$1
श्रीकृष्णचरितम्
$1

श्रीकृष्णचरितम्

(अनुष्टुप्) वसुदेव-देवकी-नन्द-यशोदानन्ददायकम् । वन्दे योगीश्वरं कृष्णं गीतापीयूषदायकम् ॥ १॥ कंस-कारागृहे जन्म यस्य बाल्यं च गोकुले । द्वारकायां कर्मयोगस्तं कृष्णं प्रणमाम्यहम् ॥ २॥ पूतना-धेनुकादीन् यः कंस-प्रेरित-राक्षसान् । जघान लीलया वन्दे तमहं यदु-नन्दनम् ॥ ३॥ गोकुलं बाललीलाभिस्तोषयन्तं सुरेश्वरम् । रक्षन्तं धेनुपान् धेनूर्नमाम्यच्युतमीश्वरम् ॥ ४॥ सान्दीपनिं गुरुं भक्त्या यस्तुतोष यदूत्तमः । शिष्योत्तमं तमादर्शं वन्देऽहं भक्तितः सदा ॥ ५॥ पार्थान् युधिष्ठिरादीन् यः सत्यधर्मपथे स्थितान् । आधारं दत्तवान् तस्मै दीनाधाराय ते नमः ॥ ६॥ मोहपङ्के निमग्नं तं विषीदन्तं रणेऽर्जुनम् । कर्तव्यं यो दिदेशस्तं यदुश्रेष्ठं नमाम्यहम् ॥ ७॥ सतां संरक्षणार्थाय दुष्टान् दण्डयितुं तथा । स्वर्गादवातरद् यो वै तस्मै कृष्णाय ते नमः ॥ ८॥ शिशुपाल-जरासन्ध-कंस-चाणूर-मुष्टिकान् । योऽहन् नमामि तं कृष्णं राजनीतिविशारदम् ॥ ९॥ पाण्डवा रक्षिता येन समाश्वस्ता च द्रौपदी । निहताः कौरवास्तस्मै गोविन्दाय नमो नमः ॥ १०॥ यो वेदोपनिषत्सारं गीताख्यं जगते ददौ । तस्मै पूर्णावताराय श्रीकृष्णाय नमो नमः ॥ ११॥ शङ्क-चक्र-गदा-पद्म-धारिणं श्यामसुन्दरम् । श्रीकृष्णं सगुणं द्रष्टुं काङक्षते मम मानसम् ॥ १२॥ विश्वाधारं वासुदेवं सर्वव्यापिनमीश्वरम् । सच्चिदानन्दमूर्ति त्वां वन्देऽहं सादरं प्रभो ॥ १३॥ श्रीकृष्णचरितं दिव्यं श्रुत्वाऽऽचरति यस्तथा । सफलं जन्म तस्यास्ति निश्चिताऽत्र मतिर्मम ॥ १४॥ इति श्री आपटीकरविरचितं श्रीकृष्णचरितं सम्पूर्णम् । Encoded and proofread by Mandar Mali aryavrutta gmail.com
$1
% Text title            : Krishna Charitam
% File name             : kRRiShNacharitam.itx
% itxtitle              : kRiShNacharitam (ApaTIkaravirachitam)
% engtitle              : kRRiShNacharitam
% Category              : vishhnu, ApaTIkara, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : ma. sa. ApaTIkara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta gmail.com
% Proofread by          : Mandar Mali aryavrutta gmail.com
% Description/comments  : stotrapanchadashI by Shri M. S. Apatikar, Satara
% Source                : Sharada year 11, Vol 21-22, September 1970
% Indexextra            : (Scan)
% Acknowledge-Permission: Pt. Vasant A. Gadgil, Sharada Gaurava Granthamala, 425 Sadashv Peth, Pune 30
% Latest update         : September 14, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org