$1
हरिस्तवम्
$1

हरिस्तवम्

अरुणायुतदीप्रकिरीटमहः प्रकराञ्चितनीरदनीलकचम् । कुटिलालकसञ्जितभृङ्गचयं कलये हरिमम्बुजनेत्रमहम् ॥ १॥ अमृतांशुकिशोरललाटतटस्फुरदूर्ध्वगचन्दनपुण्ड्रधरम् । कुसुमेषुधनुभ्रुवमभ्रतनुं कलये हरिमम्बुजनेत्रमहम् ॥ २॥ नतरक्षणदीक्षितपूर्णकृपामृतविक्षणपक्ष्मलनेत्रयुगम् । मृदुलोन्नतनासममेयगुणं कलये हरिमम्बुजनेत्रमहम् ॥ ३॥ मकराकृतिकुण्डलमण्डितसन्मणिदर्पणनिर्मलगण्डतलम् । कमलास्वदिताधरबिम्बसुधं कलये हरिमम्बुजनेत्रमहम् ॥ ४॥ मृदुलस्मितचारुमुखच्छविनिर्जितपार्विकशीतकरम् । नवभास्करकौस्तुभशोभिगलं कलये हरिमम्बुजनेत्रमहम् ॥ ५॥ अरिकबुगदाम्बुरुहात्तरिपुक्षतिकण्ठतुलार्तिशमात्मतुलैः । परमाद्भुतपाणिभिरुज्ज्वलितं कलये हरिमम्बुजनेत्रमहम् ॥ ६॥ सदुपायचतुष्टयसङ्कथनैरिव सुन्दरकङ्कणसङ्क्वणनैः । स्फुरितैरपि तैस्सुभुजैर्लसितं कलये हरिमम्बुजनेत्रमहम् ॥ ७॥ भृगुपादसमर्पणसम्भणितश्रितमन्तु सहिष्णु सुबन्धुगुणे । उरसि श्रियमात्तरसा दधतं कलये हरिमम्बुजनेत्रमहम् ॥ ८॥ रसमज्जनसूनसुगन्धसुखप्रदकेलिकृते जलधेर्दुहितुः । धृतहारसरिद्वनमालमजं कलये हरिमम्बुजनेत्रमहम् ॥ ९॥ उदरान्तरुदूढजगद्गणनानिपुणाननुमेयसुरोमलतम् । त्रिवलिस्फुरितं जठरं दधतं कलये हरिमम्बुजनेत्रमहम् ॥ १०॥ असमास्त्ररथाङ्गजयात्तकनत्कनकाम्बराशोभिनितम्बतलं मणिमेखलया दृढबद्धकटीं कलये हरिमम्बुजनेत्रमहम् ॥ ११॥ कदलीतरुकाण्डकरीन्द्रकरप्रतिमानमनोज्ञतरोरुयुगम् । विधिभूषितनाभिशुभाम्बुरुहं कलये हरिमम्बुजनेत्रमहम् ॥ १२॥ शरणागतलोकहितार्थलसन्निधिमुग्धसमुद्गकजानुयुगं शिखिवर्यगलस्तुतजङ्घमजं कलये हरिमम्बुजनेत्रमहम् ॥ १३॥ प्रपदद्युतिनिन्दितकूर्मवरं मणिनूपुरशिञ्जितमञ्जुपदम् । शशिशुभ्रनखं दुरितौघहरं कलये हारिमम्बुजनेत्रमहम् ॥ १४॥ विधिमाधवशम्भुविभेदकृतत्रिजगद्भवपालनसंहरणम् । सकलागमसारागतं सततं कलये हरिमम्बुजनेत्रमहम् ॥ १५॥ मुनिमानससारसहंसवरं भुजगाधिपत्ल्पगतं सुखदम् । भवसागरपातुकपोतपदं कलये हरिमम्बुजनेत्रमहम् ॥ १६॥ श्रितलोकहितार्थदकल्पतरुं दितिजक्षयतत्परचक्रधरम् । विहगाधिपवाहनमाधिहरं कलये हरिमम्बुजनेत्रमहम् ॥ १७॥ जगदार्तिहरस्य हरेरिति यः स्तवमेतमहर्मुखमेव पठेत् । स लभेदखिलेप्सितमत्रपरं चरमे समुपेति हि मुक्तिपदम् ॥ १८॥ इति श्रीमति कुञ्ञिलक्ष्मियम्म कृतं हरिस्तवं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
$1
% Text title            : Haristavam
% File name             : haristavam.itx
% itxtitle              : haristavaM
% engtitle              : haristavaM
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : shrImati kunnilakShmiyamma kRitaM
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : January 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org