कुरुस्तुतिः अथवा लकारविभक्त्येकतास्तुतिः

कुरुस्तुतिः अथवा लकारविभक्त्येकतास्तुतिः

व्याकुर्वनिलसच्छास्त्रं स्वीकुर्वस्यैव सन्मतम् । हीकर्वन्यमताचार्यान् मा कर्वच्यतविस्मृतिम् ॥ १॥ न त्वङ्कुरु गुरून्पूजयन् नाहङ्कुरु कदाचन । अलङ्कुरु च दुगोष्ठी नालङ्कुरु हरेः कथाम् ॥ २॥ अलङ्कुरु ततो वाचं न हङ्कुरु सभान्तरे । अङ्गीकुरु हरिं नित्यं नमस्कुरु च सत्कुरु ॥ ३॥ नाङ्गीकुरु हरेः श्रेष्ठमङ्गीकुरु परान्सुरान् । ऊरीकुरु सदा व्याख्यामुररीकुरु सज्जनान् ॥ ४॥ दुरीकर च दुःशास्वं नारीकुरु हरेः कथाम् । आविष्कुरु च सत्तत्वं तिरस्कुरु मतान्तरम् ॥ ५॥ पुरस्कुरु शुभश्रेणीमधःकुरु च दुष्कृतम् । अन्तःकुरु हरेश्चिन्तां बहिष्कुरु कलेर्भटान् ॥ ६॥ पराकुरु परार्थाशां निराकुरु निराक्रियाम् । स्थिरीकुरु मनः कृष्णे तरीकुरु च तत्पदम् ॥ ७॥ धिकरु श्रुतिनिन्दादीन् न्यकुरूदरपूरणम् । त्रिःकुरु स्नानसन्ध्याआः स्वःकुरु स्वकरे स्थितम् ॥ ८॥ उरः कुरु पुरं विष्णोः शिरः कर्वस्य वन्दने । गिरः कुरु स्तुतावेवं धुरः सर्वाः परिष्कुरु ॥ ९॥ संस्कर्वित्थं भवज्जन्म कैङ्कयं कुरु मापतेः । तं कुरु स्ववरं भक्त्याऽस्तङ्कुरुग्रं भवार्णवम् ॥ १०॥ सदोपकुरु साधूनां नैवापकुरु कस्यचित् । नाथैर्विकुरु कुत्रापि गुरोः प्रतिकुरु प्रियः ॥ ११॥ स्वीकरु श्रीमदाचार्यभाष्यामृतरसं सदा । फूत्कुर्वपरभाष्यार्थतूलानि च पदे पदे ॥ १२॥ श्रुतं मतं हृदि ध्यातं साक्षात्कुरु हरिं प्रभुम् । प्रसन्नीकुरु मुक्तीश्च सिद्धाः कुरु चतुर्विधाः ॥ १३॥ मुक्तोऽप्यश्वास्यपुर्यस्य परिचर्या मुदा कुरु । बन्दीकुरु हरेभक्तिं मन्दीकुरु पुनर्भवम् ॥ १४॥ हर्येकनिष्ठतासिध्यै वादिराजो हरेः स्तुतौ । लकारस्य विभक्तेश्च धातोरप्येकतां व्यधात् ॥ १५॥ इति श्रीमद्वादिराजपूज्यचरणविरचिता (लकारविभक्तयेकता) कुरुस्तुतिः सम्पूर्णाम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Jayalakshmi Jayaraman
% Text title            : Kuru Stuti (Lakaravibhaktyekata Stuti)
% File name             : kurustutiHlakAravibhaktyekatAstutiH.itx
% itxtitle              : kurustutiH athavA lakAravibhaktyekatAstutiH (vAdirAjavirachitA)
% engtitle              : kurustutiH lakAravibhaktyekatAstutiH
% Category              : vishhnu, vAdirAja, vishnu, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jayalakshmi Jayaraman, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 26, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org