कृष्णरामावतारचरितरत्नसङ्ग्रहः

कृष्णरामावतारचरितरत्नसङ्ग्रहः

क्षीराम्बुधौ फणिपतेर्मृदुभोगशय्या- शायी रमाकरसरोरुहलालिङ्घ्रिः । आनन्दमूर्तिरखिलामरमौलिरस्मान् नानावतारजितदैत्यजनः स पायात् ॥ १॥ ब्रह्मेशशक्रमुखदेववरार्थितो यः श्रीदेवकीतनयतामधिगम्य गोष्ठे । प्राक्पूतनाशकटवातविनाशकारी भूत्वा बभञ्ज शिशुरर्जुनपादपौ द्वौ ॥ २॥ तत्रोत्थितौ स्वशरणावनुगृह्य गोपी- गेहेषु दुग्धनवनीतदधीनि भुक्त्वा । वृन्दावनं प्रतिगतोऽथ निहत्य वत्स- दैत्यं बकं च निजकाळियशिक्षकोऽभूत् ॥ ३॥ दत्वाऽभयं च पुनरत्र निशि प्रवृद्धं पीत्वा दवाग्निमथ गोकुलमुग्रवृष्टेः । गोवर्धनोच्चगिरिमेककरेण बिभ्र- द्बालोऽभिरक्ष्य विमदेन्द्रकृतार्हणोऽभूत् ॥ ४॥ रासोत्सवे व्रजवधूभिरथो विहृत्य स्वानन्दमूर्तिरवधीन्निशि चन्द्रचूडम् । पश्चादरिष्टमथ केशिवधं विधाय साकं बलेन मधुरां नगरीं जगाम ॥ ५॥ कुब्जासुदामवरदो रजकं निहत्य छित्वा धनुः स निहतेभवरोऽथ मल्लान् । कंसं च संसदि विमृद्य मुदं स्वपित्री- दत्वा जरासुतबलं बहुशो जघान ॥ ६॥ द्वारावतीं पुरमथो विरचय्य तस्यां बन्धून्निधाय यवनं मुचुकुन्ददृष्ट्या ॥ दग्ध्वाऽथ भीष्मकसुतादिनिजाष्टपत्नी- हस्तं प्रगृह्य मुरजिन्नरकं ममर्द ॥ ७॥ कन्यासहस्रवरतां प्रतिपद्य देवान् निर्जित्य कल्पतरुमात्मपुरं निनाय । प्रद्युम्नमुख्यतनयान्सुबहून्स सृष्ट्वा कृष्णोऽथ पौण्डकमुखासुरमर्दनोऽभूत् ॥ ८॥ संसाध्य धर्मतनयस्य स राजसूयं हत्वाऽथ तत्र शिशुपालमथाग्रपूजाम् । जग्राह तीर्णवनवासमहाम्बुराशेः पार्थस्य सारथिरभूत्कुरुभूमियुद्ध ॥ ९॥ दुर्योधनं सह बलेन विनाश्य पार्थान् कृत्वा क्रमेण चतुरन्तधराधिनाथान् । निष्कण्टकैर्निजजनैः सहितः सपुत्र- पौत्रः शशास जगतीं जगदेकनाथः ॥ १०॥ हत्वा पूतनिकां विभज्य शकट वातं निहत्यार्जनौ छित्वा वत्सबकी विनाश्य फणिजित्पीतानलः पर्वतम् । धृत्वा गोपवधूः प्रतोष्य जनकार्तिघ्नो वृषं केशिनं जित्वाज्वी प्रणतां विधाय धनुरुच्छिदोभमल्लानहन ॥ ११॥ कंसारिर्जितमागधो यवनजित्स्वीयाष्टपत्नीपतिः हत्वोग्रं नरकं वधूततिवृतो जित्वाऽमरान्स्वस्तरुम् । लब्ध्वा पीण्डककाशिराजशिशुपालनः कुरूणां बलं दग्ध्वा सारथिरर्जुनस्य जगतीं कृष्णः शशास प्रभुः ॥ १२॥ कृष्णः पूतनिकारिरस्तशकटो वातान्तकः पादप- च्छेत्ता वत्सबकाहिजिद्दृतगिरिगोपीष्टदोऽरिष्टहृत् । केशिनो हतमल्लकंसयवनक्ष्माजादिराप्ताबला- साहस्तोऽर्जुनसारथिः कुरुबलं हत्वा ररक्ष क्षितिम् ॥ १३॥ कौसल्यासुत ताटकामथ मखत्रातर्मुनिस्वीहित छिन्नेष्वासन जानकीवृत वनावासिन् खराद्यन्तक । मारीचन हनुमदीश रविजार्तिच्छेद बद्धाम्बुधे सेनाभ्रातृसमेत रावणरिपो सीतेष्ट रामाव माम् ॥ १४॥ सङ्गृह्य पद्यमयसूत्रवरेण कृष्ण- रामावतारचरिताभिधरत्नराशिम् । तद्भक्तभूसुरकृतेऽकृत वादिराज- भिक्षुः पठत्कविकदम्बककण्ठभूषाम् ॥ १५॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं कृष्णरामावतारचरितरत्नसङ्ग्रहः समाप्तः । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Mrs Sornavalli
% Text title            : Krishnaramavataracharitaratnasangrahah
% File name             : kRRiShNarAmAvatAracharitaratnasangrahaH.itx
% itxtitle              : kRiShNarAmAvatAracharitaratnasaNgrahaH (vAdirAjavirachitaH)
% engtitle              : kRiShNarAmAvatAracharitaratnasangrahaH
% Category              : vishhnu, vAdirAja, vishnu, krishna, raama
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mrs Sornavalli, Revathy R.
% Indexextra            : (Scan)
% Latest update         : June 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org