हयग्रीवपूजाविधिः
रुद्र उवाच ।
पुनर्देवार्चनं ब्रूहि हृषीकेश गदाधर ।
शृण्वतो नास्ति तृप्तिर्मे गदतस्तव पूजनम् ॥ १॥
हरिरुवाच ।
हयग्रीवस्य देवस्य पूजनं कथयामि ते ।
तच्छृणुष्व जगन्नाथो येन विष्णुः प्रतुष्यति ॥ २॥
मूलमन्त्रं महादेव हयग्रीवस्य वाचकम् ।
प्रवक्ष्यामि परं पुण्यं तदादौ शृणु शङ्कर ॥ ३॥
ॐ हौं क्ष्रौं शिरसे नमः इति प्रणवसंयुतः ।
अयं नवाक्षरोमन्त्रः सर्वविद्याप्रदायकः ॥ ४॥
अस्याङ्गानि महादेव ताञ्छृणुष्व वृषध्वज ।
ॐ क्ष्रां हृदयाय नमः ।
ॐ क्ष्रीं शिरसे स्वाहाशिरः प्रोक्तं क्ष्रूं वषट् तथा ॥ ५॥
ॐ कारयुक्ता देवस्य शिखा ज्ञेया वृषध्वज ।
ॐ क्ष्रैं कवचाय हुं वै कवचं परिकीर्त्तितम् ॥ ६॥
ॐ क्ष्रौं नेत्रत्रयाय वौषट् नेत्रं देवस्य कीर्तितम् ।
ॐ हः अस्त्राय फट् अस्त्रं देवस्य कीर्त्तितम् ॥ ७॥
पूजाविधिं प्रवक्ष्यामि तन्मे निगदतः शृणु ।
आदौ स्नात्वा तथाऽऽचम्य ततो यागगृहं व्रजेत् ॥ ८॥
ततः प्रविश्य विधिवत्कुर्याद्वै शोषणादिकम् ।
यं क्षौं रमिति बीजैश्च कठिनीकृत्य लमिति ॥ ९॥
अण्डमुत्पाद्य च ततः ओङ्कारेणैव भेदयेत् ।
अण्डमध्ये हयग्रीवमात्मानं परिचिन्तयेत् ॥ १०॥
शङ्खकुन्देन्दुधवलं मृणालरजतप्रभम् ।
गोक्षीरसदृशं तद्वत्सूर्यकोटिसमप्रभम् ।
शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम् ॥ ११॥
किरीटिनं कुण्डलिनं वनमालासमन्वितम् ।
सुचक्रं सुकपोलं च पीताम्बरधरं विभुम् ॥ १२॥
भावयित्वा महात्मानं सर्वदेवैः समन्वितम् ।
अङ्गमन्त्रैस्ततो न्यासं मूलमन्त्रेण वै तथा ॥ १३॥
ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम् ।
ध्यायेद्ध्यात्वार्चयेद्विष्णुं मूलमन्त्रेण शङ्कर ॥ १४॥
ततश्चावाहयेद्रुद्र देवता आसनस्य याः ।
ॐ हयग्रीवासनस्य आगच्छत च देवताः ॥ १५॥
आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके ।
द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज ॥ १६॥
समस्तपरिवाराय अच्युताय नम इति ।
अस्य मध्येऽर्चनं कार्यं द्वारे गङ्गाञ्च पूजयेत् ॥ १७॥
यमुनां च महादेवीं शङ्खपद्मनिधी तथा ।
गरुडं पूजयेदग्रे मध्ये शक्तिञ्च पूजयेत् ॥ १८॥
आधाराख्यां महादेव ततः कूर्मं समर्चयेत् ।
अनन्तं पृथिवीं पश्चाद्धर्मज्ञानौ ततोऽर्चयेत् ॥ १९॥
वैराग्यमथ चैश्वर्यमाग्नेयादिषु पूजयेत् ।
अधर्माज्ञानावैराग्यानैश्रर्ग्यादींस्तु पूर्वतः ॥ २०॥
सत्त्वं रजस्तमश्चैव मध्यदेशेऽथ पूजयेत् ।
नन्दं नालं च पद्मं च मध्ये चैव प्रपूजयेत् ॥ २१॥
अर्कसोमाग्निसंज्ञानां मण्डलानां हि पूजनम् ।
मध्यदेशे प्रकर्त्तव्यमिति रुद्र प्रकीर्त्तितम् ॥ २२॥
विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज ।
प्रह्वी सत्या तथेशानानुग्रहौ शक्तयो ह्यमूः ॥ २३॥
पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः ।
अनुग्रहा कर्णिकायां पूज्या श्रेयोऽर्थिभिर्नरैः ॥ २४॥
प्रणवाद्यैर्नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः ।
मन्त्रैरेभिर्महादेव आसनं परिपूजयेत् ॥ २५॥
स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः ।
दीपनैवेद्यदानेन आसनस्यार्चनं शुभम् ॥ २६॥
कर्त्तव्यं विधिनानेन इति ते हर कीर्त्तितम् ।
ततश्चावाहयेद्देवं हयग्रीवं सुरेश्वरम् ॥ २७॥
वामनासापुटेनैव आगच्छन्तं विचिन्तयेत् ।
आगच्छतः प्रयोगेण मूलमन्त्रेण शङ्कर ॥ २८॥
आवाहनं प्रकर्त्तव्यं देवदेवस्य शङ्खिनः ।
आवाह्य मण्डले तस्य न्यासं कुर्यादतन्द्रितः ॥ २९॥
न्यासं कृत्वा च तत्रस्थं चिन्तयेत्परमेश्वरम् ।
हयग्रीवं महादेवं सुरासुरनमस्कृतम् ॥ ३०॥
इन्द्रादिलोकपालैश्च संयुक्तं विष्णुमव्ययम् ।
ध्यात्वा प्रदर्शयेन्मुद्राः शङ्खचक्रादिकाः शुभाः ॥ ३१॥
पाद्यार्घ्याचमनीयानि ततो दद्याच्च विष्णवे ।
स्नापयेच्च ततो देवं पद्मनाभमनामयम् ॥ ३२॥
देवं संस्थाप्य विधिवद्वस्त्रं दद्याद्वृषध्वज ।
ततो ह्याचमनं दद्यादुपवीतं ततः शुभम् ॥ ३३॥
ततश्च मण्डले रुद्र ध्यायेद्देवं परेश्वरम् ।
ध्यात्वा पाद्यादिकं भूयो दद्याद्देवाय शङ्कर ॥ ३४॥
दद्याद्भैरवदेवाय मूलमन्त्रेण शङ्कर ।
ॐ क्षां हृदयाय नमः अनेन हृदयं यजेत् ॥ ३५॥
ॐ क्षीं शिरसे नमश्च शिरसः पूजनं भवेत् ।
ॐ क्षूं शिखायै नमश्च शिखामेतेन पूजयेत् ॥ ३६॥
ॐ क्षैं कवचाय नमः कवचं परिपूजयेत् ।
ॐ क्षौं नेत्राय नमश्च नेत्रं चानेन पूजयेत् ॥ ३७॥
ॐ क्षः अस्त्राय नम इति अस्त्रं चानेन पूजयेत् ।
हृदयं च शिरश्चैव शिखां च कवचं तथा ॥ ३८॥
पूर्वादिषु प्रदेशेषु ह्येतास्तु परिपूजयेत् ।
कोणेष्वस्त्रं यजेद्रुद्र नेत्रं मध्ये प्रपूजयेत् ॥ ३९॥
पूजयेत्परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभाम् ।
शङ्खं पद्मं तथा चक्रं गदां पूर्वादितोऽर्चयेत् ॥ ४०॥
खड्गं च मुसलं पाशमङ्कुशं सशरं धनुः ।
पूजयेत्पूर्वतो रुद्र एभिर्मन्त्रैः स्वनामकैः ॥ ४१॥
श्रीवत्सं कौस्तुभं मालां तथा पीताम्बरं शुभम् ।
पूजयेत्पूर्वतो रुद्र शङ्खचक्रगदाधरम् ॥ ४२॥
ब्रह्माणं नारदं सिद्धं गुरुं परगुरुं तथा ।
गुरोश्च पादुके तद्वत्परमस्य गुरोस्तथा ॥ ४३॥
इन्द्रं सवाहनं चाथ परिवारयुतं तथा ।
अग्निं यमं निरृतिं च वरुणं वायुमेव च ॥ ४४॥
सोममीशानमेवं वै ब्रह्माणं परिपूजयेत् ।
पूर्वादिकोर्ध्वपर्यन्तं पूजयेद्वृषभध्वज ॥ ४५॥
वज्रं शक्तिं तथा दण्डं खड्गं पाशं ध्वजं गदाम् ।
त्रिशूलं चक्रपद्मे च आयुधान्यथ पूजयेत् ॥ ४६॥
विष्वक्सेनं ततो देवमैशान्यां दिशि पूजयेत् ।
एभिर्मन्त्रैर्नमोऽन्तैश्च प्रणवाद्यैर्वृषध्वज ॥ ४७॥
पूजा कार्या महादेव ह्यनन्तस्य वृषध्वज ।
देवस्य मूलमन्त्रेण पूजा कार्या वृषध्वज ॥ ४८॥
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ।
प्रदक्षिणं नमस्कारं जप्यं तस्मै समर्पयेत् ॥ ४९॥
स्तुवीत चानया स्तुत्या प्रणवाद्यैर्वृषध्वज ।
ॐ नमो हयशिरसे विद्याध्यक्षाय वै नमः ॥ ५०॥
नमो विद्यास्वरूपाय विद्यादात्रे नमो नमः ।
नमः शान्ताय देवाय त्रिगुणायात्मने नमः ॥ ५१॥
सुरासुरनिहन्त्रे च सर्वदुष्टविनाशिने ।
सर्वलोकाधिपतये ब्रह्मरूपाय वै नमः ॥ ५२॥
नमश्चेश्वरवन्द्याय शङ्कचक्रधारय च ।
नम आद्याय दान्ताय सर्वसत्त्वहिताय च ॥ ५३॥
त्रिगुणायागुणायैव ब्रह्मविष्णुस्वरूपिणे ।
कर्त्रे हर्त्रे सुरेशाय सर्वगाय नमो नमः ॥ ५४॥
इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत् ।
हृत्पद्मे विमले रुद्र शङ्खचक्रगदाधरम् ॥ ५५॥
सूर्यकोटिप्रतीकाशं सर्वावयवसुन्दरम् ।
हयग्रीवं महीशेश परमात्मानमव्ययम् ॥ ५६॥
इति ते कथिता पूजा हयग्रीवस्य शङ्कर ।
यः पठेत्परया भक्त्या स गच्छेत्परमं पदम् ॥ ५७॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ।
हयग्रीवपूजाविधिर्नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
गरुडपुराण । पूर्वखण्ड । अध्याय ३४/४९-५२॥
garuDapurANa . pUrvakhaNDa . adhyAya 34/49-52..
Proofread by PSA Easwaran