$1
श्रीललितोक्ततोटकाष्टकम्
$1

श्रीललितोक्ततोटकाष्टकम्

नयनेरितमानसभूविशिखः शिरसि प्रचलप्रचलाकशिखः । मुरलीध्वनिभिः सुरभीस्त्वरयन् पशुपीविरहव्यसनं तिरयन् ॥ १॥ परितो जननीपरितोषकरः सखि लम्पटयन्नखिलं भुवनम् । तरुणीहृदयं करुणी विदधत् तरलं सरले करलम्बिगुणः ॥ २॥ दिवसोपरमे परमोल्लसितः कलशस्तनि हे विलसद्धसितः । अतसीकुसुमं विहसन्महसा हरिणीकुलमाकुलयन् सहसा ॥ ३॥ प्रणयिप्रवणः सुभगश्रवण प्रचलन्मकरः ससखिप्रकरः । मदयन्नमरीर्भ्रमयन् भ्रमरी मिलितः कतिभिः शिखिनां तातभिः ॥ ४॥ अयमुज्ज्वलयन् व्रजभूसरणीं रमयन् क्रमणैर्मृदुभिर्धरणीम् । अजिरे मिलितः कलितप्रमदे हरिरुद्विजसे तदपि प्रमदे ॥ ५॥ वद मा परुषं हृदये न रुषं रचय त्वमतश्चल विभ्रमतः । उदिते मिहिकाकिरणे न हि का रभसादयि तं भजते दयितम् ॥ ६॥ कलय त्वरया विलसत्सिचयः प्रसरत्यभितो युवतीनिचयः । निदधाति हरिर्नयनं सरणौ तव विक्षिप सप्रणयं चरणौ ॥ ७॥ इति तामुपदिश्य तदा स्वसखीं ललिता किल मानितया विमुखीम् । अनयत् प्रसभादिव यं जवतः कुरुतात् स हरिर्भविकं भवतः ॥ ८॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीललितोक्ततोटकाष्टकं सम्पूर्णम् ।
$1
% Text title            : lalitoktatoTakAShTakam
% File name             : lalitoktatoTakAShTakam.itx
% itxtitle              : lalitoktatoTakAShTakam (rUpagosvAmivirachitam)
% engtitle              : lalitoktatoTakAShTakam
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org