श्रीहरिकुसुमस्तवः

श्रीहरिकुसुमस्तवः

गतिगञ्जितमत्ततरद्विरदं रदनिन्दितसुन्दरकुन्दमदम् । मदनार्बुदरूपमदघ्नरुचिं रुचिरस्मितमञ्जरि मञ्जुमुखम् ॥ १॥ मुखरीकृतवेणुहृतप्रमदं मदवल्गितलोचनतामरसम् । रसपूरविकासककेलिपरं परमार्थपरायणलोकगतिम् ॥ २॥ गतिमण्डितयामुनतीरभुवं भुवनेश्वरवन्दितचारुपदम् । पदकोज्ज्वलकोमलकण्ठरुचं रुचकात्तविशेषकवल्गुतरम् ॥ ३॥ तरलप्रचलाकपरीतशिखं शिखरीन्द्रधृति प्रतिपन्नभुजम् । भुजगेन्द्रफणाङ्गणरङ्गधरं धरकन्दरखेलनलुब्धहृदम् ॥ ४॥ हृदयालुसुहृद्गणदत्तमहं महनीयकथाकुलधूतकलिम् । कलिताखिलदुर्जयबाहुबलं बलवल्लवशावकसन्निहितम् ॥ ५॥ हितसाधुसमीहितकल्पतरुं तरुणीगणनूतनपुष्पशरम् । शरणागतरक्षणदक्षतमं तमसाधुकुलोपलचण्डकरम् ॥ ६॥ करपद्ममिलत्कुसुमस्तवकं बकदानवमत्तकरीन्द्रहरिम् । हरिणीगणहारकवेणुकलं कलकण्ठरवोज्ज्वलकण्ठरणम् ॥ ७॥ रणखण्डितदुर्जनपुण्यजनं जनमङ्गलकीर्तिलताप्रभवम् । भवसागरकुम्भजनामगुणं गुणसङ्गविवर्जितभक्तगणम् ॥ ८॥ गणनातिगदिव्यगुणोल्लसितं स्मितरश्मिसहोदरवक्त्रवरम् । वरदृप्तवृषासुरदारघनं घनविभ्रमवेशविहारमयम् ॥ ९॥ मयपुत्रतमःक्षयपूर्णविधुं विधुरीकृतदानवराजकुलम् । कुलनन्दनमत्र नमामि हरिम् ॥ १०॥ उरसि परिस्फुरदिन्दिरमिन्दिन्दिरमन्दिरश्रजोल्लसितम् । हरिमङ्गनातिमङ्गलमङ्गलसच्चन्दनं वन्दे ॥ ११॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीहरिकुसुमस्तवः सम्पूर्णः ।
% Text title            : harikusumastavaH
% File name             : harikusumastavaH.itx
% itxtitle              : harikusumastavaH (rUpagosvAmivirachitaH)
% engtitle              : harikusumastavaH
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org