श्रीमदनगोपालस्तोत्रम्

श्रीमदनगोपालस्तोत्रम्

वनभुवि रविकन्यास्वच्छकच्छालिपालि ध्वनियुतवरतीर्थद्वादशादित्यकुञ्जे । सकनकमणिवेदीमध्यमध्याधिरूढः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १॥ सुभगनवशिखण्डभ्राजदुष्णीषहारा- ङ्गदवलयसमुद्राध्वानमञ्जीररम्यः । वसनघुसृणचर्चामल्लिकोल्लासिताङ्गः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २॥ कटिकृतवरभङ्गन्यस्तजङ्घान्यजङ्घः करयुगधृतवंशीं न्यस्तबिम्बाधराग्रे । सुमधुरमतितिर्यग्ग्रीवया वादयंस्तां स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ३॥ विधिकृतविधुसृष्टिव्यर्थताकारिवक्त्र द्युतिलवहृतराधास्थूलमानान्धकारः । स्मितलपितमधूल्योन्मादितैतद्धृषीकः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ४॥ शरदुदितसरोजव्रातवित्रासिनेत्रऽ- न्चलकुटिलकटाक्षैर्मन्दरोड्डण्डचालैः । झटिति मथितराधास्वान्तदुग्धार्णवान्तः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ५॥ कुटिलचटुलचिल्लीवल्लिलास्येन लब्ध प्रथितसकलसाध्वीधर्मरत्नप्रसादः । तिलकवदलिकेन ध्वस्तकामेषुचापः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ६॥ शुकयुववरचञ्चुप्रांशुनासांशुसिन्धौ जनितकुलवधूटीदृष्टिमत्स्यीविहारः । स्मितलवयुतराधाजल्पमन्त्रोन्मदान्तः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ७॥ विकसदधरबन्धूकान्तरुड्डीय गन्धैः पतितमुप विधर्तुं राधिकाचित्तभृङ्गम् । दशनरुचिगुणाग्रे दत्ततत्सीधुचारः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ८॥ श्रवणमदनकन्दप्रेक्षणोड्डीनराधा धृतिविभवविहङ्गे न्यस्तनेत्रान्तबाणः । अलकमधुपदत्तद्योतमाध्वीकसत्रः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ९॥ परिमलरुचिपालीशालिगान्धर्विकोद्य- न्मुखकमलमधूलीपानमत्तद्विरेफः । मुकुरजयिकपोले मृग्यताचुम्बबिम्बः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १०॥ मकरमुखसदृक्षस्वर्णवर्णावतंस प्रचलनहृतराधासर्वशारीरधर्मः । तदतिचलदृगन्तस्वस्थवंशे धृताक्षः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ११॥ हरिमणिकृतशङ्खश्लाघितोल्लङ्घिलेखा त्रयरुचिवृतकण्ठस्योपकण्ठे मणीन्द्रम् । दधदिह परिरब्धुं राधिकां बिम्बितां च स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १२॥ कुवलयकृतवक्षस्तल्पमुच्चं दधानः श्रमविलुलितराधास्वापनायैव नव्यम् । भुजयुगमपि दिव्यं तत्प्रकाण्डोपधानं स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १३॥ रुचिरजठरपत्रे चित्रनाभीतटोद्य- त्तनुरुहततिनाम्नीं बल्लवीवृन्दभुक्त्यै । स्मरनृपतिसमुद्रस्वाक्षरालीं दधानः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १४॥ युवतिहृदलसेभप्रौढबन्धाय काम स्थपितचितरसोरुस्तम्भजृम्भाभिरामः । मरकतकटजैत्रफुल्लजानुप्रसन्नः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १५॥ प्रणयनवमधूनां पानमात्रैकगत्या सकलकरणजीव्यं राधिकामत्तभृङ्ग्याः । अरुणचरणकञ्जद्वन्द्वमुल्लास्य पश्य- न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १६॥ अतुलविलसदङ्गश्रेणिविन्यासभङ्ग्या ग्लपितमदनकोटिस्फारसौन्दर्यकीर्तिः । बललवहतमत्तापारपारीन्द्रदर्पः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १७॥ तरणिदुहितृकच्छे स्वच्छपाथोदधामा समुदितनवकामाभिररामावलीणाम् । तडिदतिरुचिबाहुस्फुर्जदंसोऽतिजृम्भ- न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १८॥ नवतरुणिमभट्टाचार्यवर्येण शास्त्रं मनसिजमुनि क्ल्प्तं न्यायमध्यापिताभिः । नवनवयुवतीभिर्बिभ्रदुद्ग्राहमस्मि- न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १९॥ रतिमतिरचयन्त्या राधिकानर्मकान्त्या स्थगितवचनदर्पः स्फारितान्यप्रसङ्गः । खरमतिललितास्ये किञ्चिदञ्चत्स्मिताक्षः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २०॥ सविधरमितराधः साग्रजस्निग्धरूप प्रणयरुचिरचन्द्रः कुञ्जखेलावितन्द्रः । रचितजनचकोरप्रेमपीयूषवर्षः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २१॥ मदनवलितगोपालस्य यः स्तोत्रमेत- त्पठति सुमतिरुद्यद्दैन्यवन्याभिषिक्तः । स खलु विषयरागं सौरिभागं विहाय प्रतिजनि लभते तत्पादकञ्जानुरागम् ॥ २२॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीमदनगोपालस्तोत्रं सम्पूर्णम् ।
% Text title            : madanagopAlastotram
% File name             : madanagopAlastotram.itx
% itxtitle              : madanagopAlastotram (raghunAthadAsagosvAmivirachitam vanabhuvi ravikanyA)
% engtitle              : madanagopAlastotram
% Category              : vishhnu, krishna, raghunAthadAsagosvAmin, stavAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org