केशवाष्टकम् २

केशवाष्टकम् २

यदुपायतः सकलभूभुजां वरा यदुपा भवन्ति बलवीर्यशालिनः । तमसाभिभूतजनदुःखदाहिनं तमघौघनाशनमुपैमि केशवम् ॥ १॥ अवनीतलार्तिकरदुष्टशान्तये नवनीतहारकशिशुत्वमागतः । यवनेशघातिनमुपायकौशलात् पवनाशशायिनमुपैमि केशवम् ॥ २॥ शिशुपालरूक्षपरिहासवा क्शर- व्रणशान्तये तदनु शुद्धसर्पिषा । परिषिच्यमानहृदयं महाहवे परवीरघातिनमुपैमि केशवम् ॥ ३॥ शशिवंशजातवसुदेवनन्दनं शशिशेखरादि सुरवृन्दवन्दितम् । शशिवैरिकृन्तनकरारिधारिणं शशिमण्डलाननमुपैमि केशवम् ॥ ४॥ द्विपराजवाहनगृहाङ्कणाद्बलाद् द्रुमराजवारिणमशेषनाकिनाम् । (द्रुमराजहारिण) अपराजितं सकललोकनायकं कपिराजकेतुसखमेमि केशवम् ॥ ५॥ परिवारभूतगुहनन्दिशोभिने पुरवैरिणे समरतृप्तिदायिनम् । वरवारणायुतबलानुजात्मनः कुरुवीरजस्य गुरुमेमि केशवम् ॥ ६॥ अरुणारविन्ददलचारुलोचनं करुणाकरं कनकरत्नभूषितम् । अरुणानुजध्वजमपारभूतिदं शरणागतस्य तमुपैमि केशवम् ॥ ७॥ पुरुषं पुराणमजरं जगन्मयं हरिमिन्दिरापतिमनन्तमच्युतम् । परमं परायणमचिन्त्यमक्षरं परिपूर्णमेकमजमेमि केशवम् ॥ ८॥ य इदं पठेन्महति केशवाष्टकं (पठेन्मनसि) हरिभावनामृतरसार्द्रभावनम् । स विहाय जन्ममरणादिसंसृतिं परमं प्रयास्यति पदं सनातनम् ॥ इति केशवाष्टकं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Keshava Ashtakam  2
% File name             : keshavAShTakam2.itx
% itxtitle              : keshavAShTakam 2 (yadupAyataH sakalabhUbhujAM varA)
% engtitle              : keshavAShTakam 2
% Category              : vishhnu, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org