हयग्रीवपञ्चकं

हयग्रीवपञ्चकं

लसाशय रसाशया परिसरन्तमक्षैर्हयैः कुमेधसि कुमेधसि स्थिरतया निबद्धं सदा । खरस्वनखरस्वनैः परपुमर्थनोत्थैर्मितं मनोरथमनोरथप्रतिनिधिं बिभार्मि प्रभो ॥ १॥ महं बहु महं बहु प्रकटमेव कृत्वा रहः समेत्य हि समेत्य हि त्विडुदरं पिबाम्यच्युत । नरप्रिय नरप्रियं विरचयामि नूनं प्रभो न ते स्थिरनते स्थिरप्रियमहो कदाऽप्याचरम् ॥ २॥ नमस्तव नमस्तवप्रियपुरघ्न दीनस्य मे मनोहर मनोहराच्युतपदाम्बुजे स्थापय । हृषीकप हृषीकपालक मुकुन्द तैस्सन्नतैः सहाखिलसहाखिलावप न मुञ्च मामाश्रितम् ॥ ३॥ मतां स्तुतिमतां स्तुतिं तुरगवक्त्र तुभ्यं नमो दिशान्तर दिशान्तरस्फुरितचारुमूर्तेस्तव । सुदामवसुदामवत्परिसरद्धियो मेऽन्वहं पदाम्बुज पदाम्बुजाभ्युदयपूतलोकत्रय ॥ ४॥ विषोपमविषोपमैर्विषयराशिभिर्वञ्चितं सदासुरसदासुरप्रियजिगघृक्षयान्धायितम् । भवज्जनभवज्ज्नान्तरकृतार्तिमूलघ्न मां हयानन हयाननार्दन न मुञ्च भक्तं तव ॥ ५॥ हयास्य्नुतिपञ्चकं भवजवेदनावञ्चकं विरक्तिमतिशाधकं विमलवृत्तिसंशोधकम् । दशप्रमतिसन्नतिस्तुतिरतेन कर्मन्दिना मुकून्दमननार्थिना व्यरचि वादिराजेन हि ॥ ६॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं हयग्रीवपञ्चकं समाप्तम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proof read by Malati Shekar
% Text title            : Hayagriva Panchakam 2
% File name             : hayagrIvapanchakam2.itx
% itxtitle              : hayagrIvapanchakam 2 (vAdirAjavirachitam lasAshaya rasAshayA parisarantamakShairhayaiH)
% engtitle              : hayagrIvapanchakam 2
% Category              : vishhnu, vAdirAja, vishnu, panchaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Malati Shekar, Revathy R.
% Indexextra            : (Scan)
% Latest update         : June 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org