श्रीजगन्नाथस्य ज्वरपञ्चकम्

श्रीजगन्नाथस्य ज्वरपञ्चकम्

स्नानाधिक्यान्मनुसुततनौ जायते हि ज्वरादि- र्दारोर्देहे प्रभवति कथं सोऽपि चित्रेषु चित्रम् । वार्ता सत्यं त्रिभुवनपतिः श्रीजगन्नाथदेवः स्नानाद् रुग्णो विषमविषयस्तल्पशायी गृहान्तः ॥ १॥ रोगाक्रान्ताद् विकलहृदयो रत्नवेदीं न याति पीडाग्रस्तो भजति च गदं दर्शनं नो ददाति । वैद्यादेशाज्ज्वरसुशमनं हौषधीयं प्रलेपं देहे दत्त्वा विरसवदनाः सेवकास्तं यतन्ते ॥ २॥ हाहाकारः सकलजगति व्याधिनाशः कदा स्याद् भक्ता दुःखात् सजलनयना द्वारदेशं नमन्ति । भावग्राही मनुजमनसो भावनां सोप्यजानात् दूतैर्भक्तान् वदति परमो यात चालारनाथम् ॥ ३॥ रोगे नष्टे कतिपयदिने दिव्यनेत्रोत्सवो मे यूयं सर्वे प्रमुदितमुखाः दर्शनं प्राप्स्यथैव । तस्मिन् काले मम च नगरे स्यन्दनीयां सुयात्रां दृष्ट्वा हृष्टाः सुफलनिकरं नेष्यथ स्वेच्छया वै ॥ ४॥ तापायाधिकवारिणा सुरभिणा स्नात्वा मुदा श्रीहरि- र्हैमाद् रोगगतो महौषधिचयं तच्छान्तये सेवते । हे भक्ता! यदि दारुदेह उदकात् प्राप्नोति कष्टं महत् तापात्तापितमानवा बहुजलस्नानेन रुग्णा न किम् ॥ ५॥ इति श्रीव्रजकिशोरत्रिपाठीविरचितं श्रीजगन्नाथस्य ज्वरपञ्चकं सम्पूर्णम् । Composed, encoded and proofread by Vrajakishora Tripathi
% Text title            : Shri Jagannatha JvarapanchakaM
% File name             : jagannAthajvarapanchakam.itx
% itxtitle              : jagannAthajvarapanchakam (vrajakishoravirachitam)
% engtitle              : jagannAthajvarapanchakam
% Category              : vishhnu, panchaka, vrajakishora, jagannatha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Vrajakishora Tripathi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vrajakishora Tripathi
% Proofread by          : Vrajakishora Tripathi
% Latest update         : August 28, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org