श्रीलक्ष्मीधराष्टकम्

श्रीलक्ष्मीधराष्टकम्

मङ्गलं श्यामलं शीतलं कोमलं राधिकावल्लभं निर्मलं माधवम् । मूरलीमोहनं देवकीनन्दनं कृष्णनारायणं वासुदेवं भजे ॥ १॥ श्रीधरं सुन्दरं विष्णुदामोदर- मिन्दिरावल्लभं देवपीताम्बरम् । गोपवृन्दारकं पापसङ्घातकं सौख्यविस्तारकं वासुदेवं भजे ॥ २॥ दारवं भास्वरं गोलनेत्रोज्ज्वलं घोषयात्राकरं चारुलीलाकरम् । नीलशैलेश्वरं श्रीपुरीनागरं देवताशेखरं वासुदेवं भजे ॥ ३॥ भोगदं योगदं मोक्षदं केशवं भक्तपालं जगन्नाथ-पापापहम् । नीलमेघावृतं चेलचामीकृतं शान्तिदं स्वस्तिदं वासुदेवं भजे ॥ ४॥ राघवं बान्धवं जानकीनायकं दैत्यसन्तारकं सत्यसम्पालकम् । कोशले नन्दितं वासवैर्वन्दितं श्यामदूर्वादलं रामचन्द्रं भजे ॥ ५॥ नृसिंहं भीषणं दुष्टसंहारकं सर्वगं शाश्वतं सिद्धविद्याधरम् । लोकनाथं महाविष्णु-चक्रायुधं शर्वसर्वेश्वरं वासुदेवं भजे ॥ ६॥ केतनं नूतनं मन्दिरे शोभनं वेतनं देहि मे त्वत्पुरे सत्वरम् । गुण्डिचावामनं घोषयात्राधनं वेदवाणीश्वरं वासुदेवं भजे ॥ ७॥ स्यन्दने दर्शनं घोरतापापहं मन्दिरे निर्जितं कालिआ नामकम् । सम्पदापत्सु वा ब्रह्मदारुप्रियं कामनापूरकं वासुदेवं भजे ॥ ८॥ इति प्रदीप्तनन्दशर्मविरचितं श्रीलक्ष्मीधराष्टकं समाप्तम् । Composed, encoded, and proofread by Copyright Dr. Pradipta Kumar Nanda, Kendrapara, Odisha
% Text title            : Lakshmidhara Ashtakam
% File name             : lakShmIdharAShTakam.itx
% itxtitle              : lakShmIdharAShTakam
% engtitle              : lakShmIdharAShTakam
% Category              : vishhnu, pradIptakumArananda, aShTaka, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Indexextra            : (Audio)
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : December 28, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org