श्रीहयग्रीवमङ्गलम्

श्रीहयग्रीवमङ्गलम्

मङ्गलं श्रीहयास्याय वेदाहरणकर्मणे । प्रणवोद्गीतवपुषे हयग्रीवाय मङ्गलम् ॥ १॥ चतुःषष्टिकलाधीश! विश्वग्रूप! हयानन!। महार्णवाम्बुपर्यङ्क! विष्णवे तेऽस्तु मङ्गलम् ॥ २॥ अनिरुद्धाय सौम्याय वेदभर्त्रे सनातन! । श्रीदाय श्रीमयायास्तु मङ्गलं स्वामिने तव ॥ ३॥ भद्रश्रीवत्सहाराढ्य! पञ्चरात्रप्रवर्तक!। भक्तात्मभावभवन! मङ्गलं तेऽस्तु मुक्तिद ॥ ४॥ सर्वकर्मसमाराध्य! पूर्णषाड्गुण्यविग्रह!। श्रिया गाढोपगूढात्मन्! मङ्गलं ते हयानन!॥ ५॥ अङ्केनोदूह्य वाग्देवीमाचार्यकमुपाश्रित!। मङ्गलं तेऽस्तु वागीश! श्रीनिधे! श्रीनिकेतन ॥ ६॥ स्वराजे च विराजे च संराजे ते हयानन!। वेदकर्त्रे वेदभर्त्रे वेदहर्त्रेऽस्तु मङ्गलम् ॥ ७॥ क्षमासाराय हरये दयाघन! हयानन!। वेदवेदान्तवेद्याय सर्वदा तव मङ्गलम् ॥ ८॥ श्रीरङ्गनाथेन भक्तेन हयग्रीवस्य मङ्गलम् । रचितं प्रीतये तस्य भूयात् सर्वत्र मङ्गलम् ॥ ९॥ इति श्रीहयग्रीवमङ्गलं सम्पूर्णम् । Proofread by Chandrasekhar Karumuri
% Text title            : Hayagriva Mangalam
% File name             : hayagrIvamangalam.itx
% itxtitle              : hayagrIvamaNgalam hayagrIvamaNgalAShTakam (maNgalaM shrIhayAsyAya)
% engtitle              : hayagrIvamangalam
% Category              : vishhnu, aShTaka, mangala
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu)
% Latest update         : August 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org