खण्डिता

खण्डिता

नमः श्रीव्रजनागराय । (भुजङ्गप्रयात छन्दः) अवज्ञाय भर्तुर्महाघोरदण्डं गुरोर्भाषितं च व्यतिक्रम्य चण्डम् । निषेधोद्धुरां किङ्करीमाक्षिपन्ती हरे कृष्ण नाथेति बाला जपन्ती ॥ १॥ रसन्मेघजाले तडिद्भिः कराले गलद्वारिधारे दुरन्तान्धकारे । मिलद्भूरिदोषे सखि मे प्रदोषे प्रयाणाय लज्जामनादृत्य सज्जा ॥ २॥ (युग्मकम्) अदूरोल्लसद्भल्लूकारब्धयुद्धां वलद्दन्दशूकावलीभोगरुद्धाम् । समन्दाद् ध्वनद्वायसारातिभीमां रसोत्फुल्लमुल्लङ्घ्य कान्तारसीमाम् ॥ ३॥ प्रविश्यानवद्यं लतागेहमध्यं धृतौत्सुक्यचक्रा निसर्गादवक्रा । नखाग्रप्रसूनैः सुगन्धिप्रसूनैः पयःफेनकल्पं व्यधत्तेह तल्पम् ॥ ४॥ (युग्मकम्) प्रणीतेक्षणेयं मुहुस्ते पदव्यां दधाना मुकुन्द स्पृहां नव्यनव्याम् । अलब्धं ततस्त्वामवेत्यातिखिन्ना बभूव प्रसूनेषुबाणैर्विभिन्ना ॥ ५॥ सुकण्ठी शठेयं भजन्ती प्रजल्पं मुहुर्भावयन्ती निमेषं च कल्पम् । चकाराद्य कुञ्जे बतालब्धकामे सखी जागरं सम्भ्रमादेकिका मे ॥ ६॥ अहो भाग्यमद्य प्रपन्नोऽसि सद्य- स्त्वमस्मिन्नगारे यदारान् मुरारे । सखीवृन्ददृष्टिर्धृतानन्दवृष्टि- र्बभूवात्तरङ्गं विलोक्य त्वदङ्गम् ॥ ७॥ दुकूलस्य लक्ष्मीं समन्ताद् विशालां असौ वीक्ष्य पीतस्य ते मल्लिमाला । लुठन्ती कुचोद्भासिकाश्मीरपङ्के निजं पीतमङ्गं चकाराद्य शङ्के ॥ ८॥ विकीर्णालकान्तः परिश्रान्तिकान्त- स्तव व्यक्ततन्द्रः स्फुरत्यास्यचन्द्रः । कृतानङ्गयागं विभक्ताङ्गरागं नखाङ्कालिपात्रं तथेदं च गात्रम् ॥ ९॥ स्फुरद्बन्धुजीवप्रसूनाप्तसङ्गं परिस्पर्धमानो विलासेन भृङ्गम् । मुदं कस्य बिम्बाधरस्तेन रक्तः करोत्युज्ज्वलां कज्जलेनाद्य सक्तः ॥ १०॥ अलं देवदिव्येना जाने भवन्तं सदा राधिकायामतिप्रेमवन्तम् । अलिन्दात् कुरु त्वं ममाधिप्रभातं द्रुतं गोपकन्याभुजङ्ग प्रयातम् ॥ ११॥ इति प्रेमगर्भां समाकर्ण्य सर्वां तदा राधिकालीगिरं रत्नमाली । हरिस्तोषभारं स विन्दन्नपारं सदा मे महिष्ठं विधत्तामभीष्टम् ॥ १२॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां खण्डिता समाप्ता ।
% Text title            : khaNDitA
% File name             : khaNDitA.itx
% itxtitle              : khaNDitA (rUpagosvAmivirachitA)
% engtitle              : khaNDitA
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org