श्रीकृष्णप्रातःस्मरणस्तोत्रम्

श्रीकृष्णप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि युगकेलिरसाभिषिक्तं वृन्दावनं सुरमणीयमुदारवृक्षम् । सौरीप्रवाहवृतमात्मगुणप्रकाशं युग्माङ्घ्रिरेणुकणिकाञ्चितसर्वसत्त्वम् ॥ १॥ प्रातः स्मरामि दधिघोषविनीतनिद्रं निद्रावसानरमणीयमुखानुरागम् । उन्निद्रपद्मनयनं नवनीरदाभं हृदानवद्यललनाञ्चितवामभागम् ॥ २॥ प्रातर्भजामि शयनोत्थितयुग्मरूपं सर्वेश्वरं सुखकरं रसिकेशभूपम् । अन्योन्यकेलिरसचिह्नसखीदृगौघं सख्यावृतं सुरतकाममनोहरं च ॥ ३॥ प्रातर्भजे सुरतसारपयोधिचिह्नं गण्डस्थलेन नयनेन च सन्दधानौ । रत्याद्यशेषशुभदौ समुपेतकामौ श्रीराधिकावरपुरन्दरपुण्यपुञ्जौ ॥ ४॥ प्रातर्धरामि हृदयेन हृदीक्षणीयं युग्मस्वरूपमनिशं सुमनोहरं च । लावण्यधाम ललनाभिरुपेयमानम् उत्थाप्यमानमनुमेयमशेषवेषैः ॥ ५॥ प्रातर्ब्रवीमि युगलावपि सोमराजौ राधामुकुन्दपशुपालसुतौ वरिष्ठौ । गोविन्दचन्द्रवृषभानुसुतौ वरिष्ठौ सर्वेश्वरौ स्वजनपालनतत्परेशौ ॥ ६॥ प्रातर्नमामि युगलाङ्घ्रिसरोजकोशम् अष्टाङ्गयुक्तवपुषा भवदुःखदारम् । वृन्दावने सुव्चरन्तमुदारचिह्नं लक्ष्म्याउरोजधृतकुङ्कुमरागपुष्टम् ॥ ७॥ प्रातर्नमामि वृषभानुसुतापदाब्जं नेत्रालिभिः परिणुतं व्रजसुन्दरीणाम् । प्रेमातुरेण हरिणा सुविशारदेन श्रीमद्व्रजेशतनयेन सदाभिवन्द्यम् ॥ ८॥ सञ्चितनीयमनुमृत्यमभीष्टदोहं संसारतापशमनं चरणं महार्हम् । नन्दात्मजस्य सततं मनसा गिरा च संसेवयामि वपुषा प्रणयेन रम्यम् ॥ ९॥ प्रातः स्तवमिमं पुण्यं प्रातरुत्थाय यः पठेत् । सर्वकालं क्रियास्तस्य सफलाः स्युः सदा ध्रुवाः ॥ १०॥ इति श्रीनिम्बार्काचार्यविरचितं श्रीकृष्णप्रातःस्मरणस्तोत्रं सम्पूर्णम् ।
% Text title            : kRRiShNaprAtaHsmaraNastotram
% File name             : kRRiShNaprAtaHsmaraNastotram.itx
% itxtitle              : kRRiShNaprAtaHsmaraNastotram (nimbArkAchAryavirachitam)
% engtitle              : kRRiShNaprAtaHsmaraNastotram
% Category              : vishhnu, suprabhAta, krishna, nimbArkAchArya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Nimbarkacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (VSM 3, Scan)
% Latest update         : January 12, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org