हर्यष्टप्रासपञ्चकम्

हर्यष्टप्रासपञ्चकम्

आदावेव सुनिर्विकारवपुषे वेदादिसद्योनये भेदाभेदविवर्जितात्मगतये वेदान्तवेद्यात्मने । पादाम्भोरुहदाससंसृतिमयच्छेदाय लक्ष्मीपते कादाचित्कतयात्मकल्पितजगद्भेदाय तुभ्यं नमः ॥ १॥ बालार्कद्युतिकौस्तुभाङ्कितगले नीलाम्बुजाभे जग- ज्जालोत्पादकनाभिपङ्कजभवत्कीलालजन्मासने । फालाक्षप्रमुखस्वभक्तकरुणावालाक्षिपद्मे मनो- लीला मेऽस्तु हरौ सदापि तुलसीमालादिभिर्भूषिते ॥ २॥ हैमातुल्यमणिप्रभामकुटिनं सोमार्ककोटिद्युतिं भीमाकारमहासुरप्रशमनोद्दामायुधालङ्कृतम् । रोमाञ्चाङ्कितयोगिपुङ्गवरहोधीमाननीयाकृतिं भूमालालितपादपद्मयुगलं क्षेमाय सेवेऽच्युतम् ॥ ३॥ संसारार्णवमज्जतामुरुभयध्वंसात्मनामावलिः कंसारातिदशाननन्तकमुखोल्लासावतारांशकैः । हंसारूढविधातृपूर्वकसुरान् हिंसाविहीनान् मुहुः पुंसामाकलयन् जघन्यमिह मां निःसारमव्याद्धरिः ॥ ४॥ पायाच्छेषफणासहस्रमणिभासाग्राहकोट्युष्णरुक- छायाभासि तदीयभोगशयने जायाष्टकेनावृते । मायावर्जितयोगमुद्रितमुनिध्येयात्मनिद्रां भजन् कायात् कायमुपेत्य दुःखितमितोऽपायान्मुकुन्दोऽद्य माम् ॥ ५॥ हठात्कारेण संसारदुःखानि निखिलान्यपि । हरत्येव न सन्देहो हर्यष्टप्रासपञ्चकम् ॥ ६॥ इति श्रीहर्यष्टप्रासपञ्चकस्तोत्रं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (७९) Proofread by Rajesh Thyagarajan
% Text title            : Hari Ashtaprasa Panchakam
% File name             : haryaShTaprAsapanchakam.itx
% itxtitle              : haryaShTaprAsapanchakam
% engtitle              : haryaShTaprAsapanchakam
% Category              : vishhnu, panchaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org