श्रीलक्ष्मीनृसिंहाष्टोत्तरशतनामावलिः

श्रीलक्ष्मीनृसिंहाष्टोत्तरशतनामावलिः

ॐ श्रीनृसिंहाय नमः । पुष्कराक्षाय । करालविकृताननाय । हिरण्यकशिपोर्वक्षोविदारणनखाङ्कुशाय । प्रह्लादवरदाय । श्रीमते अप्रमेयपराक्रमाय । अभक्तजनसंहारिणे । भक्तानामभयप्रदाय । ज्वालामुखाय । तीक्ष्णकेशाय । तीक्ष्णदंष्ट्राय । भयङ्कराय । उत्तप्तहेमसङ्काशसटाधूतबलाहकाय । त्रिनेत्रकपिलाय । प्रांशवे । सोमसूर्याग्निलोचनाय । स्थूलग्रीवाय । प्रसन्नात्मने । जाम्बूनदपरिधृताय । व्योमकेशाय नमः । २० ॐ त्रिदिवेशप्रभृतिभिरभिष्टुताय नमः । उपसंहृतसप्तार्चिषे । कवलीकृतमारुताय । दिग्गजावलिदर्पघ्नाय । कद्रूजविषनाशनाय । अभिचारक्रियाहन्त्रे । ब्रह्मण्याय । भक्तवत्सलाय । समुद्रसलिलत्रात्रे । हलाहलविशीर्णकृते । ओजसे । प्रपूरिताशेषचलाचलजगत्त्रयाय । हृषीकेशाय । जगत्त्राणाय । सर्वगाय । सर्वकामदाय । नास्तिकप्रत्ययार्थायदर्शितात्मने । प्रभाववते । हिरण्यकशिपोरग्रे सभास्तम्भसमुद्भवाय । उग्राय नमः । ४० ॐ अग्निज्वालमालिने नमः । सुतीक्ष्णाय । भीमदर्शनाय । दग्धाखिलजगज्जन्न्तुकारणाय । जगतामपि आधाराय । सर्वभूतानां ईश्वराय । सर्वहाटकाय । विष्णवे । जिष्णवे । जगद्धाम्ने । बहिरन्तःप्रकाशकाय । योगिहृत्पद्ममध्यस्थाय । योगाय । योगविदे । उत्तमाय । स्त्रष्ट्रे । हर्त्रे । जगत्त्रात्रे । व्योमरूपिणे । जनार्दनाय नमः । ६० ॐ चिन्मयाय नमः । प्रकृतये । साक्षिणे । गुणातीताय । गुणाश्रयाय । मखविच्छेदकृते । कर्त्रे । सर्वपाशविदारकाय । व्यक्ताव्यक्तःस्वरूपाय । सूक्ष्मसदसदात्मकाय । अव्ययाय । शाश्वताय । अनन्ताय । वीरजिते । परमेश्वराय । मायाविने । मरुदाधाराय । निमिषाय । अक्षराय । अनादिनिधनाय नमः । ८० ॐ नित्याय नमः । परब्रह्माभिधायकाय । शङ्खचक्रगदाशार्ङ्ग प्रकाशितचतुर्भुजाय । पीताम्बरधराय । स्रग्विने । कौस्तुभाभरणोज्ज्वलाय । श्रियाद्ध्यासितवामाङ्गाय । श्रीवत्सेन विराजिताय । प्रसन्नवदनाय । शान्ताय । लक्ष्मीप्रियपरिग्रहाय । वासुदेवाय । महादेवाय । वाक्यपुष्पप्रपूजिताय । उद्युक्ताहवहुङ्कारभीषिताखिलदिङ्मुखाय । गर्जन्वीरासनासीनाय । कठोरकुटिलेक्षणाय । दैतेयक्षतवक्षोऽसृगार्द्रीकृतनखायुधाय । अशेषप्राणिभयदाय । प्रचण्डाय नमः । १०० ॐ दण्डताण्डवाय नमः । निटिलसृतघर्माम्बुसम्भूतज्वलिताननाय । वज्रसिंहाय । महमूर्तये । भीमाय । भीमपराक्रमाय । स्वभक्तार्पितकारुण्याय । बहूक्ताय । बहुरूपधृचे नमः । १०९ इति श्रीलक्ष्मीनृसिंहाष्टोत्तरशतनामावलिः समाप्ता । श्रीब्रह्माण्डपुराणे Proofread by PSA Easwaran
% Text title            : Lakshminrisimha Ashtottarashatanamavalih 108 Names
% File name             : lakShmInRRisiMhAShTottarashatanAmAvaliH.itx
% itxtitle              : lakShmInRisiMhAShTottarashatanAmAvaliH (brahmANDapurANAntargatam)
% engtitle              : Lakshminrisimha Ashtottarashatanamavalih
% Category              : vishhnu, aShTottarashatanAmAvalI, dashAvatAra, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Brahmandapurana.  See corresponding stotram
% Indexextra            : (Scan, stotram)
% Latest update         : January 15, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org