श्रीकृष्णस्तवराजः

श्रीकृष्णस्तवराजः

कृष्णदासविरचितः अनन्तकन्दर्पकलाविलासं किशोरचन्द्रं रसिकेन्द्रशेखरम् । श्यामं महासुन्दरतानिधानं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ १॥ अनन्तविद्युद्युतिचारुपीतं कौशेयसंवीतनितम्बबिम्बम् । अनन्तमेघच्छविदिव्यमूर्तिं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ २॥ महेन्द्रचापच्छविपिच्छचूढं कस्तूरिकाचित्रकशोभिमालम् । मन्दादरोद्घूर्णविशालनेत्रं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ३॥ भ्राजिष्णुगल्लं मकराङ्कितेन विचित्ररत्नोज्ज्वलकुण्डलेन । कोटीन्दुलावण्यमुखारविन्दं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ४॥ वृन्दाटवीमञ्जुलकुञ्जवाद्यं श्रीराधया सार्धमुदारकेलिम् । आनन्दपुञ्जं ललितादिदृश्यं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ५॥ महार्हकेयूरककङ्कणश्रीग्रैवेयहारावलिमुद्रिकाभिः । विभूषितं किङ्किणिनूपुराभ्यां श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ६॥ विचित्ररत्नोज्ज्वलदिव्यवासाप्रगीतरामागुणरूपलीलम् । मुहुर्मुहुः प्रोदितरोमहर्षं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ७॥ श्रीराधिकेयाधरसेवनेन माद्यन्तमुच्चै रतिकेलिलोलम् । स्मरोन्मदान्धं रसिकेन्द्रमौलिं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ८॥ अङ्के निधाय प्रणयेन राधां मुहुर्मुहुश्चुम्बिततन्मुखेन्दुम् । विचित्रवेषैः कृततद्विभूषणं श्रीकृष्णचन्द्रं शरण गतोऽस्मि ॥ ९॥ इति कृष्णदासविरचितः श्रीकृष्णस्तवराजः सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : kRRiShNastavarAjaH
% File name             : kRRiShNastavarAjaH.itx
% itxtitle              : kRiShNastavarAjaH (kRiShNadAsavirachitaH)
% engtitle              : kRRiShNastavarAjaH
% Category              : vishhnu, krishna, stavarAja, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org