$1
श्रीजगन्मोहनाष्टकम्
$1

श्रीजगन्मोहनाष्टकम्

श्रीविश्वनाथचक्रवर्तिविरचितं गुञ्जावलीवेष्टितचित्रपुष्पचूडावलन्मञ्जुलनव्यपिच्छम् । गोरोचनाचारुतमालपत्रं वन्दे जगन्मोहनमिष्टदेवम् ॥ १॥ भ्रूवल्गनोन्मादितगोपनारीकटाक्षबाणावलिविद्धनेत्रम् । नासाग्रराजन्मणिचारुमुक्तं वन्दे जगन्मोहनमिष्टदेवम् ॥ २॥ आलोलवक्रालककान्तिचुम्बिगण्डस्थलप्रोन्नतचारहास्यम् । वामप्रगण्डोच्चलकुण्डलान्तं वन्दे जगन्मोहनभिष्टदेवम् ॥ ३॥ बन्धूकबिम्बद्युतिनिन्दिकुञ्चत्प्रान्ताधरभ्राजितवेणुवक्त्रम् । किञ्चित्तिरश्चीनशिरोधिभातं वन्दे जगन्मोहनमिष्टदेवम् ॥ ४॥ अकुण्ठरेखात्रयराजिकण्ठखेलत्स्वरालिश्रुतिरागराजिम् । वक्षःस्फुरत्कौस्तुभमुन्नतांसं वन्दे जगन्मोहनमिष्टदेवम् ॥ ५॥ आजानुराजद्वलयाङ्गदाञ्चिस्मरार्गलाकारसुवृत्तबाहुम् । अनर्घमुक्तामणिपुष्पमालं वन्दे जगन्मोहनमिष्टदेवम् ॥ ६॥ श्वासैजदश्वत्थदलाभतुन्दमध्यस्थरोमावलिरम्यरेखम् । पीताम्बरं मञ्जुलकिङ्किणीकं वन्दे जगन्मोहनमिष्टदेवम् ॥ ७॥ व्यत्यस्तपादं मणिनूपुराढ्यं श्यामं त्रिभङ्गं सुरशाखिमूले । श्रीराधया सार्धमुदारलीलं वन्दे जगन्मोहनमिष्टदेवम् ॥ ८॥ श्रीमज्जगन्मोहनदेवमेतत्पद्याष्टकेन स्मरतो जनस्य । प्रेमा भवेद्येन तदङ्घ्रिसाक्षात्सेवामृतेनैव निमज्जनं स्यात् ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिविरचितं श्रीजगन्मोहनाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : jaganmohanAShTakam
% File name             : jaganmohanAShTakam.itx
% itxtitle              : jaganmohanAShTakam (vishvanAthachakravartiThakuravirachitaM)
% engtitle              : jaganmohanAShTakam
% Category              : vishhnu, aShTaka, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3, English)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org