श्री हेतिपुङ्गवस्तवः

श्री हेतिपुङ्गवस्तवः

श्रीवात्स्यवरददेशिकैरनुगृहीतः । वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥ जय हेतीश ! लक्ष्मीशबाह्वलङ्कारभूत ! जय पञ्चायुधीमुख्य ! निर्दग्धकाशीपुर ! जय विष्णुहृत्तत्वसञ्जातचक्रस्वरूप ! जय विष्णुमूर्तिषु सर्वासु विख्यातचिह्न ! जय विष्णुदास्यदानक्षम श्रीषडक्षर ! जय संस्पर्शनिर्दग्धसर्वाघवारान्निधे ! जय गर्भसंस्पर्शजातकाष्ठाकुमार ! जय विप्रचित्त्यासुरीकल्पनाकल्पसूर्य ! जय तापेन यस्त्वां वहन् कर्मयोग्यः ! जय हरिस्त्वां दधत् सव्यपाणौ युद्धयोग्यः ! जय देवाश्च मस्तेषु त्वां दधुर्देवभूताः ! जय भासा विरुन्धन् भासां पतिं रात्रिमाधाः ! जय सर्वैनसां तारणं यद्विचिह्नं तव ! जय कृष्णार्जुनाभीष्टविप्रक्रियातेजसा ! जय यस्य मूर्तिर्भवच्चिह्निता तस्य मुक्तिः ! जय येऽनङ्कितास्ते बध्यमानाः पाशहस्तैः ! जय संस्कारमुख्यार्य पाश्चात्यदुग्धाभिषेक ! जय शङ्खासिकौमोदकीशार्ङ्गसुभ्रातृभाव ! जय मालेस्सुमालेश्च नक्रस्य कृत्तास्यकण्ठ ! जय रक्षोसुराणां तनूपात्तरक्तार्द्रमाल ! जय विद्रावितो द्वेषकृत्पौण्ड्रकस्तेजसा ते ! जय विद्वेषिणी दाहमासादिता कोट्टवी सा ! जय हरिस्त्वम्बरीषं हि रक्षन् भवन्तं व्यधात् ! जय दुर्वाससं त्वं पराजिग्यिषे तस्य हेतोः ! जय वेदाश्च दैवं परं मन्वते त्वां वहन्तं ! जय हेतिषु सत्स्वेव हन्ता रिपूणां त्वमेव ! जय देव हेतिचिह्नेषु सर्वेषु मुख्यो भवान् ! जय विष्णुभक्तेषु दास्यप्रदानं त्वयैवाङ्कनं ! जय लीलाविहारे चोत्सवे चरस्यग्रणीस्त्वं ! जय दैवासुरे सङ्गरे रक्तभुङ्निर्भयस्त्वं ! जय दर्शयात्मभासा विरोधीन्यघानि त्वं नुद ! जय देहि विष्णुलोकमेवंविधे भक्तिहीने ! सुदर्शनस्तोत्रमिदं वरदार्येण निर्मितम् । पठन् सिध्यति वै सद्यो न भयं तस्य हि क्वचित् ॥ ॥ श्री हेतिपुङ्गवस्तवः समाप्तः ॥ श्रीमते वात्स्यवरदार्य महादेशिकाय नमः । Encoded and proofread by Seshadri
% Text title            : Hetipungavastavah
% File name             : hetipungavastavaH.itx
% itxtitle              : hetipuNgavastavaH
% engtitle              : hetipungavastavaH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Seshadri
% Proofread by          : Seshadri
% Description/comments  : stotra on sudarshana, the precursor to sudarshanaShTakam
% Latest update         : June 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org