श्रीगुरुवायुपुरेशसुप्रभातम् २

श्रीगुरुवायुपुरेशसुप्रभातम् २

श्यामाभिरामशरणीकरणीयमूर्ते, कामानुरूपफलदामितपुण्यकीर्ते । सीमाविहीनकरुणामृतदिव्यसिन्धो, श्रीमारुतालयपते, तव सुप्रभातम् ॥ १॥ उन्मीलयस्व भगवन्, नयनारविन्द- माकेकरातिमधुराकृति मन्दमन्दम् । लक्ष्मीरुपैति ननु काल्यमयी भवन्तं श्रीमारुतालयपते, तव सुप्रभातम् ॥ २॥ पश्याऽप्लुता हिमजले विमलाम्बरैषा तारासुमानि दधती वियदब्जपत्रे । सन्तिष्ठते भवदुपासनजागरूका श्रीमारुतालयपते, तव सुप्रभातम् ॥ ३॥ अभ्यङ्गपूर्वकमनन्त, तवाभिषेक- पुण्योत्सवं नयनगोचरतां निनीषुः । भक्तव्रजोऽत्र भरितोत्सुकभावमास्ते श्रीमारुतालयपते, तव सुप्रभातम् ॥ ४॥ तैलाभिषेकविमलीकृतनीलकान्ति- स्त्वं भूषणैः कतिपयैः परिशोभिताङ्ग । विभ्राजसे ललितशैशववेषधारी श्रीमारुतालयपते, तव सुप्रभातम् ॥ ५॥ भक्तावली विगलितस्तुतिगीतिभिन्न- घण्टानिनादपरिपूतदिगन्तरालम् । क्षेत्रं विभाति तव दीपसहस्रदीप्रं श्रीमारुतालयपते, तव सुप्रभातम् ॥ ६॥ पूजाविधानमघनाशनमौषसं ते द्रुष्टुं समुत्सुकधियः पुलकाञ्चिताङ्गाः । तिष्ठन्ति भक्तनिवहाः मुकुलत्कराब्जाः । श्रीमारुतालयपते, तव सुप्रभातम् ॥ ७॥ उद्धटिते च पुरतो भवतो निकेत- द्वारे क्कणन्मधुरघण्टमखण्डधामन् । वीक्षामहे विमलकोमलविग्रहं त्वां श्रीमारुतालयपते, तव सुप्रभातम् ॥ ८॥ ढक्कानिनादमधुराष्टपदीमनोज्ञ- गानानुरञ्चितमुदञ्चितभक्तवृन्दम् । वैकुण्ठमन्यदिदमेत्य विभो विभासि श्रीमारुतालयपते, तव सुप्रभातम् ॥ ९॥ धन्या वयं भवदुपाश्रयमेव याता मन्वामहे जनिफलं सभवाप्तमद्य । नाऽन्या गतिस्त्वमसि देहभृतां चिदात्मन्! श्रीमारुतालयपते, तव सुप्रभातम् ॥ १०॥ जयति जयति नित्यं देवकीपुण्यकन्दं जयति जयति साक्षात् ब्रह्म साकारमेकम् । जयति जयति शान्तं सुन्दरं धाम मुख्यं श्रीमारुतालयपते, तव सुप्रभातम् ॥ ११॥ इति श्रीवासुदेवन् एलयथेन विरचितं श्रीगुरुवायुपुरेशसुप्रभातं सम्पूर्णम् ।
% Text title            : Shri Guruvayupuresha Suprabhatam 2
% File name             : guruvAyupureshasuprabhAtam2.itx
% itxtitle              : guruvAyupureshasuprabhAtam 2 (vAsudevan elayathena virachitam)
% engtitle              : guruvAyupureshasuprabhAtam 2
% Category              : vishhnu, vAsudevanElayath, krishna, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath
% Indexextra            : (Thesis, Text/)
% Latest update         : December 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org