श्रीजगन्नाथसप्तकम्

श्रीजगन्नाथसप्तकम्

प्रकाशकान्तचिन्मयं प्रसन्नदारुविग्रहं प्रफुल्लफुल्लसुन्दरं पुरीप्रमोदमन्दिरम् । विषाणुसङ्घशोषिणं विशालवैद्यघोषिनं सहास्यगोललोचनं महाप्रभुं भजाम्यहम् ॥ १॥ परम्पराविमण्डितं तटे वटे मठे रतं महाप्रसादमज्जितं महानुभावसज्जितम् । सुवर्णकीर्णनिर्जितं समन्दमन्दहासितं पहण्डिनृत्यपण्डितं जगद्गुरुं भजाम्यहम् ॥ २॥ त्रितापपापनाशकं त्रिधातुदोषघातकं सुपञ्चभूतशोधकं विषाणुवेगरोधकम् । नितान्तशान्तिदायकं महार्तिनाशकारकं सदा जगत्सुरक्षकं महाप्रभुं भजाम्यहम् ॥ ३॥ रथे कदापि सत्वरं विचित्रवीर्य्यमीश्वरं मुखारविन्दसिन्दूरं सगद्गदं सुधासरम् । महापुराणसत्करं महेश्वरीपुरःसरं सघोषहर्षतत्परं सदाशिवं भजाम्यहम् ॥ ४॥ निवासनीलपर्वतं प्रफुल्लपीतसत्पटं समस्तवैष्णवाश्रितं समुद्रकूलनिर्जितम् । नितान्तशान्तचिद्घनं घनाघनप्रभायुतं नियन्तृरोगभौतिकं भिषग्वरं भजाम्यहम् ॥ ५॥ ग्रहेशदर्पहारिणं खगेशयानचारिणं नृशंस-कंसमर्दनं समस्तगोपशासनम् । सरागराधिकाधवं कृपालुनीलमाधवं नवीनयौवनोज्वलं भजे निचोलमुज्ज्वलम् ॥ ६॥ नियोगभोगभक्षणं वियोगवेगमर्षणं सुपुष्पहारधारिणं चराचरस्य पारिणम् । समन्त्रतन्त्रनायकं प्रवीणवेणुवादकं विषाणुमुक्तिदायकं भजे सुखप्रदायकम् ॥ ७॥ इति प्रदीप्तनन्दशर्मविरचितं श्रीजगन्नाथसप्तकं सम्पूर्णम् । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : jagannAthasaptakam
% File name             : jagannAthasaptakam.itx
% itxtitle              : jagannAthasaptakam
% engtitle              : jagannAthasaptakam
% Category              : saptaka, vishhnu, jagannatha, vishnu, pradIptakumArananda, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : June 20, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org