श्रीकृष्णस्तवात्मकदण्डकम्

श्रीकृष्णस्तवात्मकदण्डकम्

वृन्दावने शिशिरमन्दानिलाचलित- कुन्दादिसूनसुविकासे वन्दिबहुमुनिपरिषदिन्द्रमुखविबुधवर- वृन्दपशुपशुपमिळिताशे । मणिपल्लवस्तबकसुरशाखिमूलगत- कनकारविन्दपुटदेशे परिलसितमसितनवजलदकुलतुलितरुचि मुरमथनवपुरिदमुपासे ॥ १॥ व्यालोलपिञ्छवलयालम्बिसंयमित- लोलम्बनीलकचपाशं बालशशिरुचिरतरफालतलधृततिलक- मालसिततिलकुसुमनासम् । मृदुगण्डसञ्चलित मणिकुण्डलं चटुल- करुणावलोकनविलासं मधुरलसदधरपुटपरिनिहितकळमुरळि दशनरुचिविशदमृदुहासम् ॥ २॥ ताराळिताररुचिहारावलीवलयि- तोरोविलोलवनमालं ताररवमणिवलयहारिपृथुभुजयुगळ- दूरलसद मलनजखालम् । तरळाङ्गुलीगळितमुरळीनिनादरस- शिशिरीकृताशमनुवेलं तनुविलसदुदरतलमनुपमितजघनभर- परिघटिततटिदुपमचेलम् ॥ ३॥ शिञ्ञानहेममणिकाञ्चीकलापगुण- सञ्जातभङ्गि परिपिङ्गं चारुपृथुमसृणलसदूरुयुगमुपलसित- जानुयुगमतिसुभगजङ्घम् । मणिनूपुराकलितचरणाम्बुजोल्लसित- नखपङ्क्तिकान्तिजितशङ्खं व्यतिनिहितपदयुगळमरुणतरचरणतल- मुरुमहिमनिलयमकळङ्कम् ॥ ४॥ इति श्रीकृष्णस्तवात्मकं दण्डकं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Shri Krishnadandakam
% File name             : kRRiShNadaNDakam.itx
% itxtitle              : shrIkRiShNadaNDakam
% engtitle              : shrIkRiShNadaNDakam
% Category              : vishhnu, daNDaka, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org