$1
श्रीकृष्णलहरीस्तोत्रम्
$1

श्रीकृष्णलहरीस्तोत्रम्

वासुदेवानन्दसरस्वतीकृतम् कदा वृन्दारण्ये विपुलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अहो कृष्ण स्वामिन् मधुरमुरलीमोहन विभो प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ १॥ कदा कालिन्दीयैर्हरिचरणमुद्राङ्किततटैः स्मरन्गोपीनाथं कमलनयनं सस्मितमुखम् । अहो पूर्णानन्दाम्बुजवदन भक्तैकललन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ २॥ कदाचित्खेलन्तं व्रजपरिसरे गोपतनयैः कुतश्चित्सम्प्राप्तं किमपि लसितं गोपललनम् । अये राधे किं वा हरसि रसिके कञ्चुकयुगं प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ३॥ कदाचिद्गोपीनां हसितचकितस्निग्धनयनं स्थितं गोपीवृन्दे नटमिव नटन्तं सुललितम् । सुराधीशैः सर्वैः स्तुतपदमिदं श्रीहरिमिति प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ४॥ कदाचित्सच्छायाश्रितमभिमहान्तं यदुपतिं समाधिस्वच्छायाञ्चल इव विलोलैकमकरम् । अये भक्तोदाराम्बुजवदन नन्दस्य तनय प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ५॥ कदाचित्कालिन्द्यास्तटतरुकदम्बे स्थितममुं स्मयन्तं साकूतं हृतवसनगोपीसुतपदम् । अहो शक्रानन्दाम्बुजवदन गोवर्धनधर प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ६॥ कदाचित्कान्तारे विजयसखमिष्टं नृपसुतं वदन्तं पार्थेति नृपसुत सखे बन्धुरिति च । भ्रमन्तं विश्रान्तं श्रितमुरलिमास्यं हरिममी प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ७॥ कदा द्रक्ष्ये पूर्णं पुरुषममलं पङ्कजदृशं अहो विष्णो योगिन् रसिकमुरलीमोहन विभो । दयां कर्तुं दीने परमकरुणाब्धे समुचितं प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८॥ इति वासुदेवानन्दसरस्वतीकृतम् श्रीकृष्णलहरीस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : kRRiShNalaharIstotram
% File name             : kRRiShNalaharIstotram.itx
% itxtitle              : kRiShNalaharIstotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : kRRiShNalaharIstotram
% Category              : vishhnu, krishna, laharI, vAsudevAnanda-sarasvatI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : vAsudevAnanda-sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org