श्रीकृष्णस्तुतिः

श्रीकृष्णस्तुतिः

``श्रीकृष्णः शरणं मम'' । त्रिभङ्गललितः कृष्णः परमेश परात्परः । मयूरपिच्छमुकुटगुडा केशाच्युतव्ययः ॥ १॥ मणिमाणिक्यमाल्यादि हारभूषणभूषितः । पीताम्बरोनटवरः घनश्यामलविग्रहः ॥ २॥ श्रीधरः सच्चिदानन्दः सर्वानन्द फलप्रदः । जगत्पति जगत्कर्ता जगल्लयसतत्परः ॥ ३॥ सुपूर्ण परमानन्दः नन्दनन्दन बालकः । लीला नरवपुहरिः लीलाकैवल्यविग्रहः ॥ ४॥ धरणीधरः सर्वज्ञः ईश्वरः परमेश्वरः । भूभार हारक सर्वः सिन्धु मध्ये निवासकः ॥ ५॥ अनन्तगोपकन्यानां रासलीला कर प्रभुः । अन्तर्यामि सर्वविच्च कैवल्य मुक्ति दायकः ॥ ६॥ आदि मध्यावसानेषु नित्य शुद्धः सनातनः । श्रीकृष्णमखिलाधारं भक्तवाञ्छाफलप्रदम् ॥ ७॥ नमामितमहं नित्यं भुक्तिमुक्ति फलप्रदम् । अनन्त शीलशोभाढ्यं श्यामलं गरूडध्वजम् ॥ ८॥ नमामि तमहं भक्त्या सदानन्दैकरूपिणम् । मधुरं मधुरं नादं वंशीवादन कारकम् । कृपादृष्ट्या सुधावृष्ट्या पूरयन्तं नमाम्यहम् ॥ ९॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं श्रीकृष्णस्तोत्रं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shri Krishna Stuti
% File name             : kRRiShNastutiHumeshvarAnanda2.itx
% itxtitle              : kRiShNastutiH (umeshvarAnandatIrthavirachitA 2 tribhaNgalalitaH kRiShNaH paramesha parAtparaH)
% engtitle              : kRiShNastutiH by umeshvarAnanda 2
% Category              : vishhnu, krishna, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Swami Umeshvaranand Tirth
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org