हयग्रीवस्तोत्रम्

हयग्रीवस्तोत्रम्

हयग्रीवं चिदानन्दविग्रहं सदनुग्रहम् । दशग्रीवच्छिदं शापान् मणिग्रीव विमोचनम् । तयीग्रीवनमश्चान्द्रसान्द्रकान्ति समांशुमन् ॥ १॥ स्वामिन् सघृणकाप्यम्बा किं बालकममुञ्चत । पालय श्रीपते तस्मादस्मान्सेवकसेवकान् ॥ २॥ ईश तेऽनीश जीवत्वं स त्वं वक्ति न युक्तिमान् । अश्वो भूत्वाऽपि यो मर्त्यो मर्त्यो वाऽश्वो जगत्रये ॥ ३॥ हयास्य पश्य भृत्यन्ते हन्ते मे भूतराक्षसाः । जिघांसन्त्यास्त चक्रस्त्वं स त्वं विस्तार्य रक्ष माम् ॥ ४॥ यमोऽपि ते भटस्त्वं च पञ्चरूपो भवान्प्रभुः । आज्ञापयसु राजाऽसौ दासाग्रयं मयि मोचयेत् ॥ ५॥ अनन्तगुणसम्पूर्ण धूर्नकाऽप्यत्र मे प्रिया । तव पादाब्जसेवैव जैवबन्धविमोचिनी ॥ ६॥ सुरम्य सुखचिद्रूप धूपदीपार्चनादिकम् । तवप्रियं सदा कुर्यां पुर्यां वा पर्वतेऽपि वा ॥ ७॥ विद्यां देहि विवेकं च शं च सर्वत्र देहि मे । श्रद्धां देहि तथा पाहि मा हिनस्ति यथा परः ॥ ८॥ ससुरासुरगन्धर्वपूर्वसर्व जगत्पते । शरणं भव वाणीशवीशभोगीशसेवित ॥ ९॥ हयानन हरक्लेशं लेशं दर्शयन प्रभो । भवन्मुखाम्बुजे नृत्यच्छृत्यन्ताख्य वधूहृदाम् ॥ १०॥ वादिराजाख्ययतिना सादरं रचितां स्तुतिम् । श्रीधराङ्घ्रियुगे भक्तिं साधयन् सर्वदा पठेत् ॥ ११॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं हयग्रीवस्तोत्रं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Sri Priya
% Text title            : Hayagriva Stotram
% File name             : hayagrIvastotram3.itx
% itxtitle              : hayagrIvastotram 3 (vAdirAjavirachitam hayagrIvaM chidAnandavigrahaM sadanugraham)
% engtitle              : hayagrIvastotram 3
% Category              : vishhnu, vAdirAja, vishnu, stotra, dashaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sri Priya, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 24, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org