श्रीकेशवब्रह्मादिनामानन्दरसस्तोत्रम्

श्रीकेशवब्रह्मादिनामानन्दरसस्तोत्रम्

केशवब्रह्मानन्दरसं केशवनामसुधारसम् । केशवपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ १॥ नारायणब्रह्मानन्दरसं नारायणनामसुधारसम् । नारायणपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ २॥ माधवब्रह्मानन्दरसं माधवनामसुधारसम् । माधवपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ ३॥ गोविन्दब्रह्मानन्दरसं गोविन्दनामसुधारसम् । गोविन्दपादान्बुजरसं पिब जिह्वे निरन्तरम् ॥ ४॥ विष्णुब्रह्मानन्दरसं विष्णुनामसुधारसम् । विष्णुपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ ५॥ मधुसूदनब्रह्मानन्दरसं मधुसूदननामसुधारसम् । मधुसूदनपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ ६॥ त्रिविक्रमब्रह्मानन्दरसं त्रिविक्रमनामसुधारसम् । त्रिविक्रमपादाम्बुजरमं पिब जिह्वे निरन्तरम् ॥ ७॥ वामनब्रह्मानन्दरसं वामननामसुधारसम् । वामनपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ ८॥ श्रीधरब्रह्मानन्दरसं श्रीधरनामसुधारसम् । श्रीधरपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ ९॥ हृषीकेशब्रह्मानन्दरसं हृषीकेशनामसुधारसम् । हृषीकेशपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ १०॥ पद्मनाभब्रह्मानन्दरसं पद्मनाभनामसुधारसम् । पद्मनाभपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ ११॥ दामोदरब्रह्मानन्दरसं दामोदरनामसुधारसम् । दामोदरपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ १२॥ सङ्कर्षणब्रह्मानन्दरसं सङ्कर्षणनामसुधारसम् । सङ्कर्षणपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ १३॥ वासुदेवब्रह्मानन्दरसं वासुदेवनामसुधारसम् । वासुदेवपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ १४॥ प्रद्युम्नब्रह्मानन्दरसं प्रद्युम्ननामसुधारसम् । प्रद्युम्नपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ १५॥ अनिरुद्धब्रह्मानन्दरसं अनिरुद्धनामसुधारसम् । अनिरुद्धपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ १६॥ आधोक्षजब्रह्मानन्दरसं आधोक्षजनाममुभारसम् । आधोक्षजपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ १७॥ नारसिंहब्रह्मानन्दरसं नारसिंहनामसुधारसम् । नारसिंहपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ १८॥ अच्युतब्रह्मानन्दरसं अच्युतनामसुधारसम् । अच्युतपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ १९॥ जनार्दनब्रह्मानन्दरसं जनार्दननामसुधारसम् । जनार्दनपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ २०॥ उपेन्द्रब्रह्मानन्दरसं उपेन्द्रनामसुधारसम् । उपेन्द्रपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ २१॥ हरिब्रह्मानन्दरसं हरिनामसुधारसम् । हरिपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ २२॥ कृष्णब्रह्मानन्दरसं कृष्णनामसुधारसम् । कृष्णपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ २३॥ पुरुषोत्तमब्रह्मानन्दरसं पुरुषोत्तमनामसुधारसम् । पुरुषोत्तमपादाम्बुजरसं पिब जिह्वे निरन्तरम् ॥ २४॥ केशव, नारायण, माधव, गोविन्द, विष्णो, मधुसूदन, त्रिविक्रम, वामन, श्रीधर, हृषीकेश, पद्मनाभ, दामोदर, सङ्कर्षण, वासुदेव, प्रद्युम्न, अनिरुद्ध, अधोक्षज, नरसिंह, अच्युत, जनार्दन, उपेन्द्र, हरे, श्रीकृष्ण, पुरुषोत्तम । इति श्रीकेशवब्रह्मादिनामानन्दरसस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Keshavabrahmadinamanandarasa Stotram 05 02
% File name             : keshavabrahmAdinAmAnandarasastotram.itx
% itxtitle              : keshavabrahmAdinAmAnandarasastotram
% engtitle              : keshavabrahmAdinAmAnandarasastotram
% Category              : vishhnu, krishna, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-02
% Indexextra            : (Scan)
% Latest update         : October 9, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org