$1
श्रीकृष्णषट्कम्
$1

श्रीकृष्णषट्कम्

(श्रीकालटिक्षेत्रे) भगवत्पदकरपङ्कजपूजितपदपद्म शङ्खचक्रधर । यदुनन्दन नतनन्दन पाहि सदा मां कृपापयोराशे ॥ १॥ नवनीतादप्यधिकं मृदु मम हृदयं प्रणम्ररक्षायाम् । इति बोधयितुं धत्से नवनीतं किं करे कृष्ण ॥ २॥ गोगोपमुक्तिदं त्वां गोभारहरं कृपापयोराशिम् । गोपीजनार्चितपदं गोप्राप्त्यै नौमि देवकीसूनुम् ॥ ३॥ गोवर्धनमन्दरधरधरणाद्गर्वायसे वृथा शौरे । यद्यस्ति शक्तिरधुना धर मां धरणीरमार्चिताङ्घ्रियुग ॥ ४॥ अल्पबलकैटभादीन् हत्वा गर्वं वृथा कुरुषे । मोहाभिधानमसुरं जहि शीघ्रं शक्तिरस्ति यदि कृष्ण ॥ ५॥ शङ्करगुरुवरकरवरकमलार्चिताङ्घ्रियुग कृष्णा । किङ्करवरजनवृन्दं तोषय तोयालिशयनकमलेश ॥ ६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीकृष्णषट्कं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : kRRiShNaShaTkam
% File name             : kRRiShNaShaTkam.itx
% itxtitle              : kRiShNaShaTkam (shivAbhinavanRisiMhabhAratIvirachitam)
% engtitle              : kRRiShNaShaTkam
% Category              : vishhnu, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, krishna, ShaTkam
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org