवकटक कपटरुदित नटदकठिनपदतट विघटितदधिघटनिविडितसुशकट रुचितुलितपुरटपटलरुचिरपट घटितविपुलकट कुटिलचिकुरघट रविदुहितृनिकटलुठदजरठजट विटपनिचितवटतटपटुतरनट निजविलसितहठविचटितसुविकट चटुलदनुजघट जय युवतिषु शठ ॥ वीर ॥ स्फुटनाट्यकडम्बदण्डित द्रढिमोड्डामरदुष्टकुण्डली । जय गोष्ठकुटुम्बसंवृत्त- स्त्वमिडाडिम्बकदम्बडुम्बक ॥ ६२॥ रसनमुखर सुखरनखर दशनशिखरविजितशिखर ॥ धीर ॥ विवृतविविधबाधे भ्रान्तिवेगादगाधे बलवति भवपूरे मज्जतो मेऽविदूरे । अशरणगणबन्धो हे कृपाकौमुदीन्दो सकृदकृतविलम्बं देहि हस्तावलम्बम् ॥ ६३॥ नामानि प्रणयेन ते सुकृतिनां तन्वन्ति तुण्डोत्सवं धामानि प्रथयन्ति हन्त जलदश्यामानि नेत्राञ्जनम् । सामानि श्रुतिशष्कुलीं मुरलिकाजातान्यलङ्कुर्वते कामानि निर्वृतचेतसामिह विभो नाशापि नः शोभते ॥ ६४॥ व्युत्पन्नः सुस्थिरमतिर्गतग्लानिर्गलस्वनः । भक्तः कृष्णे भवेद् यः स विरुदावलिपाठकः ॥ ६५॥ रम्यया विरुदावल्या प्रोक्तलक्षणयुक्तया । स्तूयमानः प्रमुदितो वासुदेवः प्रसीदति ॥ ६६॥ यः स्तौति विरुदावल्या मथुरामण्डले हरिम् । अनया रम्यया तस्मै तूर्णमेष प्रसीदति ॥ ६७॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां गोविन्दविरुदावली समाप्ता ।
$1
% Text title            : govindavirudAvalI
% File name             : govindavirudAvalI.itx
% itxtitle              : govindavirudAvalI (rUpagosvAmivirachitA)
% engtitle              : govindavirudAvalI
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org