श्रीकृष्णसहस्रनामावलिः

श्रीकृष्णसहस्रनामावलिः

ॐ कृष्णाय नमः । श्रीवल्लभाय । शार्ङ्गिणे । विष्वक्सेनाय । स्वसिद्धिदाय । क्षीरोदधाम्ने । व्यूहेशाय । शेषशायिने । जगन्मयाय । भक्तिगम्याय । त्रयीमूर्तये । भारार्तवसुधास्तुताय । देवदेवाय । दयासिन्धवे । देवाय । देवशिखामणये । सुखभावाय । सुखाधाराय । मुकुन्दाय । मुदिताशयाय नमः ॥ २० ॐ अविक्रियाय नमः । क्रियामूर्तये । अध्यात्मस्वस्वरूपवते । शिष्टाभिलक्ष्याय । भूतात्मने । धर्मत्राणार्थचेष्टिताय । अन्तर्यामिणे । कालरूपाय । कालावयवसाक्षिकाय । वसुधायासहरणाय । नारदप्रेरणोन्मुखाय । प्रभूष्णवे । नारदोद्गीताय । लोकरक्षापरायणाय । रौहिणेयकृतानन्दाय । योगज्ञाननियोजकाय । महागुहान्तर्निक्षिप्ताय । पुराणवपुषे । आत्मवते । शूरवंशैकधिये नमः ॥ ४० ॐ शौरये नमः । कंसशङ्काविषादकृते । वसुदेवोल्लसच्छक्तये । देवक्यष्टमगर्भगाय । वसुदेवस्तुताय । श्रीमते । देवकीनन्दनाय । हरये । आश्चर्यबालाय । श्रीवत्सलक्ष्मवक्षसे । चतुर्भुजाय । स्वभावोत्कृष्टसद्भावाय । कृष्णाष्टम्यन्तसम्भवाय । प्राजापत्यर्क्षसम्भूताय । निशीथसमयोदिताय । शङ्खचक्रगदा पद्मपाणये । पद्मनिभेक्षणाय । किरीटिने । कौस्तुभोरस्काय । स्फुरन्मकरकुण्डलाय नमः ॥ ६० ॐ पीतवाससे नमः । घनश्यामाय । कुञ्चिताञ्चितकुन्तलाय । सुव्यक्तव्यक्ताभरणाय । सूतिकागृहभूषणाय । कारागारान्धकारघ्नाय । पितृप्राग्जन्मसूचकाय । वसुदेवस्तुताय । स्तोत्राय । तापत्रयनिवारणाय । निरवद्याय । क्रियामूर्तये । न्यायवाक्यनियोजकाय । अदृष्टचेष्टाय । कूटस्थाय । धृतलौकिकविग्रहाय । महर्षिमानसोल्लसाय । महीमङ्गलदायकाय । सन्तोषितसुरव्राताय । साधुचित्तप्रसादकाय नमः ॥ ८० ॐ जनकोपायनिर्देष्ट्रे नमः । देवकीनयनोत्सवाय । पितृपाणिपरिष्काराय । मोहितागाररक्षकाय । स्वशक्त्युद्धाटिताशेषकवाटाय । पितृवाहकाय । शेषोरगफणाच्छत्राय । शेषोक्ताख्यासहस्रकाय । यमुनापूरविध्वंसिने । स्वभासोद्भासितव्रजाय । कृतात्मविद्याविन्यासाय । योगमायाग्रसम्भवाय । दुर्गानिवेदितोद्भावाय । यशोदातल्पशायकाय । नन्दगोपोत्सवस्फूर्तये । व्रजानन्दकरोदयाय । सुजातजातकर्मश्रिये । गोपीभद्रोक्तिनिर्वृताय । अलीकनिद्रोपगमाय । पूतनास्तनपीडनाय नमः ॥ १०० ॐ स्तन्यात्तपूतनाप्राणाय नमः । पूतनाक्रोशकारकाय । विन्यस्तरक्षागोधूलये । यशोदाकरलालिताय । नन्दाघ्रातशिरोमध्याय । पूतनासुगतिप्रदाय । बालाय । पर्यङ्कनिद्रालवे । मुखार्पितपदाङ्गुलये । अञ्जनस्निग्धनयनाय । पर्यायाङ्कुरितस्मिताय । लीलाक्षाय । तरलालोकाय । शकटासुरभञ्जनाय । द्विजोदितस्वस्त्ययनाय । मन्त्रपूतजलाप्लुताय । यशोदोत्सङ्गपर्यङ्काय । यशोदामुखवीक्षकाय । यशोदास्तन्यमुदिताय । तृणावर्तादिदुस्सहाय नमः ॥ १२० ॐ तृणावर्तासुरध्वंसिने नमः । मातृविस्मयकारकाय । प्रशस्तनामकरणाय । जानुचङ्क्रमणोत्सुकाय । व्यालम्बिचूलिकारत्नाय । घोषगोपप्रहर्षणाय । स्वमुखप्रतिबिम्बार्थिने । ग्रीवाव्याघ्रनखोज्ज्वलाय । पङ्कानुलेपरुचिराय । मांसलोरुकटीतटाय । घृष्टजानुकरद्वन्द्वाय । प्रतिबिम्बानुकारकृते । अव्यक्तवर्णवाग्वृत्तये । चङ्क्रमाय । अनुरूपवयस्याढ्याय । चारुकौमारचापलाय । वत्सपुच्छसमाकृष्टाय । वत्सपुच्छविकर्षणाय नमः ॥ १४० ॐ विस्मारितान्यव्यापाराय नमः । गोपगोपीमुदावहाय । अकालवत्सनिर्मोक्त्रे । वज्रव्याक्रोशसुस्मिताय । नवनीतमहाचोराय । दारकाहारदायकाय । पीठोलूखलसोपानाय । क्षीरभाण्डविभेदनाय । शिक्यभाण्डसमाकर्षिणे । ध्वान्तागारप्रवेशकृते । भूषारत्नप्रकाशाढ्याय । गोप्युपालम्भभर्त्सिताय । परागधूसराकाराय । मृद्भक्षणकृतेक्षणाय । बालोक्तमृत्कथारम्भाय । मित्रान्तर्गूढविग्रहाय । कृतसन्त्रासलोलाक्षाय । जननीप्रत्ययावहाय । मातृदृश्यात्तवदनाय । वक्त्रलक्ष्यचराचराय नमः ॥ १६० यशोदालालितस्वात्मने नमः । स्वयं स्वाच्छन्द्यमोहनाय । सवित्रीस्नेहसंश्लिष्टाय । सवित्रीस्तनलोपाय । नवनीतार्थनाप्रह्वाय । नवनीतमहाशनाय । मृषाकोपप्रकम्पोष्ठाय । गोष्ठाङ्गणविलोकनाय । दधिमन्थघटीभेत्त्रे । किङ्किणीक्वाणसूचिताय । हैयङ्गवीनासिकाय । मृषाश्रवे । चौर्यशङ्किताय । जननीश्रमविज्ञात्रे । दामबन्धनियन्त्रिताय । दामाकल्पाय । चलापाङ्गाय । गाढोलूखलबन्धनाय । आकृष्टोलूखलाय । अनन्ताय नमः ॥ १८० ॐ कुबेरसुतशापविदे नमः । नारदोक्तिपरामर्शिने । यमलार्जुनभञ्जनाय । धनदात्मजसङ्घुष्टाय । नन्दमोचितबन्धनाय । बालकोद्गीतनिरताय । बाहुक्षेपोदितप्रियाय । आत्मज्ञाय । मित्रवश्याय । गोपीगीतगुणोदयाय । प्रस्थानशकटारूढाय । वृन्दावनकृतालयाय । गोवत्सपालनैकाग्राय । नानाक्रीडापरिच्छदाय । क्षेपणीक्षेपणप्रीताय । वेणुवाद्यविशारदाय । वृषवत्सानुकरणाय । वृषध्वानविडम्बनाय । नियुद्धलीलासंहृष्टाय । कूजानुकृतकोकिलाय नमः ॥ २०० ॐ उपात्तहंसगमनाय नमः । सर्वजन्तुरुतानुकृते । भृङ्गानुकारिणे । दध्यन्नचोराय । वत्सपुरस्सराय । बलिने । बकासुरग्राहिणे । बकतालुप्रदाहकाय । भीतगोपार्भकाहूताय । बकचञ्चुविदारणाय । बकासुरारये । गोपालाय । बालाय । बालाद्भुतावहाय । बलभद्रसमाश्लिष्टाय । कृतक्रीडानिलायनाय । क्रीडासेतुविधानज्ञाय । प्लवङ्गोत्प्लवनाय । अद्भुताय । कन्दुकक्रीडनाय नमः ॥ २२० ॐ लुप्तनन्दादिभववेदनाय नमः । सुमनोऽलङ्कृतशिरसे । स्वादुस्निग्धान्नशिक्यभृते । गुञ्जाप्रालम्बनच्छन्नाय । पिञ्छैरलकवेषकृते । वन्याशनप्रियाय । श‍ृङ्गरवाकारितवत्सकाय । मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदाय । मञ्जुशिञ्जितमञ्जीरचरणाय । करकङ्कणाय । अन्योन्यशासनाय । क्रीडापटवे । परमकैतवाय । प्रतिध्वानप्रमुदिताय । शाखाचतुरचङ्क्रमाय । अघदानवसंहर्त्रे । वज्रविघ्नविनाशनाय । व्रजसञ्जीवनाय । श्रेयोनिधये । दानवमुक्तिदाय नमः ॥ २४० ॐ कालिन्दीपुलिनासीनाय नमः । सहभुक्तव्रजार्भकाय । कक्षाजठरविन्यस्तवेणवे । वल्लवचेष्टिताय । भुजसन्ध्यन्तरन्यस्तश‍ृङ्गवेत्राय । शुचिस्मिताय । वामपाणिस्थदध्यन्नकबलाय । कलभाषणाय । अङ्गुल्यन्तरविन्यस्तफलाय । परमपावनाय । अदृश्यतर्णकान्वेषिणे । वल्लवार्भकभीतिघ्ने । अदृष्टवत्सपव्राताय । ब्रह्मविज्ञातवैभवाय । गोवत्सवत्सपान्वेषिणे । विराट्पुरुषविग्रहाय । स्वसङ्कल्पानुरूपार्थवत्सवत्सपरूपधृते । यथावत्सक्रियारूपाय । यथास्थाननिवेशनाय । यथाव्रजार्भकाकाराय नमः ॥ २६० ॐ गोगोपीस्तन्यपाय नमः । सुखिने । चिराद्बलोहिताय । दान्ताय । ब्रह्मविज्ञातवैभवाय । विचित्रशक्तये । व्यालीनसृष्टगोवत्सवत्सपाय । धातृस्तुताय । सर्वार्थसाधकाय । ब्रह्मणे । ब्रह्ममयाय । अव्यक्ताय । तेजोरूपाय । सुखात्मकाय । निरुक्ताय । व्याकृतये । व्यक्ताय । निरालम्बनभावनाय । प्रभविष्णवे नमः ॥ २८० ॐ अतन्त्रीकाय नमः । देवपक्षार्थरूपधृते । अकामाय । सर्ववेदादये । अणीयसे । स्थूलरूपवते । व्यापिने । व्याप्याय । कृपाकर्त्रे । विचित्राचारसम्मताय । छन्दोमयाय । प्रधानात्मने । मूर्तामूर्तद्वयाकृतये । अनेकमूर्तये । अक्रोधाय । परस्मै । प्रकृतये । अक्रमाय । सकलावरणोपेताय । सर्वदेवाय नमः ॥ ३०० ॐ महेश्वराय नमः । महाप्रभावनाय । पूर्ववत्सवत्सपदर्शकाय । कृष्णयादवगोपालाय । गोपालोकनहर्षिताय । स्मितेक्षाहर्षितब्रह्मणे । भक्तवत्सलवाक्प्रियाय । ब्रह्मानन्दाश्रुधौताङ्घ्रये । लीलावैचित्र्यकोविदाय । बलभद्रैकहृदयाय । नामाकारितगोकुलाय । गोपालबालकाय । भव्याय । रज्जुयज्ञेपवीतवते । वृक्षच्छायाहताशान्तये । गोपोत्सङ्गोपबर्हिणाय । गोपसंवाहितपदाय । गोपव्यजनवीजिताय । गोपगानसुखोन्निद्राय । श्रीदामार्जितसौहृदाय नमः ॥ ३२० ॐ सुनन्दसुहृदे नमः । एकात्मने । सुबलप्राणरञ्जनाय । तालीवनकृतक्रीडाय । बलपातितधेनुकाय । गोपीसौभाग्यसम्भाव्याय । गोधूलिच्छुरितालकाय । गोपीविरहसन्तप्ताय । गोपिकाकृतमज्जनाय । प्रलम्बबाहवे । उत्फुल्लपुण्डरीकावतंसकाय । विलासललितस्मेरगर्भलीलावलोकनाय । स्रग्भूषणानुलेपाढ्याय । जनन्युपहृतान्नभुजे । वरशय्याशयाय । राधाप्रेमसल्लापनिर्वृताय । यमुनातटसञ्चारिणे । विषार्तव्रजहर्षदाय । कालियक्रोधजनकाय । वृद्धाहिकुलवेष्टिताय नमः ॥ ३४० ॐ कालियाहिफणारङ्गनटाय नमः । कालियमर्दनाय । नागपत्नीस्तुतिप्रीताय । नानावेषसमृद्धिकृते । अविष्वक्तदृशे । आत्मेशाय । स्वदृशे । आत्मस्तुतिप्रियाय । सर्वेश्वराय । सर्वगुणाय । प्रसिद्धाय । सर्वसात्वताय । अकुण्ठधाम्ने । चन्द्रार्कदृष्टये । आकाशनिर्मलाय । अनिर्देश्यगतये । नागवनितापतिभैक्षदाय । स्वाङ्घ्रिमुद्राङ्कनागेन्द्रमूर्ध्ने । कालियसंस्तुताय । अभयाय नमः ॥ ३६० ॐ विश्वतश्चक्षुषे नमः । स्तुतोत्तमगुणाय । प्रभवे । मह्यम् । आत्मने । मरुते । प्राणाय । परमात्मने । द्युशीर्षवते । नागोपायनहृष्टात्मने । हृदोत्सारितकालियाय । बलभद्रसुखालापाय । गोपालिङ्गननिर्वृताय । दावाग्निभीतगोपालगोप्त्रे । दावाग्निनाशनाय । नयनाच्छादनक्रीडालम्पटाय । नृपचेष्टिताय । काकपक्षधराय । सौम्याय । बलवाहककेलिमते नमः ॥ ३८० ॐ बलघातितदुर्धर्षप्रलम्बाय नमः । बलवत्सलाय । मुञ्जाटव्यग्निशमनाय । प्रावृट्कालविनोदवते । शिलान्यस्तान्नभृते । दैत्यसंहर्त्रे । शाद्वलासनाय । सदाप्तगोपिकोद्गीताय । कर्णिकारावतंसकाय । नटवेषधराय । पद्ममालाङ्काय । गोपिकावृताय । गोपीमनोहरापाङ्गाय । वेणुवादनतत्पराय । विन्यस्तवदनाम्भोजाय । चारुशब्दकृताननाय । बिम्बाधरार्पितोदारवेणवे । विश्वविमोहनाय । व्रजसंवर्णिताय । श्राव्यवेणुनादाय ॥ ४०० ॐ श्रुतिप्रियाय नमः । गोगोपगोपीजन्मेप्सु ब्रह्मेन्द्राद्यभिवन्दिताय । गीतस्रुतिसरित्पूराय नमः । नादनर्तितबर्हिणाय । रागपल्लवितस्थाणवे । गीतानमितपादपाय । विस्मारिततृणग्रासमृगाय । मृगविलोभिताय । व्याघ्रादिहिंस्रसहजवैरहर्त्रे । सुगायनाय । गाढोदीरितगोवृन्द प्रेमोत्कर्णिततर्णकाय । निष्पन्दयानब्रह्मादिवीक्षिताय । विश्ववन्दिताय । शाखोत्कर्णशकुन्तौघाय । छत्रायितबलाहकाय । प्रसन्नाय । परमानन्दाय । चित्रायितचराचराय । गोपिकामदनाय । गोपीकुचकुङ्कुममुद्रिताय नमः ॥ ४२० ॐ गोपकन्याजलक्रीडाहृष्टाय नमः । गोप्यंशुकापहृते । स्कन्धारोपितगोपस्त्रीवाससे । कुन्दनिभस्मिताय । गोपीनेत्रोत्पलशशिने । गोपिकायाचितांशुकाय । गोपीनमस्किरयादेष्ट्रे । गोप्येककरवन्दिताय । गोप्यञ्जलिविशेषार्थिने । गोपीक्रीडाविलोभिताय । शान्तवासस्फुरद्गोपीकृताञ्जलये । अघापहाय । गोपीकेलिविलासार्थिने । गोपीसम्पूर्णकामदाय । गोपस्त्रीवस्त्रदाय । गोपीचित्तचोराय । कुतूहलिने । वृन्दावनप्रियाय । गोपबन्धवे । यज्वान्नयाचित्रे नमः ॥ ४४० ॐ यज्ञेशाय नमः । यज्ञभावज्ञाय । यज्ञपत्न्यभिवाञ्छिताय । मुनिपत्नीवितीर्णान्नतृप्ताय । मुनिवधूप्रियाय । द्विजपत्न्यभिभावज्ञाय । द्विजपत्नीवरप्रदाय । प्रतिरुद्धसतीमोक्षप्रदाय । द्विजविमोहित्रे । मुनिज्ञानप्रदाय । यज्वस्तुताय । वासवयागविदे । पितृप्रोक्तक्रियारूपशक्रयागनिवारणाय । शक्रामर्षकराय । शक्रवृष्टिप्रशमनोन्मुखाय । गोवर्धनधराय । गोपगोवृन्दत्राणतत्पराय । गोवर्धनगिरिच्छात्रचण्डदण्डभुजार्गलाय । सप्ताहविधृताद्रीन्द्राय । मेघवाहनगर्वघ्ने नमः ॥ ४६० ॐ भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृते नमः । अच्युताय । स्वस्थानस्थापितगिरये नमः । गोपीदध्यक्षतार्चिताय । सुमनसे । सुमनोवृष्टिहृष्टाय । वासववन्दिताय । कामधेनुपयःपूराभिषिक्ताय । सुरभिस्तुताय । धराङ्घ्रये । ओषधीरोम्णे । धर्मगोप्त्रे । मनोमयाय । ज्ञानयज्ञप्रियाय । शास्त्रनेत्राय । सर्वार्थसारथये । ऐरावतकरानीतवियद्गङ्गाप्लुताय । विभवे । ब्रह्माभिषिक्ताय । गोगोप्त्रे नमः ॥ ४८० ॐ सर्वलोकशुभङ्कराय नमः । सर्ववेदमयाय । मग्ननन्दान्वेषिणे । पितृप्रियाय । वरुणोदीरितात्मेक्षाकौतुकाय । वरुणार्चिताय । वरुणानीतजनकाय । गोपज्ञातात्मवैभवाय । स्वर्लोकालोकसंहृष्टगोपवर्गाय । त्रिवर्गदाय । ब्रह्महृद्गोपिताय । गोपद्रष्ट्रे । ब्रह्मपदप्रदाय । शरच्चन्द्रविहारोत्काय । श्रीपतये । वशकाय । क्षमाय । भयापहाय । भर्तृरुद्धगोपिकाध्यानगोचराय । गोपिकानयनास्वाद्याय नमः ॥ ५०० ॐ गोपीनर्मोक्तिनिवृताय नमः । गोपिकामानहरणाय । गोपिकाशतयूथपाय । वैजयन्तीस्रगाकल्पाय । गोपिकामानवर्धनाय । गोपकान्तासुनिर्देष्ट्रे । कान्ताय । मन्मथमन्मथाय । स्वात्मास्यदत्तताम्बूलाय । फलितोत्कृष्टयौवनाय । वल्लभीस्तनसक्ताक्षाय । वल्लबीप्रेमचालिताय । गोपीचेलाञ्चलासीनाय । गोपीनेत्राब्जषट्पदाय । रासक्रीडासमासक्ताय । गोपीमण्डलमण्डनाय । गोपीहेममणिश्रेणिमध्येन्द्रमणये । उज्ज्वलाय । विद्याधरेन्दुशापघ्नाय । शङ्खचूडशिरोहराय नमः ॥ ५२० ॐ शङ्खचूडशिरोरत्नसम्प्रीणितबलाय नमः । अनघाय । अरिष्टारिष्टकृते । दुष्टकेशिदैत्यनिषूदनाय । सरसाय । सस्मितमुखाय । सुस्थिराय । विरहाकुलाय । सङ्कर्षणार्पितप्रीतये । अक्रूरध्यानगोचराय । अक्रूरसंस्तुताय । गूढाय । गुणवृत्त्युपलक्षिताय । प्रमाणगम्याय । तन्मात्रावयविने । बुद्धितत्पराय । सर्वप्रमाणप्रमथिने । सर्वप्रत्ययसाधकाय । पुरुषाय । प्रधानात्मने नमः ॥ ५४० ॐ विपर्यासविलोचनाय नमः । मधुराजनसंवीक्ष्याय । रजकप्रतिघातकाय । विचित्राम्बरसंवीताय । मालाकारवरप्रदाय । कुब्जावक्रत्वनिर्मोक्त्रे । कुब्जायौवनदायकाय । कुब्जाङ्गरागसुरभये । कंसकोदण्डखण्डनाय । धीराय । कुवलयापीडमर्दनाय । कंसभीतिकृते । दन्तिदन्तायुधाय । रङ्गत्रासकाय । मल्लयुद्धविदे । चाणूरहन्त्रे । कंसारये । देवकीहर्षदायकाय । वसुदेवपदानम्राय । पितृबन्धविमोचनाय नमः ॥ ५६० ॐ उर्वीभयापहाय नमः । भूपाय । उग्रसेनाधिपत्यदाय । आज्ञास्थितशचीनाथाय । सुधर्मानयनक्षमाय । आद्याय । द्विजातिसत्कर्त्रे । शिष्टाचारप्रदर्शकाय । सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधिये । सुधये । गुर्वभीष्टक्रियादक्षाय । पश्चिमोदधिपूजिताय । हतपञ्चजनप्राप्तपाञ्चजन्याय । यमार्चिताय । धर्मराजजयानीतगुरुपुत्राय । उरुक्रमाय । गुरुपुत्रप्रदाय । शास्त्रे । मधुराजनमानदाय । जामदग्न्यसमभ्यर्च्याय नमः ॥ ५८० ॐ गोमन्तगिरिसञ्चराय नमः । गोमन्तदावशमनाय । गरुडानीतभूषणाय । चक्राद्यायुधसंशोभिने । जरासन्धमदापहाय । सृगालावनिपालघ्नाय । सृगालात्मजराज्यदाय । विध्वस्तकालयवनाय । मुचुकुन्दवरप्रदाय । आज्ञापितमहाम्भोधये । द्वारकापुरकल्पनाय । द्वारकानिलयाय । रुक्मिमानहन्त्रे । यदूद्वहाय । रुचिराय । रुक्मिणीजानये । प्रद्युम्नजनकाय । प्रभवे । अपाकृतत्रिलोकार्तये । अनिरुद्धपितामहाय नमः ॥ ६०० ॐ अनिरुद्धपदान्वेषिणे नमः । चक्रिणे । गरुडवाहनाय । बाणासुरपुरीरोद्ध्रे । रक्षाज्वलनयन्त्रजिते । धूतप्रमथसंरम्भाय । जितमाहेश्वरज्वराय । षट्चक्रशक्तिनिर्जेत्रे । भूतभेतालमोहकृते । शम्भुत्रिशूलजिते । शम्भुजृम्भणाय । शम्भुसंस्तुताय । इन्दिरयात्मने । इन्दुहृदयाय । सर्वयोगेश्वरेश्वराय । हिरण्यगर्भहृदयाय । मोहावर्तनिवर्तनाय । आत्मज्ञाननिधये । मेधाकोशाय । तन्मात्ररूपवते नमः ॥ ६२० ॐ इन्द्राय नमः । अग्निवदनाय । कालनाभाय । सर्वागमाध्वगाय । तुरीयाय । सर्वधीसाक्षिणे । द्वन्द्वारामात्मदूरगाय । अज्ञातपाराय । वश्यश्रियै । अव्याकृतविहारवते । आत्मप्रदीपाय । विज्ञानमात्रात्मने । श्रीनिकेतनाय । बाणबाहुवनच्छेत्रे । महेन्द्रप्रीतिवर्धनाय । अनिरुद्धनिरोधज्ञाय । जलेशाहृतगोकुलाय । जलेशविजयिने । वीराय । सत्राजिद्रत्नयाचकाय नमः ॥ ६४० ॐ प्रसेनान्वेषणोद्युक्ताय नमः । जाम्बवद्धृतरत्नदाय । जितर्क्षराजतनयाहर्त्रे । जाम्बवतीप्रियाय । सत्यभामाप्रियाय । कामाय । शतधन्वशिरोहराय । कालिन्दीपतये । अक्रूरबन्धवे । अक्रूररत्नदाय । कैकयीरमणाय । भद्राभर्त्रे । नाग्नजितीधवाय । माद्रीमनोहराय । शब्याप्राणबन्धवे । उरुक्रमाय । सुशीलादयिताय । मित्रविन्दानेत्रमहोत्सवाय । लक्ष्मणावल्लभाय । रुद्धप्राग्ज्योतिषमहापुराय नमः ॥ ६६० ॐ सुरपाशावृतिच्छेदिने नमः । मुरारये । क्रूरयुद्धविदे । हयग्रीवशिरोहर्त्रे । सर्वात्मने । सर्वदर्शनाय । नरकासुरविच्छेत्रे । नरकात्मजराज्यदाय । पृथ्वीस्तुताय । प्रकाशात्मने । हृद्याय । यज्ञफलप्रदाय । गुणग्राहिणे । गुणद्रष्ट्रे । गूढस्वात्मने । विभूतिमते । कवये । जगदुपद्रष्ट्रे । परमाक्षरविग्रहाय । प्रपन्नपालनाय नमः ॥ ६८० ॐ मालिने नमः । महते । ब्रह्मविवर्धनाय । वाच्यवाचकशक्त्यर्थाय । सर्वव्याकृतसिद्धिदाय । स्वयम्प्रभवे । अनिर्वेद्याय । स्वप्रकाशाय । चिरन्तनाय । नादात्मने । मन्त्रकोटीशाय । नानावादनिरोधकाय । कन्दर्पकोटिलावण्याय । परार्थैकप्रयोजकाय । अमरीकृतदेवौघाय । कन्यकाबन्धमोचनाय । षोडशस्त्रीसहस्रेशाय । कान्ताय । कान्तामनोभवाय । क्रीडारत्नाचलाहर्त्रे नमः ॥ ७०० ॐ वरुणच्छत्रशोभिताय नमः । शक्राभिवन्दिताय । शक्रजननीकुण्डलप्रदाय । अदितिप्रस्तुतस्तोत्राय । ब्राह्मणोद्घुष्टचेष्टनाय । पुराणाय नमः । संयमिने । जन्मालिप्ताय । षड्विंशकाय । अर्थदाय । यशस्यनीतये । आद्यन्तरहिताय । सत्कथाप्रियाय । ब्रह्मबोधाय । परानन्दाय । पारिजातापहारकाय । पौण्ड्रकप्राणहरणाय । काशिराजनिषूदनाय । कृत्यागर्वप्रशमनाय । विचक्रवधदीक्षिताय नमः ॥ ७२० ॐ हंसविध्वंसनाय नमः । साम्बजनकाय । डिम्भकार्दनाय । मुनये । गोप्त्रे । पितृवरप्रदाय नमः । सवनदीक्षिताय । रथिने । सारथ्यनिर्देष्ट्रे । फाल्गुनाय । फाल्गुनिप्रियाय । सप्ताब्धिस्तम्भनोद्भूताय । हरये । सप्ताब्धिभेदनाय । आत्मप्रकाशाय । पूर्णश्रिये । आदिनारायणेक्षिताय । विप्रपुत्रप्रदाय । सर्वमातृसुतप्रदाय । पार्थविस्मयकृते नमः ॥ ७४० ॐ पार्थप्रणवार्थप्रबोधनाय नमः । कैलासयात्रासुमुखाय । बदर्याश्रमभूषणाय । घण्टाकर्णक्रियामौढ्यात्तेषिताय । भक्तवत्सलाय । मुनिवृन्दादिभिर्ध्येयाय । घण्टाकर्णवरप्रदाय । तपश्चर्यापराय । चीरवाससे । पिङ्गजटाधराय । प्रत्यक्षीकृतभूतेशाय । शिवस्तोत्रे । शिवस्तुताय । कृष्णास्वयंवरालोककौतुकिने । सर्वसम्मताय । बलसंरम्भशमनाय । बलदर्शितपाण्डवाय । यतिवेषार्जुनाभीष्टदायिने । सर्वात्मगोचराय । सुभद्राफाल्गुनोद्वाहकर्त्रे नमः ॥ ७६० ॐ प्रीणितफाल्गुनाय नमः । खाण्डवप्रीणीतार्चिष्मते । मयदानवमोचनाय । सुलभाय । राजसूयार्हयुधिष्ठिरनियोजकाय । भीमार्दितजरासन्धाय । मागधात्मजराज्यदाय । राजबन्धननिर्मोक्त्रे । राजसूयाग्रपूजनाय । चैद्याद्यसहनाय । भीष्मस्तुताय । सात्वतपूर्वजाय । सर्वात्मने । अर्थसमाहर्त्रे । मन्दराचलधारकाय । यज्ञावताराय । प्रह्लादप्रतिज्ञापरिपालकाय । बलियज्ञसभाध्वंसिने । दृप्तक्षत्रकुलान्तकाय । दशग्रीवान्तकाय नमः ॥ ७८० ओञ्जेत्रे नमः । रेवतीप्रेमवल्लभाय । सर्वावताराधिष्ठात्रे । वेदबाह्यविमोहनाय । कलिदोषनिराकर्त्रे नमः । दशनाम्ने । दृढव्रताय । अमेयात्मने । जगत्स्वामिने । वाग्मिने । चैद्यशिरोहराय । द्रौपदीरचितस्तोत्राय । केशवाय । पुरुषोत्तमाय । नारायणाय । मधुपतये । माधवाय । दोषवर्जिताय । गोविन्दाय । पुण्डरीकाक्षाय नमः ॥ ८०० ॐ विष्णवे नमः । मधुसूदनाय । त्रिविक्रमाय । त्रिलोकेशाय । वामनाय । श्रीधराय । पुंसे । हृषीकेशाय । वासुदेवाय । पद्मनाभाय । महाह्रदाय । दामोदराय । चतुर्व्यूहाय । पाञ्चालीमानरक्षणाय । साल्वघ्नाय । समरश्लाधिने । दन्तवक्त्रनिबर्हणाय । दामोदरप्रियसखाय । पृथुकास्वादनप्रियाय । घृणीने नमः ॥ ८२० ॐ दामोदराय नमः । श्रीदाय । गोपीपुनरवेक्षकाय । गोपिकामुक्तिदाय । योगिने । दुर्वासस्तृप्तिकारकाय । अविज्ञातव्रजाकीर्णपाण्डवालोकनाय । जयिने । पार्थसारथ्यनिरताय । प्राज्ञाय । पाण्डवदौत्यकृते । विदुरातिथ्यसन्तुष्टाय । कुन्तीसन्तोषदायकाय । सुयोधनतिरस्कर्त्रे । दुर्योधनविकारविदे । विदुराभिष्टुताय । नित्याय । वार्ष्णेयाय । मङ्गलात्मकाय । पञ्चविंशतितत्त्वेशाय नमः ॥ ८४० ॐ चतुर्विंशतिदेहभाजे नमः । सर्वानुग्राहकाय । सर्वदाशार्हसततार्चिताय । अचिन्त्याय । मधुरालापाय । साधुदर्शिने । दुरासदाय । मनुष्यधर्मानुगताय । कौरवेन्द्रक्षयेक्षित्रे । उपेन्द्राय । दानवारातये । उरुगीताय । महाद्युतये । ब्रह्मण्यदेवाय । श्रुतिमते । गोब्राह्मणहिताशयाय । वरशीलाय । शिवारम्भाय । सुविज्ञानविमूर्तिमते । स्वभावशुद्धाय नमः ॥ ८६० ॐ सन्मित्राय । सुशरण्याय । सुलक्षणाय । धृतराष्ट्रगताय । दृष्टिप्रदाय । कर्णविभेदनाय । प्रतोदधृते । (धृतराष्ट्रगतदृष्टिप्रदाय) विश्वरूपविस्मारितधनञ्जयाय । सामगानप्रियाय । धर्मधेनवे । वर्णोत्तमाय । अव्ययाय । चतुर्युगक्रियाकर्त्रे । विश्वरूपप्रदर्शकाय । ब्रह्मबोधपरित्रातपार्थाय । भीष्मार्थचक्रभृते । अर्जुनायासविध्वंसिने । कालदंष्ट्राविभूषणाय । सुजातानन्तमहिम्ने । स्वप्नव्यापारितार्जुनाय नमः ॥ ८८० ॐ अकालसन्ध्याघटनाय नमः । चक्रान्तरितभास्कराय । दुष्टप्रमथनाय । पार्थप्रतिज्ञापरिपालकाय । सिन्धुराजशिरःपातस्थानवक्त्रे । विवेकदृशे । सुभद्राशोकहरणाय । द्रोणोत्सेकादिविस्मिताय । पार्थमन्युनिराकर्त्रे । पाण्डवोत्सवदायकाय । अङ्गुष्ठाक्रान्तकौन्तेयरथाय । शक्ताय । अहिशीर्षजिते । कालकोपप्रशमनाय । भीमसेनजयप्रदाय । अश्वत्थामवधायासत्रातपाण्डुसुताय । कृतिने । इषीकास्त्रप्रशमनाय । द्रौणिरक्षाविचक्षणाय । पार्थापहारितद्रौणिचूडामणये नमः ॥ ९०० ॐ अभङ्गुराय नमः । धृतराष्ट्रपरामृष्टाभीमप्रतिकृतिस्मयाय । भीष्मबुद्धिप्रदाय । शान्ताय । शरच्चन्द्रनिभाननाय । गदाग्रजन्मने । पाञ्चालीप्रतिज्ञापालकाय । गान्धारीकोपदृग्गुप्तधर्मसूनवे । अनामयाय । प्रपन्नार्तिभयच्छेत्त्रे । भीष्मशल्यव्यथापहाय । शान्ताय । शान्तनवोदीर्णसर्वधर्मसमाहिताय । स्मारितब्रह्माविद्यार्थप्रीतपार्थाय । महास्त्रविदे । प्रसादपरमोदाराय । गाङ्गेयसुगतिप्रदाय । विपक्षपक्षक्षयकृते । परीक्षित्प्राणरक्षणाय । जगद्गुरवे नमः ॥ ९२० ॐ धर्मसूनोर्वाजिमेधप्रवर्तकाय नमः । विहितार्थाप्तसत्काराय । मासकात्परिवर्तदाय । उत्तङ्कहर्षदाय । आत्मीयदिव्यरूपप्रदर्शकाय । जनकावगतस्वोक्तभारताय । सर्वभावनाय । असोढयादवोद्रेकाय । विहिताप्तादिपूजनाय । समुद्रस्थापिताश्चर्यमुसलाय । वृष्णिवाहकाय । मुनिशापायुधाय । पद्मासनादित्रिदशार्थिताय । सृष्टिप्रत्यवहारोत्काय । स्वधामगमनोत्सुकाय । प्रभासालोकनोद्युक्ताय । नानाविधनिमित्तकृते । सर्वयादवसंसेव्याय । सर्वोत्कृष्टपरिच्छदाय । वेलाकाननसञ्चारिणे नमः ॥ ९४० ॐ वेलानिलहृतश्रमाय नमः । कालात्मने । यादवाय । अनन्ताय । स्तुतिसन्तुष्टमानसाय । द्विजालोकनसन्तुष्टाय । पुण्यतीर्थमहोत्सवाय । सत्काराह्लादिताशेषभूसुराय । सुरवल्लभाय । पुण्यतीर्थाप्लुताय । पुण्याय । पुण्यदाय । तीर्थपावनाय । विप्रसात्कृतगोकोटये । शतकोटिसुवर्णदाय । स्वमायामोहिताशेषवृष्णिवीराय । विशेषविदे । जलजायुधनिर्देष्ट्रे । स्वात्मावेशितयादवाय । देवताभीष्टवरदाय नमः ॥ ९६० ॐ कृतकृत्याय नमः । प्रसन्नधिये । स्थिरशेषायुतबलाय । सहस्रफणिवीक्षणाय । ब्रह्मवृक्षवरच्छायासीनाय । पद्मासनस्थिताय । प्रत्यगात्मने । स्वभावार्थाय । प्रणिधानपरायणाय । व्याधेषुविद्धपूज्याङ्घ्रये । निषादभयमोचनाय । पुलिन्दस्तुतिसन्तुष्टाय । पुलिन्दसुगतिप्रदाय । दारुकार्पितपार्थादिकरणीयोक्तये । ईशित्रे । दिव्यदुन्दुभिसंयुक्ताय । पुष्पवृष्टिप्रपूजिताय । पुराणाय । परमेशानाय । पूर्णभूम्ने । परिष्टुताय नमः ॥ ९७० ॐ शुकवागमृताब्धीन्दवे नमः । गोविन्दाय । योगिनां पतये । वसुदेवात्मजाय । पुण्याय । लीलामानुषविग्रहाय । जगद्गुरवे । जगन्नाथाय । गीतामृतमहोदधये । पुण्यश्लोकाय । तीर्थपादाय । वेदवेद्याय । दयानिधये । नारायणाय । यज्ञमूर्तये । पन्नगाशनवाहनाय । आद्याय पतये । परस्मै ब्रह्मणे । परमात्मने । परात्पराय नमः ॥ १००० इति श्रीकृष्णसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : kRRiShNasahasranAmAvaliH
% File name             : kRRiShNasahasranAmAvaliH.itx
% itxtitle              : kRRiShNasahasranAmAvaliH
% engtitle              : kRRiShNasahasranAmAvaliH
% Category              : vishhnu, krishna, sahasranAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org