$1
श्रीमद्वादिराजस्य हितोपदेशः अथवा पञ्चश्लोकी
$1

श्रीमद्वादिराजस्य हितोपदेशः अथवा पञ्चश्लोकी

स्मर कृष्णं भज हरिं नम विष्णुं श्रयाच्युतम् । त्यज कामं जहि क्रोधं जहि मोहं भवालयम् ॥ १॥ श‍ृणु शौरिकथाः पुण्याः पश्य श्रीपतिविग्रहम् । जिघ्र श्रीपादतुलसीम् स्पृश वैकुण्ठवल्लभम् ॥ २॥ भुङ्क्ष्व केशवनैवेद्यं तिष्ठ माधवमन्दिरे । जपन्नारायणमनुं पठ तन्नाममङ्गलम् ॥ ३॥ पाहि प्रपन्नजनतां ब्रूहि तथ्यं हितं नृणाम् । देहि काङ्क्षितं अर्थिभ्योः याहि सज्जनसङ्गतिम् ॥ ४॥ कुरु भूतदयां नित्यं चर धर्ममहर्निशम् । जानीहि नित्यमात्मानं अवेह्यन्यद्धि नश्वरम् ॥ ५॥ पञ्चष्लोकीमिमां शश्वत् पठ धारय चिन्तय । एतावान् सर्ववेदार्थः समासेन निरूपितः ॥ ६॥ ``नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्'' ॥ (महाभारतम्) इति श्रीमद्वादिराजपूज्यचरणविरचितः हितोपदेशः सम्पूर्णः ।
$1
% Text title            : VadirAja's Hitopadesh or Panchashloki
% File name             : hitopadeshaHvAdirAja.itx
% itxtitle              : hitopadeshaH athavA panchashlokI (vAdirAjavirachitam)
% engtitle              : hitopadeshaH or panchashlokI by vAdirAja
% Category              : vishhnu, panchaka, vAdirAja
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Prabha Maruvada pvmaruvada at gmail.com
% Proofread by          : Prabha Maruvada, NA
% Indexextra            : (Text)
% Latest update         : April 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org