$1
श्रीजगन्नाथाष्टकम्
$1

श्रीजगन्नाथाष्टकम्

कदाचिच्छ्रीक्षेत्रे विबुधपुरधाम्नि प्रियतमे कदा सिंहद्वारे पतितजनतात्राणवपुषम् । कदा गर्भे गेहे निखिलमणिसिंहासनगतं जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ १॥ कदा शङ्खे स्थित्वा मधुरबडदाण्डे हि विचरन् महारज्जुं धृत्वा जयतु शरणं दिव्यपुरुषम् । रथं स्पृष्ट्वा प्रेम्णा विरलरथयात्रासुरभितं जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ २॥ कदा द्वाविंशेशं कुमतिहरपावच्छनिचये पिकाख्ये वैकुण्ठे कुसुमतुलसीदिव्यविपिने । महाम्भोधेस्तीरे त्रिदिवभुवनद्वारललिते जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ३॥ सुकान्तं श्रीकान्तं निगमपुरभान्तं निरुपमं कदा तं गोपालं रघुवरविशालं बलपतिम् । महान्तं वेदान्तं विपुलदनुजान्तं सुरपतिं जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ४॥ वटं स्पृष्ट्वा दृष्ट्वा विमलविमलादेवतरुणीं तदा पद्मां छद्मां कमलनिलयामन्नजननीम् । प्रसादं संप्राप्य क्षुधितजनतानन्दविपणौ जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ५॥ ठनेत्राभ्यां दीप्तं स्वजनबलभद्रेण सहितं सुभद्रामध्यस्थं रिपुदलनसौदर्शनयुतम् । महादारुस्फुर्जत्तरलरसिकश्रीहरिवरं जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ६॥ कदा नीले चक्रे सुविततपताका मलहरी प्रकाश्य माधुर्यं विलसतितरां मुग्धमनसा । पुरीप्रान्ते शान्तं विहगगरुडस्तम्भनिकटं जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ७॥ नरेन्द्रे कासारे सजलमधुरे तीर्थविधुरे कदा जन्मस्थाने नवदिवसयात्राविलसिते । सदा स्वात्मारामं सकलजनकामं गुणमयं जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ८॥ सदानन्दात्मजस्तोत्रं यः पठेत् सततं सुधीः । सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥ ९॥ इति प्रदीप्तनन्दशर्मविरचितं श्रीजगन्नाथाष्टकं सम्पूर्णम् । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
$1
% Text title            : jagannAthAShTakam 2
% File name             : jagannAthAShTakam2.itx
% itxtitle              : jagannAthAShTakam 2 (kadAchichChrIkShetre vibudhapuradhAmni priyatame)
% engtitle              : jagannAthAShTakam 2
% Category              : aShTaka, vishhnu, jagannatha, vishnu, pradIptakumArananda, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda 
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : September 15, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org