श्रीहर्यष्टकम्

श्रीहर्यष्टकम्

प्रह्लादकृतम् । हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥ १॥ स गङ्गा स गया सेतुः स काशी स च पुष्करम् । जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २॥ वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च । यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ३॥ पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ ४॥ गवां कोटिसहस्राणि हेमकन्यासहस्रकम् । दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ५॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः । अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ६॥ अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव च । इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ७॥ प्राणः प्रयाणपाथेयं संसारव्याधिनाशनम् । दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम् ॥ ८॥ बद्धः परिकरस्तेन मोक्षाय गमनं प्रति । सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ॥ ९॥ हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् । आयुष्यं बलमारोग्यं यशो वृद्धिश्श्रियावहम् ॥ १०॥ प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम् । यः पठेत्स नरो याति तद्विष्णोः परमं पदम् ॥ ११॥ इति प्रह्लादकृतं श्रीहर्यष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : haryaShTakam
% File name             : haryaShTakam.itx
% itxtitle              : haryaShTakam (prahlAdavirachitaM)
% engtitle              : haryaShTakam
% Category              : vishhnu, aShTaka, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : From Vishnu Stuthi Manjari 3, From stotrArNavaH 03-15
% Indexextra            : (Scans 1 VSM 3, 2)
% Latest update         : May 13, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org