श्रीकृष्णारार्तिका

श्रीकृष्णारार्तिका

शरणागतभीतिनिवृत्तिपरं परपक्षतमोनिकरांशुनिधिम् । निधिसेवितपादसरोजयुगं युगधर्मनिवर्त्तककालफलम् ॥ १॥ करजोल्लिखितप्रमदोच्चकुचं कुचकुङ्कुमलिप्तयशोहृदयम् । हृदयस्थितगोकुलवासिजनं जनसञ्चितपुण्यचयैकफलम् ॥ २॥ फलदानपरातिसमर्थभुजं भुजदण्डगृहीतकुचाग्रमणिम् । मणिशोभितहस्तधृताद्रिवरं वरगोपवधूचयसंवलितम् ॥ ३॥ वलितप्रमदायुतरासकरं करपद्मयुगाहितवेणुवरम् । वरभक्तिशिरःस्थितपद्मकरं करमर्दितयादवयूथरिपुम् ॥ ४॥ रिपुयूथभुजङ्गमदर्पहरं हरपूजितरम्यसरोजपदम् । पदपद्मयुगार्चनदत्तपदं पदपद्मनखस्थितभक्तिरसम् ॥ ५॥ रसपूरितगोपवधूशारणं शरणागतघोषजनाभयदम् । भयदाधशिरोहरखड्गधरं धरणीकृतपुण्यचयैकफलम् ॥ ६॥ फलहेतुविमर्द्दितदुष्टखरं खरमुक्तिदपादसरोजवरम् । वरबर्हिशिखण्डिकयुक्तकचं कचपाशिनिवेशितपुष्पचयम् ॥ ७॥ घोषाधिपतिं कमलाधिपतिं वन्दे तमहं मथुराधिपतिम् ॥ ८॥ इति श्रीविठ्ठलेशविरचिता श्रीकृष्णारार्तिका समाप्ता । Proofread by PSA Easwaran
% Text title            : kRRiShNArArtikA
% File name             : kRRiShNArArtikA.itx
% itxtitle              : kRiShNArArtikA (viThThaleshavirachitA)
% engtitle              : kRRiShNArArtikA
% Category              : vishhnu, krishna, puShTimArgIya, AratI, viThThaleshvara
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : viThThalesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org