श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामावलिः

श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामावलिः

॥ श्रीः ॥ ध्यानम् - क्षीराम्भोधिस्थकल्पद्रुमवनविलसद्रत्नयुङ्मण्टपान्तः शङ्खं चक्रं प्रसूनं कुसुमशरचयं चेक्षुकोदण्डपाशौ । हस्ताग्रैर्धारयन्तं सृणिमपि च गदां भूरमाऽऽलिङ्गितं तं ध्यायेत्सिन्दूरकान्तिं विधिमुखविबुधैरीड्यमानं मुकुन्दम् ॥ अथ नामावलिः । ॐ श्रीं ह्रीं क्लीं महावैकुण्ठनाथाख्याय नमः ॐ । ॐ श्रीं ह्रीं क्लीं महानारायणाभिधाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं तारश्रीशक्तिकन्दर्पचतुर्बीजकशोभिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं गोपालसुन्दरीरूपाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं श्रीविद्यामन्त्रविग्रहाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं रमाबीजसमारम्भाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं हृल्लेखासमलङ्कृताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं मारबीजसमायुक्ताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं वाणीबीजसमन्विताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं पराबीजसमाराध्याय नमः ॐ । (१०) ॐ श्रीं ह्रीं क्लीं मीनकेतनबीजकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं तारशक्तिरमायुक्ताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं कृष्णायपदपूजिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं कादिविद्याद्यकूटाढ्याय नमः ॐ । ॐ श्रीं ह्रीं क्लीं गोविन्दायपदप्रियाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं कामराजाख्यकूटेशाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं गोपीजनसुभाषिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं वल्लभायपदप्रीताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं शक्तिकूटविजृम्भिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं वह्निजायासमायुक्ताय नमः ॐ । (२०) ॐ श्रीं ह्रीं क्लीं परावाङ्मदनप्रियाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं मायारमासुसम्पूर्णाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं मन्त्रराजकलेवराय नमः ॐ । ॐ श्रीं ह्रीं क्लीं द्वादशावृतिचक्रेशाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं यन्त्रराजशरीरकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं पिण्डगोपालबीजाढ्याय नमः ॐ । ॐ श्रीं ह्रीं क्लीं सर्वमोहनचक्रगाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं षडक्षरीमन्त्ररूपाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं मन्त्रात्मरसकोणगाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं पञ्चाङ्गकमनुप्रीताय नमः ॐ । (३०) ॐ श्रीं ह्रीं क्लीं सन्धिचक्रसमर्चिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं अष्टाक्षरीमन्त्ररूपाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं महिष्यष्टकसेविताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं षोडशाक्षरीमन्त्रात्मने नमः ॐ । ॐ श्रीं ह्रीं क्लीं कलानिधिकलार्चिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं अष्टादशाक्षरीरूपाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं अष्टादशदलपूजिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं चतुर्विंशतिवर्णात्मगायत्रीमनुसेविताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं चतुर्विशतिनामात्मशक्तिवृन्दनिषेविताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं क्लीङ्कारबीजमध्यस्थाय नमः ॐ । (४०) ॐ श्रीं ह्रीं क्लीं कामवीथीप्रपूजिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं द्वात्रिंशदक्षरारूढाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं द्वात्रिंशद्भक्तसेविताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं पिण्डगोपालमध्यस्थाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं पिण्डगोपालवीथिगाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं वर्णमालास्वरूपाढ्याय नमः ॐ । ॐ श्रीं ह्रीं क्लीं मातृकावीथिमध्यगाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं पाशाङ्कुशद्विबीजस्थाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं शक्तिपाशस्वरूपकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं पाशाङ्कुशीयचक्रेशाय नमः ॐ । (५०) ॐ श्रीं ह्रीं क्लीं देवेन्द्रादिप्रपूजिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं भूर्जपत्रादौ लिखिताय क्रमाराधितवैभवाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं ऊर्ध्वरेखासमायुक्ताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं निम्नरेखाप्रतिष्ठिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं सम्पूर्णमेरुरूपेण पूजितायाखिलप्रदाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं मन्त्रात्मवर्णमालाभिः सम्यक्शोभितचक्रराजे नमः ॐ । ॐ श्रीं ह्रीं क्लीं श्रीचक्रबिन्दुमध्यस्थयन्त्रसंराट्स्वरूपकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं कामधर्मार्थफलदाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं शत्रुदस्युनिवारकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं कीर्तिकान्तिधनारोग्यरक्षाश्रीविजयप्रदाय नमः ॐ । (६०) ॐ श्रीं ह्रीं क्लीं पुत्रपौत्रप्रदाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं सर्वभूतवेतालनाशनाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं कासापस्मारकुष्ठादिसर्वरोगविनाशकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं त्वगादिधातुसम्बद्धसर्वामयचिकित्सकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं डाकिन्यादिस्वरूपेण सप्तधातुषु निष्ठिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं स्मृतिमात्रेणाष्टलक्ष्मीविश्राणनविशारदाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं श्रुतिमौलिसमाराध्यमहापादुकलेवराय नमः ॐ । ॐ श्रीं ह्रीं क्लीं महापदावनीमध्यरमादिषोडशीद्विकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं रमादिषोडशीयुक्तराजगोपद्वयान्विताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं श्रीराजगोपमध्यस्थमहानारायणद्विकाय नमः ॐ । (७०) ॐ श्रीं ह्रीं क्लीं नारायणद्वयालीढमहानृंसिहरूपकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं लघुरूपमहापादवे नमः ॐ । ॐ श्रीं ह्रीं क्लीं महामहासुपादुकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं महापदावनीध्यानसर्वसिद्धिविलासकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं महापदावनीन्यासशताधिककलाष्टकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं परमानन्दलहरीसमारब्धकलान्विताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं शताधिककलान्तोद्यच्छ्रीमच्चरणवैभवाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं शिर-आदिब्रह्मरन्ध्रस्थानन्यस्तकलावलये नमः ॐ । ॐ श्रीं ह्रीं क्लीं इन्द्रनीलसमच्छायाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं सूर्यस्पर्धिकिरीटकाय नमः ॐ । (८०) ॐ श्रीं ह्रीं क्लीं अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं कस्तूरीतिलकोद्भासिने नमः ॐ । ॐ श्रीं ह्रीं क्लीं कारुण्याकुलनेत्रकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं मन्दहासमनोहारिणे नमः ॐ । ॐ श्रीं ह्रीं क्लीं नवचम्पकनासिकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं मकरकुण्डलद्वन्द्वसंशोभितकपोलकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं श्रीवत्साङ्कितवक्षःश्रिये नमः ॐ । ॐ श्रीं ह्रीं क्लीं वनमालाविराजिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं दक्षिणोरःप्रदेशस्थपराहङ्कृतिराजिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं आकाशवत्क्रशिष्ठश्रीमध्यवल्लीविराजिताय नमः ॐ । (९०) ॐ श्रीं ह्रीं क्लीं शङ्कचक्रगदापद्मसंराजितचतुर्भुजाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं केयूराङ्गदभूषाढ्याय नमः ॐ । ॐ श्रीं ह्रीं क्लीं कङ्कणालिमनोहराय नमः ॐ । ॐ श्रीं ह्रीं क्लीं नवरत्नप्रभापुञ्जच्छुरिताङ्गुलिभूषणाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं गुल्फावधिकसंशोभिपीतचेलप्रभान्विताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं किङ्किणीनादसंराजत्काञ्चीभूषणशोभिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं विश्वक्षोभकरश्रीकमसृणोरुद्वयान्विताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं इन्द्रनीलाश्मनिष्पन्नसम्पुटाकृतिजानुकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं स्मरतूणाभलक्ष्मीकजङ्घाद्वयविराजिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं मांसलगुल्फलक्ष्मीकाय नमः ॐ । (१००) ॐ श्रीं ह्रीं क्लीं महासौभाग्यसंयुताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं ह्रींङ्कारतत्त्वसम्बोधिनूपुरद्वयराजिताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं आदिकूर्मावतारश्रीजयिष्णुप्रपदान्विताय नमः ॐ । ॐ श्रीं ह्रीं क्लीं नमज्जनतमोवृन्दविध्वंसकपदद्वयाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं नखज्योत्स्नालिशैशिर्यपरविद्याप्रकाशकाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं रक्तशुक्लप्रभामिश्रपादुकाद्वयवैभवाय नमः ॐ । ॐ श्रीं ह्रीं क्लीं दयागुणमहावार्धये नमः ॐ । ॐ श्रीं ह्रीं क्लीं गुरुवायुपुरेश्वराय नमः ॐ । (१०८) ॥ शुभम् ॥ इति श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामावली समाप्ता । Proofread by Aruna Narayanan narayanan.aruna at gmail.com, PSA Easwaran
% Text title            : guruvAyupureshvarAShTottarashatanAmAvalI
% File name             : guruvAyupureshvarAShTottarashatanAmAvalI.itx
% itxtitle              : guruvAyupureshvarAShTottarashatanAmAvalI
% engtitle              : guruvAyupureshvarAShTottarashatanAmAvalI
% Category              : vishhnu, aShTottarashatanAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com, PSA Easwaran
% Latest update         : November 29, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org