श्रीमट्टपल्लिनृसिंहमङ्गलाष्टकम्

श्रीमट्टपल्लिनृसिंहमङ्गलाष्टकम्

मट्टपल्लिनिवासाय मथुरानन्दरूपिणे । महायज्ञस्वरूपाय श्रीनृसिंहाय मङ्गलम् ॥ १॥ कृष्णवेणीतटस्थाय सर्वाभीष्टप्रदायिने । प्रह्लादप्रियरूपाय श्रीनृसिंहाय मङ्गलम् ॥ २॥ कर्तस्थिताय धीराय गम्भीराय महात्मने । सर्वारिष्टविनाशाय श्रीनृसिंहाय मङ्गलम् ॥ ३॥ ऋग्यजुस्सामरूपाय मन्त्रारूढाय धीमते । श्रितानां कल्पवृक्षाय श्रीनृसिंहाय मङ्गलम् ॥ ४॥ गुहाशयाय गुह्याय गुह्यविद्यास्वरूपिणे । कुहरान्ते विहाराय श्रीनृसिंहाय मङ्गलम् ॥ ५॥ श्रीपल्यद्रिमध्यस्थाय निधये मधुराय च । सुखप्रदाय देवाय श्रीनृसिंहाय मङ्गलम् ॥ ६॥ तापनीयरहस्याय तापत्रयविनाशिने । नतानां पारिजाताय श्रीनृसिंहाय मङ्गलम् ॥ ७॥ राज्यलक्ष्म्या समेताय रागद्वेषविनाशिने मट्टपल्लिनिवासाय श्रीनृसिंहाय मङ्गलम् ॥ ८॥ श्री अक्षयतृतीयायां निजरूपधराय च । श्रीवराहनृसिंहाय सिंहाद्रीशाय मङ्गलम् ॥ ९॥ मट्टप्पल्यां नङ्गैनल्लूरागताय स्थिराय च । नङ्गैनल्लूर् निवासाय श्रीनृसिंहाय मङ्गलम् ॥ १०॥ मुक्कूर् नृसिंहदासेन प्रोक्तं मङ्गलमद्भुतम् । यः पठेच्छ्रद्धया भक्त्या सर्वपापैर्विमुच्यते॥ ११॥ इति श्रीमट्टपल्लिनृसिंहमङ्गलाष्टकम् । Proofread by PSA Easwaran
% Text title            : Shri Mattapalli Nrisimha Mangalashtakam
% File name             : maTTapallinRRisimhamangalAShTakam.itx
% itxtitle              : maTTapallinRisimhamaNgalAShTakam
% engtitle              : Shri Mattapalli Nrisimha Mangalashtakam
% Category              : vishhnu, dashAvatAra, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : Mukkur Lakshmi Narasimhachariyar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Composer video, story)
% Acknowledge-Permission: http://kshetrayaatra.blogspot.com
% Latest update         : February 26, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org