श्रीकृष्णमङ्गलम्

श्रीकृष्णमङ्गलम्

मङ्गलं बालकृष्णाय दिव्यलीलाय मङ्गलम् । मङ्गलं नीलवर्णाय मातृमान्याय मङ्गलम् ॥ १॥ मङ्गलं रुक्मिणीशाय जगदीशाय मङ्गलम् । मङ्गलं यदुनाथाय दीननाथाय मङ्गलम् ॥ २॥ मङ्गलं देवदेवाय वासुदेवाय मङ्गलम् । मङ्गलं नन्दपुत्राय सदानन्दाय मङ्गलम् ॥ ३॥ मङ्गलं पूतनाहन्त्रे लीलामर्त्याय मङ्गलम् । मङ्गल शकटच्छेत्रे पद्मपादाय मङ्गलम् ॥ ४॥ मङ्गलं वत्सपालाय विश्वपालाय मङ्गलम् । मङ्गलं योगिमृग्याय गोपमित्राय मङ्गलम् ॥ ५॥ मङ्गलं बालगोपाय ब्रह्मविद्याय मङ्गलम् । मङ्गलं कमलाभर्त्रे गोपीकान्ताय मङ्गलम् ॥ ६॥ मङ्गलं मातृबद्धाय जडघ्नायास्तु मङ्गलम् । मङ्गलं क्रीडते स्त्रीभिः कुन्दारूढाय मङ्गलम् ॥ ७॥ मङ्गलं द्विषते क्रूरान् प्रियाक्रूराय मङ्गलम् । मङ्गलं वल्लवीभर्ने कंसघ्नायास्तु मङ्गलम् ॥ ८॥ मङ्गलं प्रीतभक्ताय विद्यावासाय मङ्गलम् । मङ्गलं मागधजिते द्वारकेशाय मङ्गलम् ॥ ९॥ मङ्गलं पार्थसुहृदे जितदैत्याय मङ्गलम् । मङ्गलं रुक्मिणीजाने रुक्मिणीशाय मङ्गलम् ॥ १०॥ मङ्गलं नैकरूपाय नरदैत्याय मङ्गलम् । पुत्रिणे नित्यरूपाय ब्रह्माचार्याय मङ्गलम् ॥ ११॥ मङ्गलं द्रौपदीड्याय मानदायास्तु मङ्गलम् । मङ्गलं प्रियभक्ताय भक्तपालाय मङ्गलम् ॥ १२॥ मङ्गलं दिशते कामान् विप्रप्रार्थ्याय मङ्गलम् । मङ्गलं शिष्टपालाय भारघ्नायास्तु मङ्गलम् ॥ १३॥ मङ्गलं मायिनेऽमायसारथ्यायास्तु मङ्गलम । मङ्गलं पूर्णरूपाय गीताचार्याय मङ्गलम् ॥ १४॥ मङ्गलं विश्वरूपाय योगिध्येयाय मङ्गलम् । मङ्गलं विश्वगुरवे कृपावासाय मङ्गलम् ॥ १५॥ मङ्गलं ज्ञानरूपाय सर्वाभिज्ञाय मङ्गलम् । मङ्गलं सर्वशक्ताय महासत्त्वाय मङ्गलम् ॥ १६॥ मङ्गलं दिव्यवीर्याय माहेश्वर्याय मङ्गलम् । मङ्गलं तेऽच्युता य सत्कुलत्राणाय मङ्गलम् ॥ १७॥ इति श्रीकृष्णमङ्गलं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Krishnamangalam 1 05 13
% File name             : kRRiShNamangalam.itx
% itxtitle              : kRiShNamaNgalam 1 (maNgalaM bAlakRiShNAya)
% engtitle              : kRiShNamangalam 1
% Category              : vishhnu, krishna, mangala
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-13
% Indexextra            : (Scan)
% Latest update         : August 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org