हरिस्तुतिः

हरिस्तुतिः

यमकं वा प्रासं वा विदुषां दृष्टिर्न गोचरीकुरुते । रसविमुखस्तद्द्रष्टा जनः कलौ मान्यतां मुधा कुशलः ॥ १॥ यमकप्रासन्यसनं स्वप्ने चाहं न किञ्चिदपि गणये । यद्यपि हरिहरविनुतौ परिहृतमेतत् सुखं सतां दिशताम् ॥ २॥ यदि वाक् सामग्री वस्तथापि दिशतां मतिं हयग्रीवः । मोहलतामूलहरी यदीयहेषारवोत्थिता लहरी ॥ १॥ सुखमनुसन्धातारं नाभौ दधतं सुमेधसं धातारम् । खगतुरगं गायामो यस्य पदतलाद् बभूव गङ्गायामः ॥ २॥ रचिता हि दशावतारमायाः प्रभुणा येन दशावता रमायाः । तममुं कलयामहे शरण्यं निजयावत्कल्या महेशरण्यम् ॥ ३॥ पदपङ्करुहो मरन्दधारा भुवनं यस्य समस्तमुद्दधार । न किमृच्छति तत्कटाक्षमाला कलनीया स्मरणार्थमक्षमाला ॥ ४॥ अपि सन्ति विरिञ्चनादिदेवा महिमैषां नहि किञ्चनादिदेव । अयमेव हि भक्तकार्यरक्षी भुवनं येन समन्वकार्यरक्षि ॥ ५॥ मूर्तिर्नीपश्यामा यस्य रमा हृदि निवासमाप श्यामा । देवं तमपश्यामास्माकमतः श्रमकरी बहुतपस्या मा ॥ ६॥ त्यक्त्वा दुष्कृतमायां हरिपदभक्तिं यदा नियतमायाम् । सम्पदि पुण्यतमायां स्थितोऽस्मि साक्षादकामयत मा याम् ॥ ७॥ यः सर्वदाप्यवनतः परस्तवनतोषसंविभावनतः । तस्य ज्ञानमुदयते हरिश्च दयते रमापि मोदयते ॥ ८॥ शेषाद्रिं प्रविशेयं देवं द्रक्ष्यामि पीतकौशेयम् । मम सुचिरादाशेयं तत्र च कवितां सदा प्रतिदिशेयम् ॥ ९॥ यस्तु हरिं पूजयति स्वमहिम्ना तं हरिर्नियोजयति । इह च सुखं योजयति स्वर्गे यत् सुरर्षभो जयति ॥ १०॥ इति श्रीनिवासविरचिता हरिस्तुतिः सम्पूर्णा । स्तोत्रसमुच्चयः २ (७८) Two stotra-s, namely Haristuti (78) and Hariharastuti (100) of Srinivasa, whose Harastuti was published in the first volume (pp. 291-2), are included herein. He was the son of Lakshmi and Venkata and belonged to the Vajasaneyishakha and Kaushikagotra. Apart from these stotra-s he is known to have written several other works. Proofread by Rajesh Thyagarajan
% Text title            : Hari Stuti
% File name             : haristutiH.itx
% itxtitle              : haristutiH (shrInivAsavirachitA)
% engtitle              : haristutiH
% Category              : vishhnu, stuti, dashaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : shrInivAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org