$1
श्रीजगन्नाथनवकम्
$1

श्रीजगन्नाथनवकम्

पारावारपतिः पुरीपुरपतिस्सौभाग्यलक्ष्मीपतिः श्रीक्षेत्राधिपतिर्महेश्वरपतिर्मायापतिर्भूपतिः । श्रीवैकुण्ठपतिर्जगज्जनपतिर्माधुर्यलीलापतिः दारुब्रह्मपतिर्महामखपतिः कुर्यात्सदा मङ्गलम् ॥ १॥ हे नारायण हे जगज्जयकृते हे विश्वबन्धो प्रभो हे वैकुण्ठसनातन ग्रहपते हे रामनारायण । हे नीलाचलनायक प्रवण हे हे श्रीजगन्नाथ मां हे राधाधव पाहि पाहि सततं वन्दामि नन्दात्मजम् ॥ २॥ गोलाकाराक्षयुक्ता निखिलमणिमयी हेमभूषाङ्गशोभा श्यामा कामाभिरामा स्वजनसहरता प्रेमधारावहन्ती । या सा संसारसारा श्रितजनविषया ब्रह्मरूपा प्रसन्ना पायात्संभ्रान्तनीलाचलभुवनसुखा स्रग्धरा दारुमूर्तिः ॥ ३॥ स्वर्णालंकृतदिव्यदारुरसिकं श्रीमन्दिराधीश्वरं विश्वानन्दतनुं विकाररहितं पुर्य्यां महासौरभम् । भक्तिप्रेमधनं ददाति परमं लावण्यलक्ष्मीजुषं श्रीनीलाद्रिमहोदयं प्रतिदिनं सौन्दर्यसारं भजे ॥ ४॥ पक्षीन्द्रासीनमञ्चं सकलमणियुतं योगमायासमेतं शङ्खं चक्रं गदाब्जं प्रबलबलयुतं बाहुभिः संदधानम् । लावण्यं मर्त्यलोके नयनसुखकरं पीतपट्टाम्बराढ्यं लक्ष्मीनारायणाख्यं निरुपमयुगलं दिव्यदेहं नमामि ॥ ५॥ माधुर्यसाररससारसुखैकसारं वेदान्तसारसुरसारविदग्धसारम् । पीयूषसारघनसारसुशीतसारं श्रीक्षेत्रसारहरिसारसुसारमीडे ॥ ६॥ शुद्धं बुद्धमबद्धमव्ययमजं दान्तं प्रशान्तं महः कान्तं सन्ततमन्तकारिमनघोदन्तं महान्तं परम् । नित्यं निर्मलमेकमाद्यमजडं सत्यावबोधात्मकं वन्दे तं कमलापतिं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ७॥ हे शीतल प्रियहरे करुणावतार सौभाग्यदारुसुखकारुकलाभितप्त । श्रीमन्दिरेश नितरां तुलसीदलेऽस्मिन् पत्रं लिखामि पठ माधव पक्षिपत्र ॥ ८॥ योगे न भोगसकलेषु सुखेषु नित्यं त्वन्नामधामविषये क्वचिदस्ति दृष्टिः । ब्रह्माण्डनाथ तव गौरवसौरभाय चेष्टा कदा भवति सा भविता सुबुद्धिः ॥ ९॥ इति प्रदीप्तनन्दशर्मविरचितं श्रीजगन्नाथनवकं समाप्तम् । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
$1
% Text title            : Jagannatha Navakam
% File name             : jagannAthanavakam.itx
% itxtitle              : jagannAthanavakam
% engtitle              : Jagannatha Navakam
% Category              : vishhnu, pradIptakumArananda, krishna, nava
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : September 7, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org