श्रीकृष्णार्तिक्यम्

श्रीकृष्णार्तिक्यम्

मुचुकुन्देन यवनमिव दह गुरुणा मोहं स्पर्शमणिर्न सुवर्णं कुरुते किमु लोहं पतितोऽजामिल इव गजपतिरिव विकलोऽहं प्रभुरसि वेत्सि च दातुं वरसुखसन्दोहं जय भगवन् चक्रगदाशङ्खाम्बुजपाणे कुरु मयि दृष्टिं सकृपामसति(१) यथा बाणे । ध्रुव०॥ १॥ अघमिव मामपि दुरितात्कुरुषे यदि मुक्तं भवतो (२)नवतोयदमदहरकान्ते युक्तं पालय न मे प्रणश्यति भक्त इति यदुक्तं स्मर तस्कलुषनगभिदुर विदुरगृहे भुक्तम् । जय भगवन् ॥ २॥ मायामूढेऽत्र जने दृष्ट्वालं दोषं मातुर्न मनस्तोके दृष्टं कृतरोषं ब्रह्मण्योऽसि विधेहि त्वं ब्राह्मणपोषं वितर मयूरे भक्ते करुणाघन तोषम् । जय भगवन् ॥ ३॥ इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीकृष्णार्तिक्यं सम्पूर्णम् । १। दुर्जने राक्षसे इत्यर्थः । २। नवस्य तोयदस्य मदं हरतीति तादृशी कान्तिर्यस्य तत्सम्बुद्धौ । Proofread by Rajesh Thyagarajan
% Text title            : Shri Krishna Artikyam
% File name             : kRRiShNArtikyam.itx
% itxtitle              : kRiShNArtikyam (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : kRiShNArtikyam
% Category              : vishhnu, vishnu, moropanta, krishna, AratI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org