श्रीलक्ष्मीनृसिंहमन्त्रकवचम्

श्रीलक्ष्मीनृसिंहमन्त्रकवचम्

अथ श्रीनरसिंहकवचम् । श्रीलक्ष्मीनृसिंहाय नमः । ब्रह्मोवाच । अस्य श्रीनृसिंहमन्त्रराजात्मकं अनेक मन्त्र कोटीशः अनेकविधिरक्षार्थं विषरोगनिवारणार्थम् नृसिंहनाममुच्चरेत् ॥ ॐ अस्य श्रीलक्ष्मीनृसिंहमन्त्रकवचस्य ब्रह्माऋषिः अनुष्टुप्छन्दः क्ष्रौं बीजं ईं शक्तिः ह्रौं कीलकं श्रीनृसिंहो देवता । मम सर्वरोगाणां सर्वशत्रूणां सर्वदेवदोषाणां चौरपन्नगव्याघ्रवृश्चिकभूतप्रेतपिशाच शाकिनी डाकिनी यन्त्रमन्त्रादि अद्य अनेकदोषनिवारणार्थे नृसिंहराजप्रीत्यर्थे जपे विनियोगः ॥ अथ ऋष्यादिन्यासः । ॐ ब्रह्माऋषये नमः शिरसि । ॐ अनुष्टुप्छन्दसे नमो मुखे । ॐ श्रीलक्ष्मीनृसिंहदेवताये नमो हृदये । ॐ क्षौं बीजाय नमो नाभ्याम् । ॐ शक्तये नमः कटिदेशे । ॐ ऐं क्लीं कीलकाय नमः पादयोः । ॐ श्रीनृसिंह कवचमहामन्त्र जपे विनयोगाय नमः सर्वाङ्गे ॥ अथ करन्यासः । ॐ क्ष्रौं अङ्गुष्ठाभ्यां नमः । ॐ प्रौं तर्जनीभ्यां नमः । ॐ ह्रौं मध्यमाभ्यां नमः । ॐ रौं अनामिकाभ्यां नमः । ॐ ब्रौं कनिष्ठिकाभ्यां नमः । ॐ ज्रौं करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः । ॐ क्ष्रौं हृदयाय नमः । ॐ प्रौं शिरसे स्वाहा । ॐ ह्रौं शिखायै वषट् । ॐ रौं कवचाय हुम् । ॐ ब्रौं नेत्रत्रयाय वौषट् । ॐ ज्रौं अस्त्राय फट् । अथ ध्यानम् । सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्यस्थितं (समस्तरूप) योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् । त्र्यक्षञ्चक्रपिनाकसाभयवरान् बिभ्राणमर्कच्छविं (अष्टौशक्तिपिनाकसा) छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १॥ ॐ क्ष्रौं प्रौं ह्रौं रौं ब्रौं ज्रौं नमो नृसिंहाय । इति मूलमन्त्रः । ॐ नमो नृसिंहसिंहाय सर्वदुष्टविनाशनाय सर्वजनमोहनाय सर्वराज्यवश्यं कुरु कुरु स्वाहा ॥ ॐ नमो नृसिंहसिंहाय सिंहराजाय नरकेशाय नमो नमस्ते । ॐ नमः कालाय कालदंष्ट्राय करालवदनाय उग्राय उग्रवीराय उग्रविकटाय उग्रवज्राय वज्रदेहिने रुद्राय रुद्रघोराय भद्राय भद्रकारिणे ॐ ज्रीं ह्रीं नृसिंहाय नमः स्वाहा । ॐ नृसिंहाय कपिलाय कपिलजटाय अमोघवाचाय सत्यं सत्यं व्रतं महोग्र प्रचण्डरूपाय ॐ ह्रां ह्रां ह्रीं ह्रीं ह्रूं ह्रूं ह्रौं ह्रौं क्ष्रां क्ष्रां क्ष्रीं क्ष्रीं क्ष्रौं क्ष्रौं फट् स्वाहा । ॐ नृसिंहाय सर्वज्ञे मम सर्वरोगान् बन्ध बन्ध सर्वग्रहान् बन्ध बन्ध सर्वदोषादीनां बन्ध बन्ध सर्वचोराणां बन्ध बन्ध सर्वव्याघ्राणां बन्ध बन्ध बन्ध सर्वपन्नगानां बन्ध ॥ सर्ववृश्चिकादिनां बन्ध बन्ध सर्व भूतप्रेतपिशाचशाकिनिडाकिनि यन्त्र मन्त्रादिन् बन्ध बन्ध परयन्त्र परतन्त्र बन्ध बन्ध कीलय कीलय मर्दय मर्दय चूर्णय चूर्णय एवं मम विरोधीनां सर्वान् सर्वतो हरणं ॐ ऐं ऐं एहि एहि एतां मद्विरोधतां सर्वतो हर हर दह दह मथ मथ पच पच चूर्णय चूर्णय चक्रेण गदया वज्रेण भस्मी कुरु कुरु स्वाहा ॥ ॐ क्ष्रौं प्रौं ह्रौं रौं ब्रौं ज्रौं ज्रीं ह्रीं नृसिंहाय नमः । ॐ क्लीं श्रीं ह्रीं ह्रीं क्ष्रीं क्ष्रीं क्ष्रौं नृसिंहाय नमः । ॐ आं ह्रीं क्ष्रौं क्रौं ह्रुं फट् । ॐ नमो भगवते सुदर्शननृसिंहाय मम विजयरूपे कार्ये ज्वल ज्वल प्रज्ज्वल प्रज्ज्वल असाध्यमेनकार्य शीघ्रं साधय साधय एनं सर्वप्रतिबन्धकेभ्यः सर्वतो रक्ष रक्ष हुं फट् स्वाहा । अभ्यमभयात्मनि भूयिष्ठाः ॐ क्षौं । ॐ नमो भगवते तुभ्यं पुरुषाय महात्मने हर्यद्भुतसिंहाय ब्रह्मणे परमात्मने । ॐ उग्रं उग्रं महाविष्णुं सकलाधारं सर्वतोमुखं । नृसिंह भीषणं भद्रं मृत्युं मृत्युं नमाम्यहम् । इति नृसिंहमन्त्रराजात्मकं सम्पूर्णमस्तु । श्रीलक्ष्मीनृसिंहार्पणमस्तु । There are some variations in chanting. Please consult with a qualified teacher for using the bIjamantras and the kavacham.
% Text title            : Lakshminrisimha Mantra Kavacham
% File name             : lakShmInRRisiMhamantrakavacham.itx
% itxtitle              : lakShmInRisiMhamantrakavacham (mantrarAjAtmakam)
% engtitle              : lakShmInRisiMhamantrakavacham
% Category              : vishhnu, dashAvatAra, mantra, kavacha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Video, Text 1, 2, Info)
% Latest update         : April 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org