श्रीलक्ष्मीहयवदन प्रपत्तिः

श्रीलक्ष्मीहयवदन प्रपत्तिः

विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ १॥ ब्रह्माणमादौ व्यदधादमुष्मै वेदाश्च यः स्म प्रहिणोति नित्यान् । स्वगोचरज्ञानविधायिनं तं देवं हयग्रीवमहं प्रपद्ये ॥ २॥ उद्गीथतारस्वरपूर्वमन्तःप्रविश्य पातालतलादहार्षीत् । आम्नायमाकण्ठहयो य एतं देवं हयग्रीवमहं प्रपद्ये ॥ ३॥ प्रदाय पुत्राय पुनः श्रुतीर्यो जघान दैत्यौ नियताब्धिवासम् । हव्यैश्च कव्यैश्च तमर्च्यमानं देवं हयग्रीवमहं प्रपद्ये ॥ ४॥ यन्नाभिनालीकदलस्थनीरविन्दूत्थितौ तौ मधुकैटभाख्यौ । वेदापहाराय तमो रजस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ५॥ काम्यार्च्यतां प्राप्य वरं सुरेषु गतेषु यज्ञाग्रहरोऽर्थितो यः । अदर्शयत् काय हयं वपुस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ६॥ यो जायमानं पुरुषं प्रपश्यन् मोक्षार्थचिन्तापरमातनोति । विद्याधिदेवं मधुसूदनं तं देवं हयग्रीवमहं प्रपद्ये ॥ ७॥ आदित्यबिम्बेऽश्ववपुर्दधत्सन् अयातयामान् निगमानदिक्षत् । यो याज्ञवल्क्याय दयानिधिं तं देवं हयग्रीवमहं प्रपद्ये ॥ ८॥ विज्ञानदानप्रथिता जगत्यां व्यासादयो वागपि दक्षिणा सा । यद्वीक्षणांशाहितवैभवांस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ९॥ मत्स्यादिरूपाणि यथा तथैव नानाविधाचार्यवपूंषि गृह्णन् । वेदान्तविद्याः प्रचिनोति यस्तं देवं हयग्रीवमहं प्रपद्ये ॥ १०॥ श्रेष्ठः कृतज्ञः सुलभोऽन्वितानां शान्तः सुबुद्धिः प्रथितो हि वाजी । तदाननाविष्कृतसद्गुणौघं देवं हयग्रीवमहं प्रपद्ये ॥ ११॥ हस्तैर्दधानं दरचक्रकोशव्याख्यानमुद्राः सितपद्मपीठम् । विद्याख्यलक्ष्म्यञ्चितवामभागं देवं हयग्रीवमहं प्रपद्ये ॥ १२॥ इति श्रीलक्ष्मीहयवदनप्रपत्तिः समाप्ता । Proofread by PSA Easwaran
% Text title            : lakShmIhayavadanaprapattiH
% File name             : lakShmIhayavadanaprapattiH.itx
% itxtitle              : lakShmIhayavadanaprapattiH
% engtitle              : lakShmIhayavadanaprapattiH
% Category              : vishhnu, prapatti, vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org